Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
tathaiva sā śriyaṃ tyaktvā kanyā bhūtvā yaśasvinī |
mādhavī gālavaṃ vipramanvayātsatyasaṃgarā || 1 ||
[Analyze grammar]

gālavo vimṛśanneva svakāryagatamānasaḥ |
jagāma bhojanagaraṃ draṣṭumauśīnaraṃ nṛpam || 2 ||
[Analyze grammar]

tamuvācātha gatvā sa nṛpatiṃ satyavikramam |
iyaṃ kanyā sutau dvau te janayiṣyati pārthivau || 3 ||
[Analyze grammar]

asyāṃ bhavānavāptārtho bhavitā pretya ceha ca |
somārkapratisaṃkāśau janayitvā sutau nṛpa || 4 ||
[Analyze grammar]

śulkaṃ tu sarvadharmajña hayānāṃ candravarcasām |
ekataḥśyāmakarṇānāṃ deyaṃ mahyaṃ catuḥśatam || 5 ||
[Analyze grammar]

gurvartho'yaṃ samārambho na hayaiḥ kṛtyamasti me |
yadi śakyaṃ mahārāja kriyatāṃ mā vicāryatām || 6 ||
[Analyze grammar]

anapatyo'si rājarṣe putrau janaya pārthiva |
pitṝnputraplavena tvamātmānaṃ caiva tāraya || 7 ||
[Analyze grammar]

na putraphalabhoktā hi rājarṣe pātyate divaḥ |
na yāti narakaṃ ghoraṃ yatra gacchantyanātmajāḥ || 8 ||
[Analyze grammar]

etaccānyacca vividhaṃ śrutvā gālavabhāṣitam |
uśīnaraḥ prativaco dadau tasya narādhipaḥ || 9 ||
[Analyze grammar]

śrutavānasmi te vākyaṃ yathā vadasi gālava |
vidhistu balavānbrahmanpravaṇaṃ hi mano mama || 10 ||
[Analyze grammar]

śate dve tu mamāśvānāmīdṛśānāṃ dvijottama |
itareṣāṃ sahasrāṇi subahūni caranti me || 11 ||
[Analyze grammar]

ahamapyekamevāsyāṃ janayiṣyāmi gālava |
putraṃ dvija gataṃ mārgaṃ gamiṣyāmi parairaham || 12 ||
[Analyze grammar]

mūlyenāpi samaṃ kuryāṃ tavāhaṃ dvijasattama |
paurajānapadārthaṃ tu mamārtho nātmabhogataḥ || 13 ||
[Analyze grammar]

kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati |
na sa dharmeṇa dharmātmanyujyate yaśasā na ca || 14 ||
[Analyze grammar]

so'haṃ pratigrahīṣyāmi dadātvetāṃ bhavānmama |
kumārīṃ devagarbhābhāmekaputrabhavāya me || 15 ||
[Analyze grammar]

tathā tu bahukalyāṇamuktavantaṃ narādhipam |
uśīnaraṃ dvijaśreṣṭho gālavaḥ pratyapūjayat || 16 ||
[Analyze grammar]

uśīnaraṃ pratigrāhya gālavaḥ prayayau vanam |
reme sa tāṃ samāsādya kṛtapuṇya iva śriyam || 17 ||
[Analyze grammar]

kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca |
udyāneṣu vicitreṣu vaneṣūpavaneṣu ca || 18 ||
[Analyze grammar]

harmyeṣu ramaṇīyeṣu prāsādaśikhareṣu ca |
vātāyanavimāneṣu tathā garbhagṛheṣu ca || 19 ||
[Analyze grammar]

tato'sya samaye jajñe putro bālaraviprabhaḥ |
śibirnāmnābhivikhyāto yaḥ sa pārthivasattamaḥ || 20 ||
[Analyze grammar]

upasthāya sa taṃ vipro gālavaḥ pratigṛhya ca |
kanyāṃ prayātastāṃ rājandṛṣṭavānvinatātmajam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 116

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: