Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
saṃjaye pratiyāte tu dharmarājo yudhiṣṭhiraḥ |
abhyabhāṣata dāśārhamṛṣabhaṃ sarvasātvatām || 1 ||
[Analyze grammar]

ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ me janārdana |
na ca tvadanyaṃ paśyāmi yo na āpatsu tārayet || 2 ||
[Analyze grammar]

tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam |
dhārtarāṣṭraṃ sahāmātyaṃ svamaṃśamanuyuñjmahe || 3 ||
[Analyze grammar]

yathā hi sarvāsvāpatsu pāsi vṛṣṇīnariṃdama |
tathā te pāṇḍavā rakṣyāḥ pāhyasmānmahato bhayāt || 4 ||
[Analyze grammar]

bhagavānuvāca |
ayamasmi mahābāho brūhi yatte vivakṣitam |
kariṣyāmi hi tatsarvaṃ yattvaṃ vakṣyasi bhārata || 5 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
śrutaṃ te dhṛtarāṣṭrasya saputrasya cikīrṣitam |
etaddhi sakalaṃ kṛṣṇa saṃjayo māṃ yadabravīt || 6 ||
[Analyze grammar]

tanmataṃ dhṛtarāṣṭrasya so'syātmā vivṛtāntaraḥ |
yathoktaṃ dūta ācaṣṭe vadhyaḥ syādanyathā bruvan || 7 ||
[Analyze grammar]

apradānena rājyasya śāntimasmāsu mārgati |
lubdhaḥ pāpena manasā carannasamamātmanaḥ || 8 ||
[Analyze grammar]

yattaddvādaśa varṣāṇi vane nirvyuṣitā vayam |
chadmanā śaradaṃ caikāṃ dhṛtarāṣṭrasya śāsanāt || 9 ||
[Analyze grammar]

sthātā naḥ samaye tasmindhṛtarāṣṭra iti prabho |
nāhāsma samayaṃ kṛṣṇa taddhi no brāhmaṇā viduḥ || 10 ||
[Analyze grammar]

vṛddho rājā dhṛtarāṣṭraḥ svadharmaṃ nānupaśyati |
paśyanvā putragṛddhitvānmandasyānveti śāsanam || 11 ||
[Analyze grammar]

suyodhanamate tiṣṭhanrājāsmāsu janārdana |
mithyā carati lubdhaḥ saṃścaranpriyamivātmanaḥ || 12 ||
[Analyze grammar]

ito duḥkhataraṃ kiṃ nu yatrāhaṃ mātaraṃ tataḥ |
saṃvidhātuṃ na śaknomi mitrāṇāṃ vā janārdana || 13 ||
[Analyze grammar]

kāśibhiścedipāñcālairmatsyaiśca madhusūdana |
bhavatā caiva nāthena pañca grāmā vṛtā mayā || 14 ||
[Analyze grammar]

kuśasthalaṃ vṛkasthalamāsandī vāraṇāvatam |
avasānaṃ ca govinda kiṃcidevātra pañcamam || 15 ||
[Analyze grammar]

pañca nastāta dīyantāṃ grāmā vā nagarāṇi vā |
vasema sahitā yeṣu mā ca no bharatā naśan || 16 ||
[Analyze grammar]

na ca tānapi duṣṭātmā dhārtarāṣṭro'numanyate |
svāmyamātmani matvāsāvato duḥkhataraṃ nu kim || 17 ||
[Analyze grammar]

kule jātasya vṛddhasya paravitteṣu gṛdhyataḥ |
lobhaḥ prajñānamāhanti prajñā hanti hatā hriyam || 18 ||
[Analyze grammar]

hrīrhatā bādhate dharmaṃ dharmo hanti hataḥ śriyam |
śrīrhatā puruṣaṃ hanti puruṣasyāsvatā vadhaḥ || 19 ||
[Analyze grammar]

asvato hi nivartante jñātayaḥ suhṛdartvijaḥ |
apuṣpādaphalādvṛkṣādyathā tāta patatriṇaḥ || 20 ||
[Analyze grammar]

etacca maraṇaṃ tāta yadasmātpatitādiva |
jñātayo vinivartante pretasattvādivāsavaḥ || 21 ||
[Analyze grammar]

nātaḥ pāpīyasīṃ kāṃcidavasthāṃ śambaro'bravīt |
yatra naivādya na prātarbhojanaṃ pratidṛśyate || 22 ||
[Analyze grammar]

dhanamāhuḥ paraṃ dharmaṃ dhane sarvaṃ pratiṣṭhitam |
jīvanti dhanino loke mṛtā ye tvadhanā narāḥ || 23 ||
[Analyze grammar]

ye dhanādapakarṣanti naraṃ svabalamāśritāḥ |
te dharmamarthaṃ kāmaṃ ca pramathnanti naraṃ ca tam || 24 ||
[Analyze grammar]

etāmavasthāṃ prāpyaike maraṇaṃ vavrire janāḥ |
grāmāyaike vanāyaike nāśāyaike pravavrajuḥ || 25 ||
[Analyze grammar]

unmādameke puṣyanti yāntyanye dviṣatāṃ vaśam |
dāsyameke nigacchanti pareṣāmarthahetunā || 26 ||
[Analyze grammar]

āpadevāsya maraṇātpuruṣasya garīyasī |
śriyo vināśastaddhyasya nimittaṃ dharmakāmayoḥ || 27 ||
[Analyze grammar]

yadasya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat |
samantātsarvabhūtānāṃ na tadatyeti kaścana || 28 ||
[Analyze grammar]

na tathā bādhyate kṛṣṇa prakṛtyā nirdhano janaḥ |
yathā bhadrāṃ śriyaṃ prāpya tayā hīnaḥ sukhaidhitaḥ || 29 ||
[Analyze grammar]

sa tadātmāparādhena saṃprāpto vyasanaṃ mahat |
sendrāngarhayate devānnātmānaṃ ca kathaṃcana || 30 ||
[Analyze grammar]

na cāsminsarvaśāstrāṇi prataranti nigarhaṇām |
so'bhikrudhyati bhṛtyānāṃ suhṛdaścābhyasūyati || 31 ||
[Analyze grammar]

taṃ tadā manyurevaiti sa bhūyaḥ saṃpramuhyati |
sa mohavaśamāpannaḥ krūraṃ karma niṣevate || 32 ||
[Analyze grammar]

pāpakarmātyayāyaiva saṃkaraṃ tena puṣyati |
saṃkaro narakāyaiva sā kāṣṭhā pāpakarmaṇām || 33 ||
[Analyze grammar]

na cetprabudhyate kṛṣṇa narakāyaiva gacchati |
tasya prabodhaḥ prajñaiva prajñācakṣurna riṣyati || 34 ||
[Analyze grammar]

prajñālābhe hi puruṣaḥ śāstrāṇyevānvavekṣate |
śāstranityaḥ punardharmaṃ tasya hrīraṅgamuttamam || 35 ||
[Analyze grammar]

hrīmānhi pāpaṃ pradveṣṭi tasya śrīrabhivardhate |
śrīmānsa yāvadbhavati tāvadbhavati pūruṣaḥ || 36 ||
[Analyze grammar]

dharmanityaḥ praśāntātmā kāryayogavahaḥ sadā |
nādharme kurute buddhiṃ na ca pāpeṣu vartate || 37 ||
[Analyze grammar]

ahrīko vā vimūḍho vā naiva strī na punaḥ pumān |
nāsyādhikāro dharme'sti yathā śūdrastathaiva saḥ || 38 ||
[Analyze grammar]

hrīmānavati devāṃśca pitṝnātmānameva ca |
tenāmṛtatvaṃ vrajati sā kāṣṭhā puṇyakarmaṇām || 39 ||
[Analyze grammar]

tadidaṃ mayi te dṛṣṭaṃ pratyakṣaṃ madhusūdana |
yathā rājyātparibhraṣṭo vasāmi vasatīrimāḥ || 40 ||
[Analyze grammar]

te vayaṃ na śriyaṃ hātumalaṃ nyāyena kenacit |
atra no yatamānānāṃ vadhaścedapi sādhu tat || 41 ||
[Analyze grammar]

tatra naḥ prathamaḥ kalpo yadvayaṃ te ca mādhava |
praśāntāḥ samabhūtāśca śriyaṃ tāmaśnuvīmahi || 42 ||
[Analyze grammar]

tatraiṣā paramā kāṣṭhā raudrakarmakṣayodayā |
yadvayaṃ kauravānhatvā tāni rāṣṭrāṇyaśīmahi || 43 ||
[Analyze grammar]

ye punaḥ syurasaṃbaddhā anāryāḥ kṛṣṇa śatravaḥ |
teṣāmapyavadhaḥ kāryaḥ kiṃ punarye syurīdṛśāḥ || 44 ||
[Analyze grammar]

jñātayaśca hi bhūyiṣṭhāḥ sahāyā guravaśca naḥ |
teṣāṃ vadho'tipāpīyānkiṃ nu yuddhe'sti śobhanam || 45 ||
[Analyze grammar]

pāpaḥ kṣatriyadharmo'yaṃ vayaṃ ca kṣatrabāndhavāḥ |
sa naḥ svadharmo'dharmo vā vṛttiranyā vigarhitā || 46 ||
[Analyze grammar]

śūdraḥ karoti śuśrūṣāṃ vaiśyā vipaṇijīvinaḥ |
vayaṃ vadhena jīvāmaḥ kapālaṃ brāhmaṇairvṛtam || 47 ||
[Analyze grammar]

kṣatriyaḥ kṣatriyaṃ hanti matsyo matsyena jīvati |
śvā śvānaṃ hanti dāśārha paśya dharmo yathāgataḥ || 48 ||
[Analyze grammar]

yuddhe kṛṣṇa kalirnityaṃ prāṇāḥ sīdanti saṃyuge |
balaṃ tu nītimātrāya haṭhe jayaparājayau || 49 ||
[Analyze grammar]

nātmacchandena bhūtānāṃ jīvitaṃ maraṇaṃ tathā |
nāpyakāle sukhaṃ prāpyaṃ duḥkhaṃ vāpi yadūttama || 50 ||
[Analyze grammar]

eko hyapi bahūnhanti ghnantyekaṃ bahavo'pyuta |
śūraṃ kāpuruṣo hanti ayaśasvī yaśasvinam || 51 ||
[Analyze grammar]

jayaścaivobhayordṛṣṭa ubhayośca parājayaḥ |
tathaivāpacayo dṛṣṭo vyapayāne kṣayavyayau || 52 ||
[Analyze grammar]

sarvathā vṛjinaṃ yuddhaṃ ko ghnanna pratihanyate |
hatasya ca hṛṣīkeśa samau jayaparājayau || 53 ||
[Analyze grammar]

parājayaśca maraṇānmanye naiva viśiṣyate |
yasya syādvijayaḥ kṛṣṇa tasyāpyapacayo dhruvam || 54 ||
[Analyze grammar]

antato dayitaṃ ghnanti kecidapyapare janāḥ |
tasyāṅga balahīnasya putrānbhrātṝnapaśyataḥ |
nirvedo jīvite kṛṣṇa sarvataścopajāyate || 55 ||
[Analyze grammar]

ye hyeva vīrā hrīmanta āryāḥ karuṇavedinaḥ |
ta eva yuddhe hanyante yavīyānmucyate janaḥ || 56 ||
[Analyze grammar]

hatvāpyanuśayo nityaṃ parānapi janārdana |
anubandhaśca pāpo'tra śeṣaścāpyavaśiṣyate || 57 ||
[Analyze grammar]

śeṣo hi balamāsādya na śeṣamavaśeṣayet |
sarvocchede ca yatate vairasyāntavidhitsayā || 58 ||
[Analyze grammar]

jayo vairaṃ prasṛjati duḥkhamāste parājitaḥ |
sukhaṃ praśāntaḥ svapiti hitvā jayaparājayau || 59 ||
[Analyze grammar]

jātavairaśca puruṣo duḥkhaṃ svapiti nityadā |
anirvṛtena manasā sasarpa iva veśmani || 60 ||
[Analyze grammar]

utsādayati yaḥ sarvaṃ yaśasā sa viyujyate |
akīrtiṃ sarvabhūteṣu śāśvatīṃ sa niyacchati || 61 ||
[Analyze grammar]

na hi vairāṇi śāmyanti dīrghakālakṛtānyapi |
ākhyātāraśca vidyante pumāṃścotpadyate kule || 62 ||
[Analyze grammar]

na cāpi vairaṃ vaireṇa keśava vyupaśāmyati |
haviṣāgniryathā kṛṣṇa bhūya evābhivardhate || 63 ||
[Analyze grammar]

ato'nyathā nāsti śāntirnityamantaramantataḥ |
antaraṃ lipsamānānāmayaṃ doṣo nirantaraḥ || 64 ||
[Analyze grammar]

pauruṣeyo hi balavānādhirhṛdayabādhanaḥ |
tasya tyāgena vā śāntirnivṛttyā manaso'pi vā || 65 ||
[Analyze grammar]

atha vā mūlaghātena dviṣatāṃ madhusūdana |
phalanirvṛttiriddhā syāttannṛśaṃsataraṃ bhavet || 66 ||
[Analyze grammar]

yā tu tyāgena śāntiḥ syāttadṛte vadha eva saḥ |
saṃśayācca samucchedāddviṣatāmātmanastathā || 67 ||
[Analyze grammar]

na ca tyaktuṃ tadicchāmo na cecchāmaḥ kulakṣayam |
atra yā praṇipātena śāntiḥ saiva garīyasī || 68 ||
[Analyze grammar]

sarvathā yatamānānāmayuddhamabhikāṅkṣatām |
sāntve pratihate yuddhaṃ prasiddhamaparākramam || 69 ||
[Analyze grammar]

pratighātena sāntvasya dāruṇaṃ saṃpravartate |
tacchunāmiva gopāde paṇḍitairupalakṣitam || 70 ||
[Analyze grammar]

lāṅgūlacālanaṃ kṣveḍaḥ pratirāvo vivartanam |
dantadarśanamārāvastato yuddhaṃ pravartate || 71 ||
[Analyze grammar]

tatra yo balavānkṛṣṇa jitvā so'tti tadāmiṣam |
evameva manuṣyeṣu viśeṣo nāsti kaścana || 72 ||
[Analyze grammar]

sarvathā tvetaducitaṃ durbaleṣu balīyasām |
anādaro virodhaśca praṇipātī hi durbalaḥ || 73 ||
[Analyze grammar]

pitā rājā ca vṛddhaśca sarvathā mānamarhati |
tasmānmānyaśca pūjyaśca dhṛtarāṣṭro janārdana || 74 ||
[Analyze grammar]

putrasnehastu balavāndhṛtarāṣṭrasya mādhava |
sa putravaśamāpannaḥ praṇipātaṃ prahāsyati || 75 ||
[Analyze grammar]

tatra kiṃ manyase kṛṣṇa prāptakālamanantaram |
kathamarthācca dharmācca na hīyemahi mādhava || 76 ||
[Analyze grammar]

īdṛśe hyarthakṛcchre'sminkamanyaṃ madhusūdana |
upasaṃpraṣṭumarhāmi tvāmṛte puruṣottama || 77 ||
[Analyze grammar]

priyaśca priyakāmaśca gatijñaḥ sarvakarmaṇām |
ko hi kṛṣṇāsti nastvādṛksarvaniścayavitsuhṛt || 78 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktaḥ pratyuvāca dharmarājaṃ janārdanaḥ |
ubhayoreva vāmarthe yāsyāmi kurusaṃsadam || 79 ||
[Analyze grammar]

śamaṃ tatra labheyaṃ cedyuṣmadarthamahāpayan |
puṇyaṃ me sumahadrājaṃścaritaṃ syānmahāphalam || 80 ||
[Analyze grammar]

mocayeyaṃ mṛtyupāśātsaṃrabdhānkurusṛñjayān |
pāṇḍavāndhārtarāṣṭrāṃśca sarvāṃ ca pṛthivīmimām || 81 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
na mamaitanmataṃ kṛṣṇa yattvaṃ yāyāḥ kurūnprati |
suyodhanaḥ sūktamapi na kariṣyati te vacaḥ || 82 ||
[Analyze grammar]

sametaṃ pārthivaṃ kṣatraṃ suyodhanavaśānugam |
teṣāṃ madhyāvataraṇaṃ tava kṛṣṇa na rocaye || 83 ||
[Analyze grammar]

na hi naḥ prīṇayeddravyaṃ na devatvaṃ kutaḥ sukham |
na ca sarvāmaraiśvaryaṃ tava rodhena mādhava || 84 ||
[Analyze grammar]

bhagavānuvāca |
jānāmyetāṃ mahārāja dhārtarāṣṭrasya pāpatām |
avācyāstu bhaviṣyāmaḥ sarvaloke mahīkṣitām || 85 ||
[Analyze grammar]

na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ |
kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ || 86 ||
[Analyze grammar]

atha cette pravarteranmayi kiṃcidasāṃpratam |
nirdaheyaṃ kurūnsarvāniti me dhīyate matiḥ || 87 ||
[Analyze grammar]

na jātu gamanaṃ tatra bhavetpārtha nirarthakam |
arthaprāptiḥ kadācitsyādantato vāpyavācyatā || 88 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yattubhyaṃ rocate kṛṣṇa svasti prāpnuhi kauravān |
kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmi punarāgatam || 89 ||
[Analyze grammar]

viṣvaksena kurūngatvā bhāratāñśamayeḥ prabho |
yathā sarve sumanasaḥ saha syāmaḥ sucetasaḥ || 90 ||
[Analyze grammar]

bhrātā cāsi sakhā cāsi bībhatsormama ca priyaḥ |
sauhṛdenāviśaṅkyo'si svasti prāpnuhi bhūtaye || 91 ||
[Analyze grammar]

asmānvettha parānvettha vetthārthaṃ vettha bhāṣitam |
yadyadasmaddhitaṃ kṛṣṇa tattadvācyaḥ suyodhanaḥ || 92 ||
[Analyze grammar]

yadyaddharmeṇa saṃyuktamupapadyeddhitaṃ vacaḥ |
tattatkeśava bhāṣethāḥ sāntvaṃ vā yadi vetarat || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 70

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: