Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīmasena uvāca |
yathā yathaiva śāntiḥ syātkurūṇāṃ madhusūdana |
tathā tathaiva bhāṣethā mā sma yuddhena bhīṣayeḥ || 1 ||
[Analyze grammar]

amarṣī nityasaṃrabdhaḥ śreyodveṣī mahāmanāḥ |
nograṃ duryodhano vācyaḥ sāmnaivainaṃ samācareḥ || 2 ||
[Analyze grammar]

prakṛtyā pāpasattvaśca tulyacetāśca dasyubhiḥ |
aiśvaryamadamattaśca kṛtavairaśca pāṇḍavaiḥ || 3 ||
[Analyze grammar]

adīrghadarśī niṣṭhūrī kṣeptā krūraparākramaḥ |
dīrghamanyuraneyaśca pāpātmā nikṛtipriyaḥ || 4 ||
[Analyze grammar]

mriyetāpi na bhajyeta naiva jahyātsvakaṃ matam |
tādṛśena śamaṃ kṛṣṇa manye paramaduṣkaram || 5 ||
[Analyze grammar]

suhṛdāmapyavācīnastyaktadharmaḥ priyānṛtaḥ |
pratihantyeva suhṛdāṃ vācaścaiva manāṃsi ca || 6 ||
[Analyze grammar]

sa manyuvaśamāpannaḥ svabhāvaṃ duṣṭamāsthitaḥ |
svabhāvātpāpamanveti tṛṇaistunna ivoragaḥ || 7 ||
[Analyze grammar]

duryodhano hi yatsenaḥ sarvathā viditastava |
yacchīlo yatsvabhāvaśca yadbalo yatparākramaḥ || 8 ||
[Analyze grammar]

purā prasannāḥ kuravaḥ sahaputrāstathā vayam |
indrajyeṣṭhā ivābhūma modamānāḥ sabāndhavāḥ || 9 ||
[Analyze grammar]

duryodhanasya krodhena bhāratā madhusūdana |
dhakṣyante śiśirāpāye vanānīva hutāśanaiḥ || 10 ||
[Analyze grammar]

aṣṭādaśeme rājānaḥ prakhyātā madhusūdana |
ye samuccicchidurjñātīnsuhṛdaśca sabāndhavān || 11 ||
[Analyze grammar]

asurāṇāṃ samṛddhānāṃ jvalatāmiva tejasā |
paryāyakāle dharmasya prāpte balirajāyata || 12 ||
[Analyze grammar]

haihayānāmudāvarto nīpānāṃ janamejayaḥ |
bahulastālajaṅghānāṃ kṛmīṇāmuddhato vasuḥ || 13 ||
[Analyze grammar]

ajabinduḥ suvīrāṇāṃ surāṣṭrāṇāṃ kuśarddhikaḥ |
arkajaśca balīhānāṃ cīnānāṃ dhautamūlakaḥ || 14 ||
[Analyze grammar]

hayagrīvo videhānāṃ varapraśca mahaujasām |
bāhuḥ sundaravegānāṃ dīptākṣāṇāṃ purūravāḥ || 15 ||
[Analyze grammar]

sahajaścedimatsyānāṃ pracetānāṃ bṛhadbalaḥ |
dhāraṇaścendravatsānāṃ mukuṭānāṃ vigāhanaḥ || 16 ||
[Analyze grammar]

śamaśca nandivegānāmityete kulapāṃsanāḥ |
yugānte kṛṣṇa saṃbhūtāḥ kuleṣu puruṣādhamāḥ || 17 ||
[Analyze grammar]

apyayaṃ naḥ kurūṇāṃ syādyugānte kālasaṃbhṛtaḥ |
duryodhanaḥ kulāṅgāro jaghanyaḥ pāpapūruṣaḥ || 18 ||
[Analyze grammar]

tasmānmṛdu śanairenaṃ brūyā dharmārthasaṃhitam |
kāmānubandhabahulaṃ nogramugraparākramam || 19 ||
[Analyze grammar]

api duryodhanaṃ kṛṣṇa sarve vayamadhaścarāḥ |
nīcairbhūtvānuyāsyāmo mā sma no bharatā naśan || 20 ||
[Analyze grammar]

apyudāsīnavṛttiḥ syādyathā naḥ kurubhiḥ saha |
vāsudeva tathā kāryaṃ na kurūnanayaḥ spṛśet || 21 ||
[Analyze grammar]

vācyaḥ pitāmaho vṛddho ye ca kṛṣṇa sabhāsadaḥ |
bhrātṝṇāmastu saubhrātraṃ dhārtarāṣṭraḥ praśāmyatām || 22 ||
[Analyze grammar]

ahametadbravīmyevaṃ rājā caiva praśaṃsati |
arjuno naiva yuddhārthī bhūyasī hi dayārjune || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 72

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: