Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
evamuktastadā tena viśvāmitreṇa dhīmatā |
nāste na śete nāhāraṃ kurute gālavastadā || 1 ||
[Analyze grammar]

tvagasthibhūto hariṇaścintāśokaparāyaṇaḥ |
śocamāno'timātraṃ sa dahyamānaśca manyunā || 2 ||
[Analyze grammar]

kutaḥ puṣṭāni mitrāṇi kuto'rthāḥ saṃcayaḥ kutaḥ |
hayānāṃ candraśubhrāṇāṃ śatānyaṣṭau kuto mama || 3 ||
[Analyze grammar]

kuto me bhojanaśraddhā sukhaśraddhā kutaśca me |
śraddhā me jīvitasyāpi chinnā kiṃ jīvitena me || 4 ||
[Analyze grammar]

ahaṃ pāraṃ samudrasya pṛthivyā vā paraṃ parāt |
gatvātmānaṃ vimuñcāmi kiṃ phalaṃ jīvitena me || 5 ||
[Analyze grammar]

adhanasyākṛtārthasya tyaktasya vividhaiḥ phalaiḥ |
ṛṇaṃ dhārayamāṇasya kutaḥ sukhamanīhayā || 6 ||
[Analyze grammar]

suhṛdāṃ hi dhanaṃ bhuktvā kṛtvā praṇayamīpsitam |
pratikartumaśaktasya jīvitānmaraṇaṃ varam || 7 ||
[Analyze grammar]

pratiśrutya kariṣyeti kartavyaṃ tadakurvataḥ |
mithyāvacanadagdhasya iṣṭāpūrtaṃ praṇaśyati || 8 ||
[Analyze grammar]

na rūpamanṛtasyāsti nānṛtasyāsti saṃtatiḥ |
nānṛtasyādhipatyaṃ ca kuta eva gatiḥ śubhā || 9 ||
[Analyze grammar]

kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham |
aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ || 10 ||
[Analyze grammar]

na jīvatyadhanaḥ pāpaḥ kutaḥ pāpasya tantraṇam |
pāpo dhruvamavāpnoti vināśaṃ nāśayankṛtam || 11 ||
[Analyze grammar]

so'haṃ pāpaḥ kṛtaghnaśca kṛpaṇaścānṛto'pi ca |
guroryaḥ kṛtakāryaḥ saṃstatkaromi na bhāṣitam |
so'haṃ prāṇānvimokṣyāmi kṛtvā yatnamanuttamam || 12 ||
[Analyze grammar]

arthanā na mayā kācitkṛtapūrvā divaukasām |
mānayanti ca māṃ sarve tridaśā yajñasaṃstare || 13 ||
[Analyze grammar]

ahaṃ tu vibudhaśreṣṭhaṃ devaṃ tribhuvaneśvaram |
viṣṇuṃ gacchāmyahaṃ kṛṣṇaṃ gatiṃ gatimatāṃ varam || 14 ||
[Analyze grammar]

bhogā yasmātpratiṣṭhante vyāpya sarvānsurāsurān |
prayato draṣṭumicchāmi mahāyoginamavyayam || 15 ||
[Analyze grammar]

evamukte sakhā tasya garuḍo vinatātmajaḥ |
darśayāmāsa taṃ prāha saṃhṛṣṭaḥ priyakāmyayā || 16 ||
[Analyze grammar]

suhṛdbhavānmama mataḥ suhṛdāṃ ca mataḥ suhṛt |
īpsitenābhilāṣeṇa yoktavyo vibhave sati || 17 ||
[Analyze grammar]

vibhavaścāsti me vipra vāsavāvarajo dvija |
pūrvamuktastvadarthaṃ ca kṛtaḥ kāmaśca tena me || 18 ||
[Analyze grammar]

sa bhavānetu gacchāva nayiṣye tvāṃ yathāsukham |
deśaṃ pāraṃ pṛthivyā vā gaccha gālava māciram || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 105

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: