Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
gate dvāravatīṃ kṛṣṇe baladeve ca mādhave |
saha vṛṣṇyandhakaiḥ sarvairbhojaiśca śataśastathā || 1 ||
[Analyze grammar]

sarvamāgamayāmāsa pāṇḍavānāṃ viceṣṭitam |
dhṛtarāṣṭrātmajo rājā dūtaiḥ praṇihitaiścaraiḥ || 2 ||
[Analyze grammar]

sa śrutvā mādhavaṃ yātaṃ sadaśvairanilopamaiḥ |
balena nātimahatā dvārakāmabhyayātpurīm || 3 ||
[Analyze grammar]

tameva divasaṃ cāpi kaunteyaḥ pāṇḍunandanaḥ |
ānartanagarīṃ ramyāṃ jagāmāśu dhanaṃjayaḥ || 4 ||
[Analyze grammar]

tau yātvā puruṣavyāghrau dvārakāṃ kurunandanau |
suptaṃ dadṛśatuḥ kṛṣṇaṃ śayānaṃ copajagmatuḥ || 5 ||
[Analyze grammar]

tataḥ śayāne govinde praviveśa suyodhanaḥ |
ucchīrṣataśca kṛṣṇasya niṣasāda varāsane || 6 ||
[Analyze grammar]

tataḥ kirīṭī tasyānu praviveśa mahāmanāḥ |
paścārdhe ca sa kṛṣṇasya prahvo'tiṣṭhatkṛtāñjaliḥ || 7 ||
[Analyze grammar]

pratibuddhaḥ sa vārṣṇeyo dadarśāgre kirīṭinam |
sa tayoḥ svāgataṃ kṛtvā yathārhaṃ pratipūjya ca |
tadāgamanajaṃ hetuṃ papraccha madhusūdanaḥ || 8 ||
[Analyze grammar]

tato duryodhanaḥ kṛṣṇamuvāca prahasanniva |
vigrahe'sminbhavānsāhyaṃ mama dātumihārhati || 9 ||
[Analyze grammar]

samaṃ hi bhavataḥ sakhyaṃ mayi caivārjune'pi ca |
tathā saṃbandhakaṃ tulyamasmākaṃ tvayi mādhava || 10 ||
[Analyze grammar]

ahaṃ cābhigataḥ pūrvaṃ tvāmadya madhusūdana |
pūrvaṃ cābhigataṃ santo bhajante pūrvasāriṇaḥ || 11 ||
[Analyze grammar]

tvaṃ ca śreṣṭhatamo loke satāmadya janārdana |
satataṃ saṃmataścaiva sadvṛttamanupālaya || 12 ||
[Analyze grammar]

kṛṣṇa uvāca |
bhavānabhigataḥ pūrvamatra me nāsti saṃśayaḥ |
dṛṣṭastu prathamaṃ rājanmayā pārtho dhanaṃjayaḥ || 13 ||
[Analyze grammar]

tava pūrvābhigamanātpūrvaṃ cāpyasya darśanāt |
sāhāyyamubhayoreva kariṣyāmi suyodhana || 14 ||
[Analyze grammar]

pravāraṇaṃ tu bālānāṃ pūrvaṃ kāryamiti śrutiḥ |
tasmātpravāraṇaṃ pūrvamarhaḥ pārtho dhanaṃjayaḥ || 15 ||
[Analyze grammar]

matsaṃhananatulyānāṃ gopānāmarbudaṃ mahat |
nārāyaṇā iti khyātāḥ sarve saṃgrāmayodhinaḥ || 16 ||
[Analyze grammar]

te vā yudhi durādharṣā bhavantvekasya sainikāḥ |
ayudhyamānaḥ saṃgrāme nyastaśastro'hamekataḥ || 17 ||
[Analyze grammar]

ābhyāmanyataraṃ pārtha yatte hṛdyataraṃ matam |
tadvṛṇītāṃ bhavānagre pravāryastvaṃ hi dharmataḥ || 18 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastu kṛṣṇena kuntīputro dhanaṃjayaḥ |
ayudhyamānaṃ saṃgrāme varayāmāsa keśavam || 19 ||
[Analyze grammar]

sahasrāṇāṃ sahasraṃ tu yodhānāṃ prāpya bhārata |
kṛṣṇaṃ cāpahṛtaṃ jñātvā saṃprāpa paramāṃ mudam || 20 ||
[Analyze grammar]

duryodhanastu tatsainyaṃ sarvamādāya pārthivaḥ |
tato'bhyayādbhīmabalo rauhiṇeyaṃ mahābalam || 21 ||
[Analyze grammar]

sarvaṃ cāgamane hetuṃ sa tasmai saṃnyavedayat |
pratyuvāca tataḥ śaurirdhārtarāṣṭramidaṃ vacaḥ || 22 ||
[Analyze grammar]

viditaṃ te naravyāghra sarvaṃ bhavitumarhati |
yanmayoktaṃ virāṭasya purā vaivāhike tadā || 23 ||
[Analyze grammar]

nigṛhyokto hṛṣīkeśastvadarthaṃ kurunandana |
mayā saṃbandhakaṃ tulyamiti rājanpunaḥ punaḥ || 24 ||
[Analyze grammar]

na ca tadvākyamuktaṃ vai keśavaḥ pratyapadyata |
na cāhamutsahe kṛṣṇaṃ vinā sthātumapi kṣaṇam || 25 ||
[Analyze grammar]

nāhaṃ sahāyaḥ pārthānāṃ nāpi duryodhanasya vai |
iti me niścitā buddirvāsudevamavekṣya ha || 26 ||
[Analyze grammar]

jāto'si bhārate vaṃśe sarvapārthivapūjite |
gaccha yudhyasva dharmeṇa kṣātreṇa bharatarṣabha || 27 ||
[Analyze grammar]

ityevamuktaḥ sa tadā pariṣvajya halāyudham |
kṛṣṇaṃ cāpahṛtaṃ jñātvā yuddhānmene jitaṃ jayam || 28 ||
[Analyze grammar]

so'bhyayātkṛtavarmāṇaṃ dhṛtarāṣṭrasuto nṛpaḥ |
kṛtavarmā dadau tasya senāmakṣauhiṇīṃ tadā || 29 ||
[Analyze grammar]

sa tena sarvasainyena bhīmena kurunandanaḥ |
vṛtaḥ pratiyayau hṛṣṭaḥ suhṛdaḥ saṃpraharṣayan || 30 ||
[Analyze grammar]

gate duryodhane kṛṣṇaḥ kirīṭinamathābravīt |
ayudhyamānaḥ kāṃ buddhimāsthāyāhaṃ tvayā vṛtaḥ || 31 ||
[Analyze grammar]

arjuna uvāca |
bhavānsamarthastānsarvānnihantuṃ nātra saṃśayaḥ |
nihantumahamapyekaḥ samarthaḥ puruṣottama || 32 ||
[Analyze grammar]

bhavāṃstu kīrtimāṃlloke tadyaśastvāṃ gamiṣyati |
yaśasā cāhamapyarthī tasmādasi mayā vṛtaḥ || 33 ||
[Analyze grammar]

sārathyaṃ tu tvayā kāryamiti me mānasaṃ sadā |
cirarātrepsitaṃ kāmaṃ tadbhavānkartumarhati || 34 ||
[Analyze grammar]

vāsudeva uvāca |
upapannamidaṃ pārtha yatspardhethā mayā saha |
sārathyaṃ te kariṣyāmi kāmaḥ saṃpadyatāṃ tava || 35 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ pramuditaḥ pārthaḥ kṛṣṇena sahitastadā |
vṛto dāśārhapravaraiḥ punarāyādyudhiṣṭhiram || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 7

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: