Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
prāptānāhuḥ saṃjaya pāṇḍuputrānupaplavye tānvijānīhi gatvā |
ajātaśatruṃ ca sabhājayethā diṣṭyānagha grāmamupasthitastvam || 1 ||
[Analyze grammar]

sarvānvadeḥ saṃjaya svastimantaḥ kṛcchraṃ vāsamatadarhā niruṣya |
teṣāṃ śāntirvidyate'smāsu śīghraṃ mithyopetānāmupakāriṇāṃ satām || 2 ||
[Analyze grammar]

nāhaṃ kvacitsaṃjaya pāṇḍavānāṃ mithyāvṛttiṃ kāṃcana jātvapaśyam |
sarvāṃ śriyaṃ hyātmavīryeṇa labdhvā paryākārṣuḥ pāṇḍavā mahyameva || 3 ||
[Analyze grammar]

doṣaṃ hyeṣāṃ nādhigacche parīkṣannityaṃ kaṃcidyena garheya pārthān |
dharmārthābhyāṃ karma kurvanti nityaṃ sukhapriyā nānurudhyanti kāmān || 4 ||
[Analyze grammar]

gharmaṃ śītaṃ kṣutpipāse tathaiva nidrāṃ tandrīṃ krodhaharṣau pramādam |
dhṛtyā caiva prajñayā cābhibhūya dharmārthayogānprayatanti pārthāḥ || 5 ||
[Analyze grammar]

tyajanti mitreṣu dhanāni kāle na saṃvāsājjīryati maitrameṣām |
yathārhamānārthakarā hi pārthāsteṣāṃ dveṣṭā nāstyājamīḍhasya pakṣe || 6 ||
[Analyze grammar]

anyatra pāpādviṣamānmandabuddherduryodhanātkṣudratarācca karṇāt |
teṣāṃ hīme hīnasukhapriyāṇāṃ mahātmanāṃ saṃjanayanti tejaḥ || 7 ||
[Analyze grammar]

utthānavīryaḥ sukhamedhamāno duryodhanaḥ sukṛtaṃ manyate tat |
teṣāṃ bhāgaṃ yacca manyeta bālaḥ śakyaṃ hartuṃ jīvatāṃ pāṇḍavānām || 8 ||
[Analyze grammar]

yasyārjunaḥ padavīṃ keśavaśca vṛkodaraḥ sātyako'jātaśatroḥ |
mādrīputrau sṛñjayāścāpi sarve purā yuddhātsādhu tasya pradānam || 9 ||
[Analyze grammar]

sa hyevaikaḥ pṛthivīṃ savyasācī gāṇḍīvadhanvā praṇudedrathasthaḥ |
tathā viṣṇuḥ keśavo'pyapradhṛṣyo lokatrayasyādhipatirmahātmā || 10 ||
[Analyze grammar]

tiṣṭheta kastasya martyaḥ purastādyaḥ sarvadeveṣu vareṇya īḍyaḥ |
parjanyaghoṣānpravapañśaraughānpataṃgasaṃghāniva śīghravegān || 11 ||
[Analyze grammar]

diśaṃ hyudīcīmapi cottarānkurūngāṇḍīvadhanvaikaratho jigāya |
dhanaṃ caiṣāmāharatsavyasācī senānugānbalidāṃścaiva cakre || 12 ||
[Analyze grammar]

yaścaiva devānkhāṇḍave savyasācī gāṇḍīvadhanvā prajigāya sendrān |
upāharatphalguno jātavedase yaśo mānaṃ vardhayanpāṇḍavānām || 13 ||
[Analyze grammar]

gadābhṛtāṃ nādya samo'sti bhīmāddhastyāroho nāsti samaśca tasya |
rathe'rjunādāhurahīnamenaṃ bāhvorbale cāyutanāgavīryam || 14 ||
[Analyze grammar]

suśikṣitaḥ kṛtavairastarasvī dahetkruddhastarasā dhārtarāṣṭrān |
sadātyamarṣī balavānna śakyo yuddhe jetuṃ vāsavenāpi sākṣāt || 15 ||
[Analyze grammar]

sucetasau balinau śīghrahastau suśikṣitau bhrātarau phalgunena |
śyenau yathā pakṣipūgānrujantau mādrīputrau neha kurūnviśetām || 16 ||
[Analyze grammar]

teṣāṃ madhye vartamānastarasvī dhṛṣṭadyumnaḥ pāṇḍavānāmihaikaḥ |
sahāmātyaḥ somakānāṃ prabarhaḥ saṃtyaktātmā pāṇḍavānāṃ jayāya || 17 ||
[Analyze grammar]

sahoṣitaścaritārtho vayaḥsthaḥ śālveyānāmadhipo vai virāṭaḥ |
saha putraiḥ pāṇḍavārthe ca śaśvadyudhiṣṭhiraṃ bhakta iti śrutaṃ me || 18 ||
[Analyze grammar]

avaruddhā balinaḥ kekayebhyo maheṣvāsā bhrātaraḥ pañca santi |
kekayebhyo rājyamākāṅkṣamāṇā yuddhārthinaścānuvasanti pārthān || 19 ||
[Analyze grammar]

sarve ca vīrāḥ pṛthivīpatīnāṃ samānītāḥ pāṇḍavārthe niviṣṭāḥ |
śūrānahaṃ bhaktimataḥ śṛṇomi prītyā yuktānsaṃśritāndharmarājam || 20 ||
[Analyze grammar]

giryāśrayā durganivāsinaśca yodhāḥ pṛthivyāṃ kulajā viśuddhāḥ |
mlecchāśca nānāyudhavīryavantaḥ samāgatāḥ pāṇḍavārthe niviṣṭāḥ || 21 ||
[Analyze grammar]

pāṇḍyaśca rājāmita indrakalpo yudhi pravīrairbahubhiḥ sametaḥ |
samāgataḥ pāṇḍavārthe mahātmā lokapravīro'prativīryatejāḥ || 22 ||
[Analyze grammar]

astraṃ droṇādarjunādvāsudevātkṛpādbhīṣmādyena kṛtaṃ śṛṇomi |
yaṃ taṃ kārṣṇipratimaṃ prāhurekaṃ sa sātyakiḥ pāṇḍavārthe niviṣṭaḥ || 23 ||
[Analyze grammar]

apāśritāścedikarūṣakāśca sarvotsāhairbhūmipālaiḥ sametāḥ |
teṣāṃ madhye sūryamivātapantaṃ śriyā vṛtaṃ cedipatiṃ jvalantam || 24 ||
[Analyze grammar]

astambhanīyaṃ yudhi manyamānaṃ jyākarṣatāṃ śreṣṭhatamaṃ pṛthivyām |
sarvotsāhaṃ kṣatriyāṇāṃ nihatya prasahya kṛṣṇastarasā mamarda || 25 ||
[Analyze grammar]

yaśomānau vardhayanyādavānāṃ purābhinacchiśupālaṃ samīke |
yasya sarve vardhayanti sma mānaṃ karūṣarājapramukhā narendrāḥ || 26 ||
[Analyze grammar]

tamasahyaṃ keśavaṃ tatra matvā sugrīvayuktena rathena kṛṣṇam |
saṃprādravaṃścedipatiṃ vihāya siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye || 27 ||
[Analyze grammar]

yastaṃ pratīpastarasā pratyudīyādāśaṃsamāno dvairathe vāsudevam |
so'śeta kṛṣṇena hataḥ parāsurvātenevonmathitaḥ karṇikāraḥ || 28 ||
[Analyze grammar]

parākramaṃ me yadavedayanta teṣāmarthe saṃjaya keśavasya |
anusmaraṃstasya karmāṇi viṣṇorgāvalgaṇe nādhigacchāmi śāntim || 29 ||
[Analyze grammar]

na jātu tāñśatruranyaḥ saheta yeṣāṃ sa syādagraṇīrvṛṣṇisiṃhaḥ |
pravepate me hṛdayaṃ bhayena śrutvā kṛṣṇāvekarathe sametau || 30 ||
[Analyze grammar]

no cedgacchetsaṃgaraṃ mandabuddhistābhyāṃ suto me viparītacetāḥ |
no cetkurūnsaṃjaya nirdahetāmindrāviṣṇū daityasenāṃ yathaiva |
mato hi me śakrasamo dhanaṃjayaḥ sanātano vṛṣṇivīraśca viṣṇuḥ || 31 ||
[Analyze grammar]

dharmārāmo hrīniṣedhastarasvī kuntīputraḥ pāṇḍavo'jātaśatruḥ |
duryodhanena nikṛto manasvī no cetkruddhaḥ pradaheddhārtarāṣṭrān || 32 ||
[Analyze grammar]

nāhaṃ tathā hyarjunādvāsudevādbhīmādvāpi yamayorvā bibhemi |
yathā rājñaḥ krodhadīptasya sūta manyorahaṃ bhītataraḥ sadaiva || 33 ||
[Analyze grammar]

alaṃ tapobrahmacaryeṇa yuktaḥ saṃkalpo'yaṃ mānasastasya sidhyet |
tasya krodhaṃ saṃjayāhaṃ samīke sthāne jānanbhṛśamasmyadya bhītaḥ || 34 ||
[Analyze grammar]

sa gaccha śīghraṃ prahito rathena pāñcālarājasya camūṃ paretya |
ajātaśatruṃ kuśalaṃ sma pṛccheḥ punaḥ punaḥ prītiyuktaṃ vadestvam || 35 ||
[Analyze grammar]

janārdanaṃ cāpi sametya tāta mahāmātraṃ vīryavatāmudāram |
anāmayaṃ madvacanena pṛccherdhṛtarāṣṭraḥ pāṇḍavaiḥ śāntimīpsuḥ || 36 ||
[Analyze grammar]

na tasya kiṃcidvacanaṃ na kuryātkuntīputro vāsudevasya sūta |
priyaścaiṣāmātmasamaśca kṛṣṇo vidvāṃścaiṣāṃ karmaṇi nityayuktaḥ || 37 ||
[Analyze grammar]

samānīya pāṇḍavānsṛñjayāṃśca janārdanaṃ yuyudhānaṃ virāṭam |
anāmayaṃ madvacanena pṛccheḥ sarvāṃstathā draupadeyāṃśca pañca || 38 ||
[Analyze grammar]

yadyattatra prāptakālaṃ parebhyastvaṃ manyethā bhāratānāṃ hitaṃ ca |
tattadbhāṣethāḥ saṃjaya rājamadhye na mūrchayedyanna bhavecca yuddham || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 22

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: