Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
nātmānamanuśocāmi nemānbhrātṝnmahāmune |
haraṇaṃ cāpi rājyasya yathemāṃ drupadātmajām || 1 ||
[Analyze grammar]

dyūte durātmabhiḥ kliṣṭāḥ kṛṣṇayā tāritā vayam |
jayadrathena ca punarvanādapahṛtā balāt || 2 ||
[Analyze grammar]

asti sīmantinī kāciddṛṣṭapūrvātha vā śrutā |
pativratā mahābhāgā yatheyaṃ drupadātmajā || 3 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
śṛṇu rājankulastrīṇāṃ mahābhāgyaṃ yudhiṣṭhira |
sarvametadyathā prāptaṃ sāvitryā rājakanyayā || 4 ||
[Analyze grammar]

āsīnmadreṣu dharmātmā rājā paramadhārmikaḥ |
brahmaṇyaśca śaraṇyaśca satyasaṃdho jitendriyaḥ || 5 ||
[Analyze grammar]

yajvā dānapatirdakṣaḥ paurajānapadapriyaḥ |
pārthivo'śvapatirnāma sarvabhūtahite rataḥ || 6 ||
[Analyze grammar]

kṣamāvānanapatyaśca satyavāgvijitendriyaḥ |
atikrāntena vayasā saṃtāpamupajagmivān || 7 ||
[Analyze grammar]

apatyotpādanārthaṃ sa tīvraṃ niyamamāsthitaḥ |
kāle parimitāhāro brahmacārī jitendriyaḥ || 8 ||
[Analyze grammar]

hutvā śatasahasraṃ sa sāvitryā rājasattama |
ṣaṣṭhe ṣaṣṭhe tadā kāle babhūva mitabhojanaḥ || 9 ||
[Analyze grammar]

etena niyamenāsīdvarṣāṇyaṣṭādaśaiva tu |
pūrṇe tvaṣṭādaśe varṣe sāvitrī tuṣṭimabhyagāt |
svarūpiṇī tadā rājandarśayāmāsa taṃ nṛpam || 10 ||
[Analyze grammar]

agnihotrātsamutthāya harṣeṇa mahatānvitā |
uvāca cainaṃ varadā vacanaṃ pārthivaṃ tadā || 11 ||
[Analyze grammar]

brahmacaryeṇa śuddhena damena niyamena ca |
sarvātmanā ca madbhaktyā tuṣṭāsmi tava pārthiva || 12 ||
[Analyze grammar]

varaṃ vṛṇīṣvāśvapate madrarāja yathepsitam |
na pramādaśca dharmeṣu kartavyaste kathaṃcana || 13 ||
[Analyze grammar]

aśvapatiruvāca |
apatyārthaḥ samārambhaḥ kṛto dharmepsayā mayā |
putrā me bahavo devi bhaveyuḥ kulabhāvanāḥ || 14 ||
[Analyze grammar]

tuṣṭāsi yadi me devi kāmametaṃ vṛṇomyaham |
saṃtānaṃ hi paro dharma ityāhurmāṃ dvijātayaḥ || 15 ||
[Analyze grammar]

sāvitryuvāca |
pūrvameva mayā rājannabhiprāyamimaṃ tava |
jñātvā putrārthamukto vai tava hetoḥ pitāmahaḥ || 16 ||
[Analyze grammar]

prasādāccaiva tasmātte svayaṃbhuvihitādbhuvi |
kanyā tejasvinī saumya kṣiprameva bhaviṣyati || 17 ||
[Analyze grammar]

uttaraṃ ca na te kiṃcidvyāhartavyaṃ kathaṃcana |
pitāmahanisargeṇa tuṣṭā hyetadbravīmi te || 18 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
sa tatheti pratijñāya sāvitryā vacanaṃ nṛpaḥ |
prasādayāmāsa punaḥ kṣipramevaṃ bhavediti || 19 ||
[Analyze grammar]

antarhitāyāṃ sāvitryāṃ jagāma svagṛhaṃ nṛpaḥ |
svarājye cāvasatprītaḥ prajā dharmeṇa pālayan || 20 ||
[Analyze grammar]

kasmiṃścittu gate kāle sa rājā niyatavrataḥ |
jyeṣṭhāyāṃ dharmacāriṇyāṃ mahiṣyāṃ garbhamādadhe || 21 ||
[Analyze grammar]

rājaputryāṃ tu garbhaḥ sa mālavyāṃ bharatarṣabha |
vyavardhata yathā śukle tārāpatirivāmbare || 22 ||
[Analyze grammar]

prāpte kāle tu suṣuve kanyāṃ rājīvalocanām |
kriyāśca tasyā muditaścakre sa nṛpatistadā || 23 ||
[Analyze grammar]

sāvitryā prītayā dattā sāvitryā hutayā hyapi |
sāvitrītyeva nāmāsyāścakrurviprāstathā pitā || 24 ||
[Analyze grammar]

sā vigrahavatīva śrīrvyavardhata nṛpātmajā |
kālena cāpi sā kanyā yauvanasthā babhūva ha || 25 ||
[Analyze grammar]

tāṃ sumadhyāṃ pṛthuśroṇīṃ pratimāṃ kāñcanīmiva |
prāpteyaṃ devakanyeti dṛṣṭvā saṃmenire janāḥ || 26 ||
[Analyze grammar]

tāṃ tu padmapalāśākṣīṃ jvalantīmiva tejasā |
na kaścidvarayāmāsa tejasā prativāritaḥ || 27 ||
[Analyze grammar]

athopoṣya śiraḥsnātā daivatānyabhigamya sā |
hutvāgniṃ vidhivadviprānvācayāmāsa parvaṇi || 28 ||
[Analyze grammar]

tataḥ sumanasaḥ śeṣāḥ pratigṛhya mahātmanaḥ |
pituḥ sakāśamagamaddevī śrīriva rūpiṇī || 29 ||
[Analyze grammar]

sābhivādya pituḥ pādau śeṣāḥ pūrvaṃ nivedya ca |
kṛtāñjalirvarārohā nṛpateḥ pārśvataḥ sthitā || 30 ||
[Analyze grammar]

yauvanasthāṃ tu tāṃ dṛṣṭvā svāṃ sutāṃ devarūpiṇīm |
ayācyamānāṃ ca varairnṛpatirduḥkhito'bhavat || 31 ||
[Analyze grammar]

rājovāca |
putri pradānakālaste na ca kaścidvṛṇoti mām |
svayamanviccha bhartāraṃ guṇaiḥ sadṛśamātmanaḥ || 32 ||
[Analyze grammar]

prārthitaḥ puruṣo yaśca sa nivedyastvayā mama |
vimṛśyāhaṃ pradāsyāmi varaya tvaṃ yathepsitam || 33 ||
[Analyze grammar]

śrutaṃ hi dharmaśāstre me paṭhyamānaṃ dvijātibhiḥ |
tathā tvamapi kalyāṇi gadato me vacaḥ śṛṇu || 34 ||
[Analyze grammar]

apradātā pitā vācyo vācyaścānupayanpatiḥ |
mṛte bhartari putraśca vācyo māturarakṣitā || 35 ||
[Analyze grammar]

idaṃ me vacanaṃ śrutvā bharturanveṣaṇe tvara |
devatānāṃ yathā vācyo na bhaveyaṃ tathā kuru || 36 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evamuktvā duhitaraṃ tathā vṛddhāṃśca mantriṇaḥ |
vyādideśānuyātraṃ ca gamyatāmityacodayat || 37 ||
[Analyze grammar]

sābhivādya pituḥ pādau vrīḍiteva manasvinī |
piturvacanamājñāya nirjagāmāvicāritam || 38 ||
[Analyze grammar]

sā haimaṃ rathamāsthāya sthaviraiḥ sacivairvṛtā |
tapovanāni ramyāṇi rājarṣīṇāṃ jagāma ha || 39 ||
[Analyze grammar]

mānyānāṃ tatra vṛddhānāṃ kṛtvā pādābhivandanam |
vanāni kramaśastāta sarvāṇyevābhyagacchata || 40 ||
[Analyze grammar]

evaṃ sarveṣu tīrtheṣu dhanotsargaṃ nṛpātmajā |
kurvatī dvijamukhyānāṃ taṃ taṃ deśaṃ jagāma ha || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 277

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: