Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato rājñaḥ suto jyeṣṭhaḥ prāviśatpṛthivīṃjayaḥ |
so'bhivādya pituḥ pādau dharmarājamapaśyata || 1 ||
[Analyze grammar]

sa taṃ rudhirasaṃsiktamanekāgramanāgasam |
bhūmāvāsīnamekānte sairandhryā samupasthitam || 2 ||
[Analyze grammar]

tataḥ papraccha pitaraṃ tvaramāṇa ivottaraḥ |
kenāyaṃ tāḍito rājankena pāpamidaṃ kṛtam || 3 ||
[Analyze grammar]

virāṭa uvāca |
mayāyaṃ tāḍito jihmo na cāpyetāvadarhati |
praśasyamāne yaḥ śūre tvayi ṣaṇḍhaṃ praśaṃsati || 4 ||
[Analyze grammar]

uttara uvāca |
akāryaṃ te kṛtaṃ rājankṣiprameva prasādyatām |
mā tvā brahmaviṣaṃ ghoraṃ samūlamapi nirdahet || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
sa putrasya vacaḥ śrutvā virāṭo rāṣṭravardhanaḥ |
kṣamayāmāsa kaunteyaṃ bhasmacchannamivānalam || 6 ||
[Analyze grammar]

kṣamayantaṃ tu rājānaṃ pāṇḍavaḥ pratyabhāṣata |
ciraṃ kṣāntamidaṃ rājanna manyurvidyate mama || 7 ||
[Analyze grammar]

yadi hyetatpatedbhūmau rudhiraṃ mama nastataḥ |
sarāṣṭrastvaṃ mahārāja vinaśyethā na saṃśayaḥ || 8 ||
[Analyze grammar]

na dūṣayāmi te rājanyacca hanyādadūṣakam |
balavantaṃ mahārāja kṣipraṃ dāruṇamāpnuyāt || 9 ||
[Analyze grammar]

śoṇite tu vyatikrānte praviveśa bṛhannaḍā |
abhivādya virāṭaṃ ca kaṅkaṃ cāpyupatiṣṭhata || 10 ||
[Analyze grammar]

kṣamayitvā tu kauravyaṃ raṇāduttaramāgatam |
praśaśaṃsa tato matsyaḥ śṛṇvataḥ savyasācinaḥ || 11 ||
[Analyze grammar]

tvayā dāyādavānasmi kaikeyīnandivardhana |
tvayā me sadṛśaḥ putro na bhūto na bhaviṣyati || 12 ||
[Analyze grammar]

padaṃ padasahasreṇa yaścarannāparādhnuyāt |
tena karṇena te tāta kathamāsītsamāgamaḥ || 13 ||
[Analyze grammar]

manuṣyaloke sakale yasya tulyo na vidyate |
yaḥ samudra ivākṣobhyaḥ kālāgniriva duḥsahaḥ |
tena bhīṣmeṇa te tāta kathamāsītsamāgamaḥ || 14 ||
[Analyze grammar]

ācāryo vṛṣṇivīrāṇāṃ pāṇḍavānāṃ ca yo dvijaḥ |
sarvakṣatrasya cācāryaḥ sarvaśastrabhṛtāṃ varaḥ |
tena droṇena te tāta kathamāsītsamāgamaḥ || 15 ||
[Analyze grammar]

ācāryaputro yaḥ śūraḥ sarvaśastrabhṛtāmapi |
aśvatthāmeti vikhyātaḥ kathaṃ tena samāgamaḥ || 16 ||
[Analyze grammar]

raṇe yaṃ prekṣya sīdanti hṛtasvā vaṇijo yathā |
kṛpeṇa tena te tāta kathamāsītsamāgamaḥ || 17 ||
[Analyze grammar]

parvataṃ yo'bhividhyeta rājaputro maheṣubhiḥ |
duryodhanena te tāta kathamāsītsamāgamaḥ || 18 ||
[Analyze grammar]

uttara uvāca |
na mayā nirjitā gāvo na mayā nirjitāḥ pare |
kṛtaṃ tu karma tatsarvaṃ devaputreṇa kenacit || 19 ||
[Analyze grammar]

sa hi bhītaṃ dravantaṃ māṃ devaputro nyavārayat |
sa cātiṣṭhadrathopasthe vajrahastanibho yuvā || 20 ||
[Analyze grammar]

tena tā nirjitā gāvastena te kuravo jitāḥ |
tasya tatkarma vīrasya na mayā tāta tatkṛtam || 21 ||
[Analyze grammar]

sa hi śāradvataṃ droṇaṃ droṇaputraṃ ca vīryavān |
sūtaputraṃ ca bhīṣmaṃ ca cakāra vimukhāñśaraiḥ || 22 ||
[Analyze grammar]

duryodhanaṃ ca samare sanāgamiva yūthapam |
prabhagnamabravīdbhītaṃ rājaputraṃ mahābalam || 23 ||
[Analyze grammar]

na hāstinapure trāṇaṃ tava paśyāmi kiṃcana |
vyāyāmena parīpsasva jīvitaṃ kauravātmaja || 24 ||
[Analyze grammar]

na mokṣyase palāyaṃstvaṃ rājanyuddhe manaḥ kuru |
pṛthivīṃ bhokṣyase jitvā hato vā svargamāpsyasi || 25 ||
[Analyze grammar]

sa nivṛtto naravyāghro muñcanvajranibhāñśarān |
sacivaiḥ saṃvṛto rājā rathe nāga iva śvasan || 26 ||
[Analyze grammar]

tatra me romaharṣo'bhūdūrustambhaśca māriṣa |
yadabhraghanasaṃkāśamanīkaṃ vyadhamaccharaiḥ || 27 ||
[Analyze grammar]

tatpraṇudya rathānīkaṃ siṃhasaṃhanano yuvā |
kurūṃstānprahasanrājanvāsāṃsyapaharadbalī || 28 ||
[Analyze grammar]

ekena tena vīreṇa ṣaḍrathāḥ parivāritāḥ |
śārdūleneva mattena mṛgāstṛṇacarā vane || 29 ||
[Analyze grammar]

virāṭa uvāca |
kva sa vīro mahābāhurdevaputro mahāyaśāḥ |
yo me dhanamavājaiṣītkurubhirgrastamāhave || 30 ||
[Analyze grammar]

icchāmi tamahaṃ draṣṭumarcituṃ ca mahābalam |
yena me tvaṃ ca gāvaśca rakṣitā devasūnunā || 31 ||
[Analyze grammar]

uttara uvāca |
antardhānaṃ gatastāta devaputraḥ pratāpavān |
sa tu śvo vā paraśvo vā manye prādurbhaviṣyati || 32 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamākhyāyamānaṃ tu channaṃ satreṇa pāṇḍavam |
vasantaṃ tatra nājñāsīdvirāṭaḥ pārthamarjunam || 33 ||
[Analyze grammar]

tataḥ pārtho'bhyanujñāto virāṭena mahātmanā |
pradadau tāni vāsāṃsi virāṭaduhituḥ svayam || 34 ||
[Analyze grammar]

uttarā tu mahārhāṇi vividhāni tanūni ca |
pratigṛhyābhavatprītā tāni vāsāṃsi bhāminī || 35 ||
[Analyze grammar]

mantrayitvā tu kaunteya uttareṇa rahastadā |
itikartavyatāṃ sarvāṃ rājanyatha yudhiṣṭhire || 36 ||
[Analyze grammar]

tatastathā tadvyadadhādyathāvatpuruṣarṣabha |
saha putreṇa matsyasya prahṛṣṭo bharatarṣabhaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 64

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: