Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

arjuna uvāca |
yatraiṣā kāñcanī vedī pradīptāgniśikhopamā |
ucchritā kāñcane daṇḍe patākābhiralaṃkṛtā |
tatra māṃ vaha bhadraṃ te droṇānīkāya māriṣa || 1 ||
[Analyze grammar]

aśvāḥ śoṇāḥ prakāśante bṛhantaścāruvāhinaḥ |
snigdhavidrumasaṃkāśāstāmrāsyāḥ priyadarśanāḥ |
yuktā rathavare yasya sarvaśikṣāviśāradāḥ || 2 ||
[Analyze grammar]

dīrghabāhurmahātejā balarūpasamanvitaḥ |
sarvalokeṣu vikhyāto bhāradvājaḥ pratāpavān || 3 ||
[Analyze grammar]

buddhyā tulyo hyuśanasā bṛhaspatisamo naye |
vedāstathaiva catvāro brahmacaryaṃ tathaiva ca || 4 ||
[Analyze grammar]

sasaṃhārāṇi divyāni sarvāṇyastrāṇi māriṣa |
dhanurvedaśca kārtsnyena yasminnityaṃ pratiṣṭhitaḥ || 5 ||
[Analyze grammar]

kṣamā damaśca satyaṃ ca ānṛśaṃsyamathārjavam |
ete cānye ca bahavo guṇā yasmindvijottame || 6 ||
[Analyze grammar]

tenāhaṃ yoddhumicchāmi mahābhāgena saṃyuge |
tasmāttvaṃ prāpayācāryaṃ kṣipramuttara vāhaya || 7 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
arjunenaivamuktastu vairāṭirhemabhūṣitān |
codayāmāsa tānaśvānbhāradvājarathaṃ prati || 8 ||
[Analyze grammar]

tamāpatantaṃ vegena pāṇḍavaṃ rathināṃ varam |
droṇaḥ pratyudyayau pārthaṃ matto mattamiva dvipam || 9 ||
[Analyze grammar]

tataḥ prādhmāpayacchaṅkhaṃ bherīśatanināditam |
pracukṣubhe balaṃ sarvamuddhūta iva sāgaraḥ || 10 ||
[Analyze grammar]

atha śoṇānsadaśvāṃstānhaṃsavarṇairmanojavaiḥ |
miśritānsamare dṛṣṭvā vyasmayanta raṇe janāḥ || 11 ||
[Analyze grammar]

tau rathau vīryasaṃpannau dṛṣṭvā saṃgrāmamūrdhani |
ācāryaśiṣyāvajitau kṛtavidyau manasvinau || 12 ||
[Analyze grammar]

samāśliṣṭau tadānyonyaṃ droṇapārthau mahābalau |
dṛṣṭvā prākampata muhurbharatānāṃ mahadbalam || 13 ||
[Analyze grammar]

harṣayuktastathā pārthaḥ prahasanniva vīryavān |
rathaṃ rathena droṇasya samāsādya mahārathaḥ || 14 ||
[Analyze grammar]

abhivādya mahābāhuḥ sāntvapūrvamidaṃ vacaḥ |
uvāca ślakṣṇayā vācā kaunteyaḥ paravīrahā || 15 ||
[Analyze grammar]

uṣitāḥ sma vane vāsaṃ pratikarma cikīrṣavaḥ |
kopaṃ nārhasi naḥ kartuṃ sadā samaradurjaya || 16 ||
[Analyze grammar]

ahaṃ tu prahṛte pūrvaṃ prahariṣyāmi te'nagha |
iti me vartate buddhistadbhavānkartumarhati || 17 ||
[Analyze grammar]

tato'smai prāhiṇoddroṇaḥ śarānadhikaviṃśatim |
aprāptāṃścaiva tānpārthaściccheda kṛtahastavat || 18 ||
[Analyze grammar]

tataḥ śarasahasreṇa rathaṃ pārthasya vīryavān |
avākirattato droṇaḥ śīghramastraṃ vidarśayan || 19 ||
[Analyze grammar]

evaṃ pravavṛte yuddhaṃ bhāradvājakirīṭinoḥ |
samaṃ vimuñcatoḥ saṃkhye viśikhāndīptatejasaḥ || 20 ||
[Analyze grammar]

tāvubhau khyātakarmāṇāvubhau vāyusamau jave |
ubhau divyāstraviduṣāvubhāvuttamatejasau |
kṣipantau śarajālāni mohayāmāsaturnṛpān || 21 ||
[Analyze grammar]

vyasmayanta tato yodhāḥ sarve tatra samāgatāḥ |
śarānvisṛjatostūrṇaṃ sādhu sādhviti pūjayan || 22 ||
[Analyze grammar]

droṇaṃ hi samare ko'nyo yoddhumarhati phalgunāt |
raudraḥ kṣatriyadharmo'yaṃ guruṇā yadayudhyata |
ityabruvañjanāstatra saṃgrāmaśirasi sthitāḥ || 23 ||
[Analyze grammar]

vīrau tāvapi saṃrabdhau saṃnikṛṣṭau mahārathau |
chādayetāṃ śaravrātairanyonyamaparājitau || 24 ||
[Analyze grammar]

visphārya sumahaccāpaṃ hemapṛṣṭhaṃ durāsadam |
saṃrabdho'tha bharadvājaḥ phalgunaṃ pratyayudhyata || 25 ||
[Analyze grammar]

sa sāyakamayairjālairarjunasya rathaṃ prati |
bhānumadbhiḥ śilādhautairbhānoḥ pracchādayatprabhām || 26 ||
[Analyze grammar]

pārthaṃ ca sa mahābāhurmahāvegairmahārathaḥ |
vivyādha niśitairbāṇairmegho vṛṣṭyeva parvatam || 27 ||
[Analyze grammar]

tathaiva divyaṃ gāṇḍīvaṃ dhanurādāya pāṇḍavaḥ |
śatrughnaṃ vegavaddhṛṣṭo bhārasādhanamuttamam |
visasarja śarāṃścitrānsuvarṇavikṛtānbahūn || 28 ||
[Analyze grammar]

nāśayañśaravarṣāṇi bhāradvājasya vīryavān |
tūrṇaṃ cāpavinirmuktaistadadbhutamivābhavat || 29 ||
[Analyze grammar]

sa rathena caranpārthaḥ prekṣaṇīyo dhanaṃjayaḥ |
yugapaddikṣu sarvāsu sarvaśastrāṇyadarśayat || 30 ||
[Analyze grammar]

ekacchāyamivākāśaṃ bāṇaiścakre samantataḥ |
nādṛśyata tadā droṇo nīhāreṇeva saṃvṛtaḥ || 31 ||
[Analyze grammar]

tasyābhavattadā rūpaṃ saṃvṛtasya śarottamaiḥ |
jājvalyamānasya yathā parvatasyeva sarvataḥ || 32 ||
[Analyze grammar]

dṛṣṭvā tu pārthasya raṇe śaraiḥ svarathamāvṛtam |
sa visphārya dhanuścitraṃ meghastanitanisvanam || 33 ||
[Analyze grammar]

agnicakropamaṃ ghoraṃ vikarṣanparamāyudham |
vyaśātayaccharāṃstāṃstu droṇaḥ samitiśobhanaḥ |
mahānabhūttataḥ śabdo vaṃśānāmiva dahyatām || 34 ||
[Analyze grammar]

jāmbūnadamayaiḥ puṅkhaiścitracāpavarātigaiḥ |
prācchādayadameyātmā diśaḥ sūryasya ca prabhām || 35 ||
[Analyze grammar]

tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām |
viyaccarāṇāṃ viyati dṛśyante bahuśaḥ prajāḥ || 36 ||
[Analyze grammar]

droṇasya puṅkhasaktāśca prabhavantaḥ śarāsanāt |
eko dīrgha ivādṛśyadākāśe saṃhataḥ śaraḥ || 37 ||
[Analyze grammar]

evaṃ tau svarṇavikṛtānvimuñcantau mahāśarān |
ākāśaṃ saṃvṛtaṃ vīrāvulkābhiriva cakratuḥ || 38 ||
[Analyze grammar]

śarāstayośca vibabhuḥ kaṅkabarhiṇavāsasaḥ |
paṅktyaḥ śaradi khasthānāṃ haṃsānāṃ caratāmiva || 39 ||
[Analyze grammar]

yuddhaṃ samabhavattatra susaṃrabdhaṃ mahātmanoḥ |
droṇapāṇḍavayorghoraṃ vṛtravāsavayoriva || 40 ||
[Analyze grammar]

tau gajāviva cāsādya viṣāṇāgraiḥ parasparam |
śaraiḥ pūrṇāyatotsṛṣṭairanyonyamabhijaghnatuḥ || 41 ||
[Analyze grammar]

tau vyavāharatāṃ śūrau saṃrabdhau raṇaśobhinau |
udīrayantau samare divyānyastrāṇi bhāgaśaḥ || 42 ||
[Analyze grammar]

atha tvācāryamukhyena śarānsṛṣṭāñśilāśitān |
nyavārayacchitairbāṇairarjuno jayatāṃ varaḥ || 43 ||
[Analyze grammar]

darśayannaindrirātmānamugramugraparākramaḥ |
iṣubhistūrṇamākāśaṃ bahubhiśca samāvṛṇot || 44 ||
[Analyze grammar]

jighāṃsantaṃ naravyāghramarjunaṃ tigmatejasam |
ācāryamukhyaḥ samare droṇaḥ śastrabhṛtāṃ varaḥ |
arjunena sahākrīḍaccharaiḥ saṃnataparvabhiḥ || 45 ||
[Analyze grammar]

divyānyastrāṇi muñcantaṃ bhāradvājaṃ mahāraṇe |
astrairastrāṇi saṃvārya phalgunaḥ samayodhayat || 46 ||
[Analyze grammar]

tayorāsītsaṃprahāraḥ kruddhayornarasiṃhayoḥ |
amarṣiṇostadānyonyaṃ devadānavayoriva || 47 ||
[Analyze grammar]

aindraṃ vāyavyamāgneyamastramastreṇa pāṇḍavaḥ |
droṇena muktaṃ muktaṃ tu grasate sma punaḥ punaḥ || 48 ||
[Analyze grammar]

evaṃ śūrau maheṣvāsau visṛjantau śitāñśarān |
ekacchāyaṃ cakratustāvākāśaṃ śaravṛṣṭibhiḥ || 49 ||
[Analyze grammar]

tato'rjunena muktānāṃ patatāṃ ca śarīriṣu |
parvateṣviva vajrāṇāṃ śarāṇāṃ śrūyate svanaḥ || 50 ||
[Analyze grammar]

tato nāgā rathāścaiva sādinaśca viśāṃ pate |
śoṇitāktā vyadṛśyanta puṣpitā iva kiṃśukāḥ || 51 ||
[Analyze grammar]

bāhubhiśca sakeyūrairvicitraiśca mahārathaiḥ |
suvarṇacitraiḥ kavacairdhvajaiśca vinipātitaiḥ || 52 ||
[Analyze grammar]

yodhaiśca nihataistatra pārthabāṇaprapīḍitaiḥ |
balamāsītsamudbhrāntaṃ droṇārjunasamāgame || 53 ||
[Analyze grammar]

vidhunvānau tu tau vīrau dhanuṣī bhārasādhane |
ācchādayetāmanyonyaṃ titakṣantau raṇeṣubhiḥ || 54 ||
[Analyze grammar]

athāntarikṣe nādo'bhūddroṇaṃ tatra praśaṃsatām |
duṣkaraṃ kṛtavāndroṇo yadarjunamayodhayat || 55 ||
[Analyze grammar]

pramāthinaṃ mahāvīryaṃ dṛḍhamuṣṭiṃ durāsadam |
jetāraṃ devadaityānāṃ sarpāṇāṃ ca mahāratham || 56 ||
[Analyze grammar]

aviśramaṃ ca śikṣāṃ ca lāghavaṃ dūrapātitām |
pārthasya samare dṛṣṭvā droṇasyābhūcca vismayaḥ || 57 ||
[Analyze grammar]

atha gāṇḍīvamudyamya divyaṃ dhanuramarṣaṇaḥ |
vicakarṣa raṇe pārtho bāhubhyāṃ bharatarṣabha || 58 ||
[Analyze grammar]

tasya bāṇamayaṃ varṣaṃ śalabhānāmivāyatam |
na ca bāṇāntare vāyurasya śaknoti sarpitum || 59 ||
[Analyze grammar]

aniśaṃ saṃdadhānasya śarānutsṛjatastadā |
dadṛśe nāntaraṃ kiṃcitpārthasyādadato'pi ca || 60 ||
[Analyze grammar]

tathā śīghrāstrayuddhe tu vartamāne sudāruṇe |
śīghrācchīghrataraṃ pārthaḥ śarānanyānudīrayat || 61 ||
[Analyze grammar]

tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām |
yugapatprāpataṃstatra droṇasya rathamantikāt || 62 ||
[Analyze grammar]

avakīryamāṇe droṇe tu śarairgāṇḍīvadhanvanā |
hāhākāro mahānāsītsainyānāṃ bharatarṣabha || 63 ||
[Analyze grammar]

pāṇḍavasya tu śīghrāstraṃ maghavānsamapūjayat |
gandharvāpsarasaścaiva ye ca tatra samāgatāḥ || 64 ||
[Analyze grammar]

tato vṛndena mahatā rathānāṃ rathayūthapaḥ |
ācāryaputraḥ sahasā pāṇḍavaṃ pratyavārayat || 65 ||
[Analyze grammar]

aśvatthāmā tu tatkarma hṛdayena mahātmanaḥ |
pūjayāmāsa pārthasya kopaṃ cāsyākarodbhṛśam || 66 ||
[Analyze grammar]

sa manyuvaśamāpannaḥ pārthamabhyadravadraṇe |
kirañśarasahasrāṇi parjanya iva vṛṣṭimān || 67 ||
[Analyze grammar]

āvṛtya tu mahābāhuryato drauṇistato hayān |
antaraṃ pradadau pārtho droṇasya vyapasarpitum || 68 ||
[Analyze grammar]

sa tu labdhvāntaraṃ tūrṇamapāyājjavanairhayaiḥ |
chinnavarmadhvajaḥ śūro nikṛttaḥ parameṣubhiḥ || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 53

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: