Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
upaplavyādiha kṣattarupayāto janārdanaḥ |
vṛkasthale nivasati sa ca prātariheṣyati || 1 ||
[Analyze grammar]

āhukānāmadhipatiḥ purogaḥ sarvasātvatām |
mahāmanā mahāvīryo mahāmātro janārdanaḥ || 2 ||
[Analyze grammar]

sphītasya vṛṣṇivaṃśasya bhartā goptā ca mādhavaḥ |
trayāṇāmapi lokānāṃ bhagavānprapitāmahaḥ || 3 ||
[Analyze grammar]

vṛṣṇyandhakāḥ sumanaso yasya prajñāmupāsate |
ādityā vasavo rudrā yathā buddhiṃ bṛhaspateḥ || 4 ||
[Analyze grammar]

tasmai pūjāṃ prayokṣyāmi dāśārhāya mahātmane |
pratyakṣaṃ tava dharmajña tanme kathayataḥ śṛṇu || 5 ||
[Analyze grammar]

ekavarṇaiḥ sukṛṣṇāṅgairbāhlijātairhayottamaiḥ |
caturyuktānrathāṃstasmai raukmāndāsyāmi ṣoḍaśa || 6 ||
[Analyze grammar]

nityaprabhinnānmātaṅgānīṣādantānprahāriṇaḥ |
aṣṭānucaramekaikamaṣṭau dāsyāmi keśave || 7 ||
[Analyze grammar]

dāsīnāmaprajātānāṃ śubhānāṃ rukmavarcasām |
śatamasmai pradāsyāmi dāsānāmapi tāvataḥ || 8 ||
[Analyze grammar]

āvikaṃ bahu susparśaṃ pārvatīyairupāhṛtam |
tadapyasmai pradāsyāmi sahasrāṇi daśāṣṭa ca || 9 ||
[Analyze grammar]

ajinānāṃ sahasrāṇi cīnadeśodbhavāni ca |
tānyapyasmai pradāsyāmi yāvadarhati keśavaḥ || 10 ||
[Analyze grammar]

divā rātrau ca bhātyeṣa sutejā vimalo maṇiḥ |
tamapyasmai pradāsyāmi tamapyarhati keśavaḥ || 11 ||
[Analyze grammar]

ekenāpi patatyahnā yojanāni caturdaśa |
yānamaśvatarīyuktaṃ dāsye tasmai tadapyaham || 12 ||
[Analyze grammar]

yāvanti vāhanānyasya yāvantaḥ puruṣāśca te |
tato'ṣṭaguṇamapyasmai bhojyaṃ dāsyāmyahaṃ sadā || 13 ||
[Analyze grammar]

mama putrāśca pautrāśca sarve duryodhanādṛte |
pratyudyāsyanti dāśārhaṃ rathairmṛṣṭairalaṃkṛtāḥ || 14 ||
[Analyze grammar]

svalaṃkṛtāśca kalyāṇyaḥ pādaireva sahasraśaḥ |
vāramukhyā mahābhāgaṃ pratyudyāsyanti keśavam || 15 ||
[Analyze grammar]

nagarādapi yāḥ kāścidgamiṣyanti janārdanam |
draṣṭuṃ kanyāśca kalyāṇyastāśca yāsyantyanāvṛtāḥ || 16 ||
[Analyze grammar]

sastrīpuruṣabālaṃ hi nagaraṃ madhusūdanam |
udīkṣate mahātmānaṃ bhānumantamiva prajāḥ || 17 ||
[Analyze grammar]

mahādhvajapatākāśca kriyantāṃ sarvatodiśam |
jalāvasikto virajāḥ panthāstasyeti cānvaśāt || 18 ||
[Analyze grammar]

duḥśāsanasya ca gṛhaṃ duryodhanagṛhādvaram |
tadasya kriyatāṃ kṣipraṃ susaṃmṛṣṭamalaṃkṛtam || 19 ||
[Analyze grammar]

etaddhi rucirākāraiḥ prāsādairupaśobhitam |
śivaṃ ca ramaṇīyaṃ ca sarvartu sumahādhanam || 20 ||
[Analyze grammar]

sarvamasmingṛhe ratnaṃ mama duryodhanasya ca |
yadyadarhetsa vārṣṇeyastattaddeyamasaṃśayam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 84

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: