Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
yattattadā mahābrahmaṃllomaśo vākyamabravīt |
indrasya vacanādetya pāṇḍuputraṃ yudhiṣṭhiram || 1 ||
[Analyze grammar]

yaccāpi te bhayaṃ tīvraṃ na ca kīrtayase kvacit |
taccāpyapahariṣyāmi savyasācāvihāgate || 2 ||
[Analyze grammar]

kiṃ nu tadviduṣāṃ śreṣṭha karṇaṃ prati mahadbhayam |
āsīnna ca sa dharmātmā kathayāmāsa kasyacit || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ahaṃ te rājaśārdūla kathayāmi kathāmimām |
pṛcchate bharataśreṣṭha śuśrūṣasva giraṃ mama || 4 ||
[Analyze grammar]

dvādaśe samatikrānte varṣe prāpte trayodaśe |
pāṇḍūnāṃ hitakṛcchakraḥ karṇaṃ bhikṣitumudyataḥ || 5 ||
[Analyze grammar]

abhiprāyamatho jñātvā mahendrasya vibhāvasuḥ |
kuṇḍalārthe mahārāja sūryaḥ karṇamupāgamat || 6 ||
[Analyze grammar]

mahārhe śayane vīraṃ spardhyāstaraṇasaṃvṛte |
śayānamabhiviśvastaṃ brahmaṇyaṃ satyavādinam || 7 ||
[Analyze grammar]

svapnānte niśi rājendra darśayāmāsa raśmivān |
kṛpayā parayāviṣṭaḥ putrasnehācca bhārata || 8 ||
[Analyze grammar]

brāhmaṇo vedavidbhūtvā sūryo yogāddhi rūpavān |
hitārthamabravītkarṇaṃ sāntvapūrvamidaṃ vacaḥ || 9 ||
[Analyze grammar]

karṇa madvacanaṃ tāta śṛṇu satyabhṛtāṃ vara |
bruvato'dya mahābāho sauhṛdātparamaṃ hitam || 10 ||
[Analyze grammar]

upāyāsyati śakrastvāṃ pāṇḍavānāṃ hitepsayā |
brāhmaṇacchadmanā karṇa kuṇḍalāpajihīrṣayā || 11 ||
[Analyze grammar]

viditaṃ tena śīlaṃ te sarvasya jagatastathā |
yathā tvaṃ bhikṣitaḥ sadbhirdadāsyeva na yācase || 12 ||
[Analyze grammar]

tvaṃ hi tāta dadāsyeva brāhmaṇebhyaḥ prayācitaḥ |
vittaṃ yaccānyadapyāhurna pratyākhyāsi karhicit || 13 ||
[Analyze grammar]

taṃ tvāmevaṃvidhaṃ jñātvā svayaṃ vai pākaśāsanaḥ |
āgantā kuṇḍalārthāya kavacaṃ caiva bhikṣitum || 14 ||
[Analyze grammar]

tasmai prayācamānāya na deye kuṇḍale tvayā |
anuneyaḥ paraṃ śaktyā śreya etaddhi te param || 15 ||
[Analyze grammar]

kuṇḍalārthe bruvaṃstāta kāraṇairbahubhistvayā |
anyairbahuvidhairvittaiḥ sa nivāryaḥ punaḥ punaḥ || 16 ||
[Analyze grammar]

ratnaiḥ strībhistathā bhogairdhanairbahuvidhairapi |
nidarśanaiśca bahubhiḥ kuṇḍalepsuḥ puraṃdaraḥ || 17 ||
[Analyze grammar]

yadi dāsyasi karṇa tvaṃ sahaje kuṇḍale śubhe |
āyuṣaḥ prakṣayaṃ gatvā mṛtyorvaśamupeṣyasi || 18 ||
[Analyze grammar]

kavacena ca saṃyuktaḥ kuṇḍalābhyāṃ ca mānada |
avadhyastvaṃ raṇe'rīṇāmiti viddhi vaco mama || 19 ||
[Analyze grammar]

amṛtādutthitaṃ hyetadubhayaṃ ratnasaṃbhavam |
tasmādrakṣyaṃ tvayā karṇa jīvitaṃ cetpriyaṃ tava || 20 ||
[Analyze grammar]

karṇa uvāca |
ko māmevaṃ bhavānprāha darśayansauhṛdaṃ param |
kāmayā bhagavanbrūhi ko bhavāndvijaveṣadhṛk || 21 ||
[Analyze grammar]

brāhmaṇa uvāca |
ahaṃ tāta sahasrāṃśuḥ sauhṛdāttvāṃ nidarśaye |
kuruṣvaitadvaco me tvametacchreyaḥ paraṃ hi te || 22 ||
[Analyze grammar]

karṇa uvāca |
śreya eva mamātyantaṃ yasya me gopatiḥ prabhuḥ |
pravaktādya hitānveṣī śṛṇu cedaṃ vaco mama || 23 ||
[Analyze grammar]

prasādaye tvāṃ varadaṃ praṇayācca bravīmyaham |
na nivāryo vratādasmādahaṃ yadyasmi te priyaḥ || 24 ||
[Analyze grammar]

vrataṃ vai mama loko'yaṃ vetti kṛtsno vibhāvaso |
yathāhaṃ dvijamukhyebhyo dadyāṃ prāṇānapi dhruvam || 25 ||
[Analyze grammar]

yadyāgacchati śakro māṃ brāhmaṇacchadmanāvṛtaḥ |
hitārthaṃ pāṇḍuputrāṇāṃ khecarottama bhikṣitum || 26 ||
[Analyze grammar]

dāsyāmi vibudhaśreṣṭha kuṇḍale varma cottamam |
na me kīrtiḥ praṇaśyeta triṣu lokeṣu viśrutā || 27 ||
[Analyze grammar]

madvidhasyāyaśasyaṃ hi na yuktaṃ prāṇarakṣaṇam |
yuktaṃ hi yaśasā yuktaṃ maraṇaṃ lokasaṃmatam || 28 ||
[Analyze grammar]

so'hamindrāya dāsyāmi kuṇḍale saha varmaṇā |
yadi māṃ balavṛtraghno bhikṣārthamupayāsyati || 29 ||
[Analyze grammar]

hitārthaṃ pāṇḍuputrāṇāṃ kuṇḍale me prayācitum |
tanme kīrtikaraṃ loke tasyākīrtirbhaviṣyati || 30 ||
[Analyze grammar]

vṛṇomi kīrtiṃ loke hi jīvitenāpi bhānuman |
kīrtimānaśnute svargaṃ hīnakīrtistu naśyati || 31 ||
[Analyze grammar]

kīrtirhi puruṣaṃ loke saṃjīvayati mātṛvat |
akīrtirjīvitaṃ hanti jīvato'pi śarīriṇaḥ || 32 ||
[Analyze grammar]

ayaṃ purāṇaḥ śloko hi svayaṃ gīto vibhāvaso |
dhātrā lokeśvara yathā kīrtirāyurnarasya vai || 33 ||
[Analyze grammar]

puruṣasya pare loke kīrtireva parāyaṇam |
iha loke viśuddhā ca kīrtirāyurvivardhanī || 34 ||
[Analyze grammar]

so'haṃ śarīraje dattvā kīrtiṃ prāpsyāmi śāśvatīm |
dattvā ca vidhivaddānaṃ brāhmaṇebhyo yathāvidhi || 35 ||
[Analyze grammar]

hutvā śarīraṃ saṃgrāme kṛtvā karma suduṣkaram |
vijitya vā parānājau yaśaḥ prāpsyāmi kevalam || 36 ||
[Analyze grammar]

bhītānāmabhayaṃ dattvā saṃgrāme jīvitārthinām |
vṛddhānbālāndvijātīṃśca mokṣayitvā mahābhayāt || 37 ||
[Analyze grammar]

prāpsyāmi paramaṃ loke yaśaḥ svarbhānusūdana |
jīvitenāpi me rakṣyā kīrtistadviddhi me vratam || 38 ||
[Analyze grammar]

so'haṃ dattvā maghavate bhikṣāmetāmanuttamām |
brāhmaṇacchadmine deva loke gantā parāṃ gatim || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 284

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: