Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
anarthe jātanirbandhaṃ parārthe lobhamohitam |
anāryakeṣvabhirataṃ maraṇe kṛtaniścayam || 1 ||
[Analyze grammar]

jñātīnāṃ duḥkhakartāraṃ bandhūnāṃ śokavardhanam |
suhṛdāṃ kleśadātāraṃ dviṣatāṃ harṣavardhanam || 2 ||
[Analyze grammar]

kathaṃ nainaṃ vimārgasthaṃ vārayantīha bāndhavāḥ |
sauhṛdādvā suhṛtsnigdho bhagavānvā pitāmahaḥ || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
uktaṃ bhagavatā vākyamuktaṃ bhīṣmeṇa yatkṣamam |
uktaṃ bahuvidhaṃ caiva nāradenāpi tacchṛṇu || 4 ||
[Analyze grammar]

nārada uvāca |
durlabho vai suhṛcchrotā durlabhaśca hitaḥ suhṛt |
tiṣṭhate hi suhṛdyatra na bandhustatra tiṣṭhati || 5 ||
[Analyze grammar]

śrotavyamapi paśyāmi suhṛdāṃ kurunandana |
na kartavyaśca nirbandho nirbandho hi sudāruṇaḥ || 6 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
yathā nirbandhataḥ prāpto gālavena parājayaḥ || 7 ||
[Analyze grammar]

viśvāmitraṃ tapasyantaṃ dharmo jijñāsayā purā |
abhyagacchatsvayaṃ bhūtvā vasiṣṭho bhagavānṛṣiḥ || 8 ||
[Analyze grammar]

saptarṣīṇāmanyatamaṃ veṣamāsthāya bhārata |
bubhukṣuḥ kṣudhito rājannāśramaṃ kauśikasya ha || 9 ||
[Analyze grammar]

viśvāmitro'tha saṃbhrāntaḥ śrapayāmāsa vai carum |
paramānnasya yatnena na ca sa pratyapālayat || 10 ||
[Analyze grammar]

annaṃ tena yadā bhuktamanyairdattaṃ tapasvibhiḥ |
atha gṛhyānnamatyuṣṇaṃ viśvāmitro'bhyupāgamat || 11 ||
[Analyze grammar]

bhuktaṃ me tiṣṭha tāvattvamityuktvā bhagavānyayau |
viśvāmitrastato rājansthita eva mahādyutiḥ || 12 ||
[Analyze grammar]

bhaktaṃ pragṛhya mūrdhnā tadbāhubhyāṃ pārśvato'gamat |
sthitaḥ sthāṇurivābhyāśe niśceṣṭo mārutāśanaḥ || 13 ||
[Analyze grammar]

tasya śuśrūṣaṇe yatnamakarodgālavo muniḥ |
gauravādbahumānācca hārdena priyakāmyayā || 14 ||
[Analyze grammar]

atha varṣaśate pūrṇe dharmaḥ punarupāgamat |
vāsiṣṭhaṃ veṣamāsthāya kauśikaṃ bhojanepsayā || 15 ||
[Analyze grammar]

sa dṛṣṭvā śirasā bhaktaṃ dhriyamāṇaṃ maharṣiṇā |
tiṣṭhatā vāyubhakṣeṇa viśvāmitreṇa dhīmatā || 16 ||
[Analyze grammar]

pratigṛhya tato dharmastathaivoṣṇaṃ tathā navam |
bhuktvā prīto'smi viprarṣe tamuktvā sa munirgataḥ || 17 ||
[Analyze grammar]

kṣatrabhāvādapagato brāhmaṇatvamupāgataḥ |
dharmasya vacanātprīto viśvāmitrastadābhavat || 18 ||
[Analyze grammar]

viśvāmitrastu śiṣyasya gālavasya tapasvinaḥ |
śuśrūṣayā ca bhaktyā ca prītimānityuvāca tam |
anujñāto mayā vatsa yatheṣṭaṃ gaccha gālava || 19 ||
[Analyze grammar]

ityuktaḥ pratyuvācedaṃ gālavo munisattamam |
prīto madhurayā vācā viśvāmitraṃ mahādyutim || 20 ||
[Analyze grammar]

dakṣiṇāṃ kāṃ prayacchāmi bhavate gurukarmaṇi |
dakṣiṇābhirupetaṃ hi karma sidhyati mānavam || 21 ||
[Analyze grammar]

dakṣiṇānāṃ hi sṛṣṭānāmapavargeṇa bhujyate |
svarge kratuphalaṃ sadbhirdakṣiṇā śāntirucyate |
kimāharāmi gurvarthaṃ bravītu bhagavāniti || 22 ||
[Analyze grammar]

jānamānastu bhagavāñjitaḥ śuśrūṣaṇena ca |
viśvāmitrastamasakṛdgaccha gacchetyacodayat || 23 ||
[Analyze grammar]

asakṛdgaccha gaccheti viśvāmitreṇa bhāṣitaḥ |
kiṃ dadānīti bahuśo gālavaḥ pratyabhāṣata || 24 ||
[Analyze grammar]

nirbandhatastu bahuśo gālavasya tapasvinaḥ |
kiṃcidāgatasaṃrambho viśvāmitro'bravīdidam || 25 ||
[Analyze grammar]

ekataḥśyāmakarṇānāṃ śatānyaṣṭau dadasva me |
hayānāṃ candraśubhrāṇāṃ gaccha gālava māciram || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 104

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: