Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhagavānuvāca |
saṃjayasya śrutaṃ vākyaṃ bhavataśca śrutaṃ mayā |
sarvaṃ jānāmyabhiprāyaṃ teṣāṃ ca bhavataśca yaḥ || 1 ||
[Analyze grammar]

tava dharmāśritā buddhisteṣāṃ vairāśritā matiḥ |
yadayuddhena labhyeta tatte bahumataṃ bhavet || 2 ||
[Analyze grammar]

na ca tannaiṣṭhikaṃ karma kṣatriyasya viśāṃ pate |
āhurāśramiṇaḥ sarve yadbhaikṣaṃ kṣatriyaścaret || 3 ||
[Analyze grammar]

jayo vadho vā saṃgrāme dhātrā diṣṭaḥ sanātanaḥ |
svadharmaḥ kṣatriyasyaiṣa kārpaṇyaṃ na praśasyate || 4 ||
[Analyze grammar]

na hi kārpaṇyamāsthāya śakyā vṛttiryudhiṣṭhira |
vikramasva mahābāho jahi śatrūnariṃdama || 5 ||
[Analyze grammar]

atigṛddhāḥ kṛtasnehā dīrghakālaṃ sahoṣitāḥ |
kṛtamitrāḥ kṛtabalā dhārtarāṣṭrāḥ paraṃtapa || 6 ||
[Analyze grammar]

na paryāyo'sti yatsāmyaṃ tvayi kuryurviśāṃ pate |
balavattāṃ hi manyante bhīṣmadroṇakṛpādibhiḥ || 7 ||
[Analyze grammar]

yāvacca mārdavenaitānrājannupacariṣyasi |
tāvadete hariṣyanti tava rājyamariṃdama || 8 ||
[Analyze grammar]

nānukrośānna kārpaṇyānna ca dharmārthakāraṇāt |
alaṃ kartuṃ dhārtarāṣṭrāstava kāmamariṃdama || 9 ||
[Analyze grammar]

etadeva nimittaṃ te pāṇḍavāstu yathā tvayi |
nānvatapyanta kaupīnaṃ tāvatkṛtvāpi duṣkaram || 10 ||
[Analyze grammar]

pitāmahasya droṇasya vidurasya ca dhīmataḥ |
paśyatāṃ kurumukhyānāṃ sarveṣāmeva tattvataḥ || 11 ||
[Analyze grammar]

dānaśīlaṃ mṛduṃ dāntaṃ dharmakāmamanuvratam |
yattvāmupadhinā rājandyūtenāvañcayattadā |
na cāpatrapate pāpo nṛśaṃsastena karmaṇā || 12 ||
[Analyze grammar]

tathāśīlasamācāre rājanmā praṇayaṃ kṛthāḥ |
vadhyāste sarvalokasya kiṃ punastava bhārata || 13 ||
[Analyze grammar]

vāgbhistvapratirūpābhiratudatsakanīyasam |
ślāghamānaḥ prahṛṣṭaḥ sanbhāṣate bhrātṛbhiḥ saha || 14 ||
[Analyze grammar]

etāvatpāṇḍavānāṃ hi nāsti kiṃcidiha svakam |
nāmadheyaṃ ca gotraṃ ca tadapyeṣāṃ na śiṣyate || 15 ||
[Analyze grammar]

kālena mahatā caiṣāṃ bhaviṣyati parābhavaḥ |
prakṛtiṃ te bhajiṣyanti naṣṭaprakṛtayo janāḥ || 16 ||
[Analyze grammar]

etāścānyāśca paruṣā vācaḥ sa samudīrayan |
ślāghate jñātimadhye sma tvayi pravrajite vanam || 17 ||
[Analyze grammar]

ye tatrāsansamānītāste dṛṣṭvā tvāmanāgasam |
aśrukaṇṭhā rudantaśca sabhāyāmāsate tadā || 18 ||
[Analyze grammar]

na cainamabhyanandaṃste rājāno brāhmaṇaiḥ saha |
sarve duryodhanaṃ tatra nindanti sma sabhāsadaḥ || 19 ||
[Analyze grammar]

kulīnasya ca yā nindā vadhaścāmitrakarśana |
mahāguṇo vadho rājanna tu nindā kujīvikā || 20 ||
[Analyze grammar]

tadaiva nihato rājanyadaiva nirapatrapaḥ |
ninditaśca mahārāja pṛthivyāṃ sarvarājasu || 21 ||
[Analyze grammar]

īṣatkāryo vadhastasya yasya cāritramīdṛśam |
praskambhanapratistabdhaśchinnamūla iva drumaḥ || 22 ||
[Analyze grammar]

vadhyaḥ sarpa ivānāryaḥ sarvalokasya durmatiḥ |
jahyenaṃ tvamamitraghna mā rājanvicikitsithāḥ || 23 ||
[Analyze grammar]

sarvathā tvatkṣamaṃ caitadrocate ca mamānagha |
yattvaṃ pitari bhīṣme ca praṇipātaṃ samācareḥ || 24 ||
[Analyze grammar]

ahaṃ tu sarvalokasya gatvā chetsyāmi saṃśayam |
yeṣāmasti dvidhābhāvo rājanduryodhanaṃ prati || 25 ||
[Analyze grammar]

madhye rājñāmahaṃ tatra prātipauruṣikānguṇān |
tava saṃkīrtayiṣyāmi ye ca tasya vyatikramāḥ || 26 ||
[Analyze grammar]

bruvatastatra me vākyaṃ dharmārthasahitaṃ hitam |
niśamya pārthivāḥ sarve nānājanapadeśvarāḥ || 27 ||
[Analyze grammar]

tvayi saṃpratipatsyante dharmātmā satyavāgiti |
tasmiṃścādhigamiṣyanti yathā lobhādavartata || 28 ||
[Analyze grammar]

garhayiṣyāmi caivainaṃ paurajānapadeṣvapi |
vṛddhabālānupādāya cāturvarṇyasamāgame || 29 ||
[Analyze grammar]

śamaṃ cedyācamānastvaṃ na dharmaṃ tatra lapsyase |
kurūnvigarhayiṣyanti dhṛtarāṣṭraṃ ca pārthivāḥ || 30 ||
[Analyze grammar]

tasmiṃllokaparityakte kiṃ kāryamavaśiṣyate |
hate duryodhane rājanyadanyatkriyatāmiti || 31 ||
[Analyze grammar]

yātvā cāhaṃ kurūnsarvānyuṣmadarthamahāpayan |
yatiṣye praśamaṃ kartuṃ lakṣayiṣye ca ceṣṭitam || 32 ||
[Analyze grammar]

kauravāṇāṃ pravṛttiṃ ca gatvā yuddhādhikārikām |
niśāmya vinivartiṣye jayāya tava bhārata || 33 ||
[Analyze grammar]

sarvathā yuddhamevāhamāśaṃsāmi paraiḥ saha |
nimittāni hi sarvāṇi tathā prādurbhavanti me || 34 ||
[Analyze grammar]

mṛgāḥ śakuntāśca vadanti ghoraṃ hastyaśvamukhyeṣu niśāmukheṣu |
ghorāṇi rūpāṇi tathaiva cāgnirvarṇānbahūnpuṣyati ghorarūpān |
manuṣyalokakṣapaṇo'tha ghoro no cedanuprāpta ihāntakaḥ syāt || 35 ||
[Analyze grammar]

śastrāṇi patraṃ kavacānrathāṃśca nāgāndhvajāṃśca pratipādayitvā |
yodhāśca sarve kṛtaniśramāste bhavantu hastyaśvaratheṣu yattāḥ |
sāṃgrāmikaṃ te yadupārjanīyaṃ sarvaṃ samagraṃ kuru tannarendra || 36 ||
[Analyze grammar]

duryodhano na hyalamadya dātuṃ jīvaṃstavaitannṛpate kathaṃcit |
yatte purastādabhavatsamṛddhaṃ dyūte hṛtaṃ pāṇḍavamukhya rājyam || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 71

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: