Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sanatsujāta uvāca |
yattacchukraṃ mahajjyotirdīpyamānaṃ mahadyaśaḥ |
tadvai devā upāsante yasmādarko virājate |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 1 ||
[Analyze grammar]

śukrādbrahma prabhavati brahma śukreṇa vardhate |
tacchukraṃ jyotiṣāṃ madhye'taptaṃ tapati tāpanam |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 2 ||
[Analyze grammar]

āpo'tha adbhyaḥ salilasya madhye ubhau devau śiśriyāte'ntarikṣe |
sa sadhrīcīḥ sa viṣūcīrvasānā ubhe bibharti pṛthivīṃ divaṃ ca |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 3 ||
[Analyze grammar]

ubhau ca devau pṛthivīṃ divaṃ ca diśaśca śukraṃ bhuvanaṃ bibharti |
tasmāddiśaḥ saritaśca sravanti tasmātsamudrā vihitā mahāntaḥ |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 4 ||
[Analyze grammar]

cakre rathasya tiṣṭhantaṃ dhruvasyāvyayakarmaṇaḥ |
ketumantaṃ vahantyaśvāstaṃ divyamajaraṃ divi |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 5 ||
[Analyze grammar]

na sādṛśye tiṣṭhati rūpamasya na cakṣuṣā paśyati kaścidenam |
manīṣayātho manasā hṛdā ca ya evaṃ viduramṛtāste bhavanti |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 6 ||
[Analyze grammar]

dvādaśapūgāṃ saritaṃ devarakṣitam |
madhu īśantastadā saṃcaranti ghoram |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 7 ||
[Analyze grammar]

tadardhamāsaṃ pibati saṃcitya bhramaro madhu |
īśānaḥ sarvabhūteṣu havirbhūtamakalpayat |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 8 ||
[Analyze grammar]

hiraṇyaparṇamaśvatthamabhipatya apakṣakāḥ |
te tatra pakṣiṇo bhūtvā prapatanti yathādiśam |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 9 ||
[Analyze grammar]

pūrṇātpūrṇānyuddharanti pūrṇātpūrṇāni cakrire |
haranti pūrṇātpūrṇāni pūrṇamevāvaśiṣyate |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 10 ||
[Analyze grammar]

tasmādvai vāyurāyātastasmiṃśca prayataḥ sadā |
tasmādagniśca somaśca tasmiṃśca prāṇa ātataḥ || 11 ||
[Analyze grammar]

sarvameva tato vidyāttattadvaktuṃ na śaknumaḥ |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 12 ||
[Analyze grammar]

apānaṃ girati prāṇaḥ prāṇaṃ girati candramāḥ |
ādityo girate candramādityaṃ girate paraḥ |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 13 ||
[Analyze grammar]

ekaṃ pādaṃ notkṣipati salilāddhaṃsa uccaran |
taṃ cetsatatamṛtvijaṃ na mṛtyurnāmṛtaṃ bhavet |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 14 ||
[Analyze grammar]

evaṃ devo mahātmā sa pāvakaṃ puruṣo giran |
yo vai taṃ puruṣaṃ veda tasyehātmā na riṣyate |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 15 ||
[Analyze grammar]

yaḥ sahasraṃ sahasrāṇāṃ pakṣānsaṃtatya saṃpatet |
madhyame madhya āgacchedapi cetsyānmanojavaḥ |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 16 ||
[Analyze grammar]

na darśane tiṣṭhati rūpamasya paśyanti cainaṃ suviśuddhasattvāḥ |
hito manīṣī manasābhipaśyedye taṃ śrayeyuramṛtāste bhavanti |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 17 ||
[Analyze grammar]

gūhanti sarpā iva gahvarāṇi svaśikṣayā svena vṛttena martyāḥ |
teṣu pramuhyanti janā vimūḍhā yathādhvānaṃ mohayante bhayāya |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 18 ||
[Analyze grammar]

sadā sadāsatkṛtaḥ syānna mṛtyuramṛtaṃ kutaḥ |
satyānṛte satyasamānabandhane sataśca yonirasataścaika eva |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 19 ||
[Analyze grammar]

na sādhunā nota asādhunā vā samānametaddṛśyate mānuṣeṣu |
samānametadamṛtasya vidyādevaṃyukto madhu tadvai parīpset |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 20 ||
[Analyze grammar]

nāsyātivādā hṛdayaṃ tāpayanti nānadhītaṃ nāhutamagnihotram |
mano brāhmīṃ laghutāmādadhīta prajñānamasya nāma dhīrā labhante |
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam || 21 ||
[Analyze grammar]

evaṃ yaḥ sarvabhūteṣu ātmānamanupaśyati |
anyatrānyatra yukteṣu kiṃ sa śocettataḥ param || 22 ||
[Analyze grammar]

yathodapāne mahati sarvataḥ saṃplutodake |
evaṃ sarveṣu vedeṣu brāhmaṇasya vijānataḥ || 23 ||
[Analyze grammar]

aṅguṣṭhamātraḥ puruṣo mahātmā na dṛśyate'sau hṛdaye niviṣṭaḥ |
ajaścaro divārātramatandritaśca sa taṃ matvā kavirāste prasannaḥ || 24 ||
[Analyze grammar]

ahamevāsmi vo mātā pitā putro'smyahaṃ punaḥ |
ātmāhamapi sarvasya yacca nāsti yadasti ca || 25 ||
[Analyze grammar]

pitāmaho'smi sthaviraḥ pitā putraśca bhārata |
mamaiva yūyamātmasthā na me yūyaṃ na vo'pyaham || 26 ||
[Analyze grammar]

ātmaiva sthānaṃ mama janma cātmā vedaprokto'hamajarapratiṣṭhaḥ || 05045027 || aṇoraṇīyānsumanāḥ sarvabhūteṣu jāgṛmi |
pitaraṃ sarvabhūtānāṃ puṣkare nihitaṃ viduḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 45

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: