Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tatastṛtīye divase bhrātaraḥ pañca pāṇḍavāḥ |
snātāḥ śuklāmbaradharāḥ samaye caritavratāḥ || 1 ||
[Analyze grammar]

yudhiṣṭhiraṃ puraskṛtya sarvābharaṇabhūṣitāḥ |
abhipadmā yathā nāgā bhrājamānā mahārathāḥ || 2 ||
[Analyze grammar]

virāṭasya sabhāṃ gatvā bhūmipālāsaneṣvatha |
niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣvivāgnayaḥ || 3 ||
[Analyze grammar]

teṣu tatropaviṣṭeṣu virāṭaḥ pṛthivīpatiḥ |
ājagāma sabhāṃ kartuṃ rājakāryāṇi sarvaśaḥ || 4 ||
[Analyze grammar]

śrīmataḥ pāṇḍavāndṛṣṭvā jvalataḥ pāvakāniva |
atha matsyo'bravītkaṅkaṃ devarūpamavasthitam |
marudgaṇairupāsīnaṃ tridaśānāmiveśvaram || 5 ||
[Analyze grammar]

sa kilākṣātivāpastvaṃ sabhāstāro mayā kṛtaḥ |
atha rājāsane kasmādupaviṣṭo'syalaṃkṛtaḥ || 6 ||
[Analyze grammar]

parihāsepsayā vākyaṃ virāṭasya niśamya tat |
smayamāno'rjuno rājannidaṃ vacanamabravīt || 7 ||
[Analyze grammar]

indrasyāpyāsanaṃ rājannayamāroḍhumarhati |
brahmaṇyaḥ śrutavāṃstyāgī yajñaśīlo dṛḍhavrataḥ || 8 ||
[Analyze grammar]

ayaṃ kurūṇāmṛṣabhaḥ kuntīputro yudhiṣṭhiraḥ |
asya kīrtiḥ sthitā loke sūryasyevodyataḥ prabhā || 9 ||
[Analyze grammar]

saṃsaranti diśaḥ sarvā yaśaso'sya gabhastayaḥ |
uditasyeva sūryasya tejaso'nu gabhastayaḥ || 10 ||
[Analyze grammar]

enaṃ daśa sahasrāṇi kuñjarāṇāṃ tarasvinām |
anvayuḥ pṛṣṭhato rājanyāvadadhyāvasatkurūn || 11 ||
[Analyze grammar]

triṃśadenaṃ sahasrāṇi rathāḥ kāñcanamālinaḥ |
sadaśvairupasaṃpannāḥ pṛṣṭhato'nuyayuḥ sadā || 12 ||
[Analyze grammar]

enamaṣṭaśatāḥ sūtāḥ sumṛṣṭamaṇikuṇḍalāḥ |
astuvanmāgadhaiḥ sārdhaṃ purā śakramivarṣayaḥ || 13 ||
[Analyze grammar]

enaṃ nityamupāsanta kuravaḥ kiṃkarā yathā |
sarve ca rājanrājāno dhaneśvaramivāmarāḥ || 14 ||
[Analyze grammar]

eṣa sarvānmahīpālānkaramāhārayattadā |
vaiśyāniva mahārāja vivaśānsvavaśānapi || 15 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi snātakānāṃ mahātmanām |
upajīvanti rājānamenaṃ sucaritavratam || 16 ||
[Analyze grammar]

eṣa vṛddhānanāthāṃśca vyaṅgānpaṅgūṃśca mānavān |
putravatpālayāmāsa prajā dharmeṇa cābhibho || 17 ||
[Analyze grammar]

eṣa dharme dame caiva krodhe cāpi yatavrataḥ |
mahāprasādo brahmaṇyaḥ satyavādī ca pārthivaḥ || 18 ||
[Analyze grammar]

śrīpratāpena caitasya tapyate sa suyodhanaḥ |
sagaṇaḥ saha karṇena saubalenāpi vā vibhuḥ || 19 ||
[Analyze grammar]

na śakyante hyasya guṇāḥ prasaṃkhyātuṃ nareśvara |
eṣa dharmaparo nityamānṛśaṃsyaśca pāṇḍavaḥ || 20 ||
[Analyze grammar]

evaṃyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ |
kathaṃ nārhati rājārhamāsanaṃ pṛthivīpatiḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 65

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: