Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
pulastyasya tu yaḥ krodhādardhadeho'bhavanmuniḥ |
viśravā nāma sakrodhaḥ sa vaiśravaṇamaikṣata || 1 ||
[Analyze grammar]

bubudhe taṃ tu sakrodhaṃ pitaraṃ rākṣaseśvaraḥ |
kuberastatprasādārthaṃ yatate sma sadā nṛpa || 2 ||
[Analyze grammar]

sa rājarājo laṅkāyāṃ nivasannaravāhanaḥ |
rākṣasīḥ pradadau tisraḥ piturvai paricārikāḥ || 3 ||
[Analyze grammar]

tāstadā taṃ mahātmānaṃ saṃtoṣayitumudyatāḥ |
ṛṣiṃ bharataśārdūla nṛttagītaviśāradāḥ || 4 ||
[Analyze grammar]

puṣpotkaṭā ca rākā ca mālinī ca viśāṃ pate |
anyonyaspardhayā rājañśreyaskāmāḥ sumadhyamāḥ || 5 ||
[Analyze grammar]

tāsāṃ sa bhagavāṃstuṣṭo mahātmā pradadau varān |
lokapālopamānputrānekaikasyā yathepsitān || 6 ||
[Analyze grammar]

puṣpotkaṭāyāṃ jajñāte dvau putrau rākṣaseśvarau |
kumbhakarṇadaśagrīvau balenāpratimau bhuvi || 7 ||
[Analyze grammar]

mālinī janayāmāsa putramekaṃ vibhīṣaṇam |
rākāyāṃ mithunaṃ jajñe kharaḥ śūrpaṇakhā tathā || 8 ||
[Analyze grammar]

vibhīṣaṇastu rūpeṇa sarvebhyo'bhyadhiko'bhavat |
sa babhūva mahābhāgo dharmagoptā kriyāratiḥ || 9 ||
[Analyze grammar]

daśagrīvastu sarveṣāṃ jyeṣṭho rākṣasapuṃgavaḥ |
mahotsāho mahāvīryo mahāsattvaparākramaḥ || 10 ||
[Analyze grammar]

kumbhakarṇo balenāsītsarvebhyo'bhyadhikastadā |
māyāvī raṇaśauṇḍaśca raudraśca rajanīcaraḥ || 11 ||
[Analyze grammar]

kharo dhanuṣi vikrānto brahmadviṭpiśitāśanaḥ |
siddhavighnakarī cāpi raudrā śūrpaṇakhā tathā || 12 ||
[Analyze grammar]

sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ |
ūṣuḥ pitrā saha ratā gandhamādanaparvate || 13 ||
[Analyze grammar]

tato vaiśravaṇaṃ tatra dadṛśurnaravāhanam |
pitrā sārdhaṃ samāsīnamṛddhyā paramayā yutam || 14 ||
[Analyze grammar]

jātaspardhāstataste tu tapase dhṛtaniścayāḥ |
brahmāṇaṃ toṣayāmāsurghoreṇa tapasā tadā || 15 ||
[Analyze grammar]

atiṣṭhadekapādena sahasraṃ parivatsarān |
vāyubhakṣo daśagrīvaḥ pañcāgniḥ susamāhitaḥ || 16 ||
[Analyze grammar]

adhaḥśāyī kumbhakarṇo yatāhāro yatavrataḥ |
vibhīṣaṇaḥ śīrṇaparṇamekamabhyavahārayat || 17 ||
[Analyze grammar]

upavāsaratirdhīmānsadā japyaparāyaṇaḥ |
tameva kālamātiṣṭhattīvraṃ tapa udāradhīḥ || 18 ||
[Analyze grammar]

kharaḥ śūrpaṇakhā caiva teṣāṃ vai tapyatāṃ tapaḥ |
paricaryāṃ ca rakṣāṃ ca cakraturhṛṣṭamānasau || 19 ||
[Analyze grammar]

pūrṇe varṣasahasre tu śiraśchittvā daśānanaḥ |
juhotyagnau durādharṣastenātuṣyajjagatprabhuḥ || 20 ||
[Analyze grammar]

tato brahmā svayaṃ gatvā tapasastānnyavārayat |
pralobhya varadānena sarvāneva pṛthakpṛthak || 21 ||
[Analyze grammar]

brahmovāca |
prīto'smi vo nivartadhvaṃ varānvṛṇuta putrakāḥ |
yadyadiṣṭamṛte tvekamamaratvaṃ tathāstu tat || 22 ||
[Analyze grammar]

yadyadagnau hutaṃ sarvaṃ śiraste mahadīpsayā |
tathaiva tāni te dehe bhaviṣyanti yathepsitam || 23 ||
[Analyze grammar]

vairūpyaṃ ca na te dehe kāmarūpadharastathā |
bhaviṣyasi raṇe'rīṇāṃ vijetāsi na saṃśayaḥ || 24 ||
[Analyze grammar]

rāvaṇa uvāca |
gandharvadevāsurato yakṣarākṣasatastathā |
sarpakiṃnarabhūtebhyo na me bhūyātparābhavaḥ || 25 ||
[Analyze grammar]

brahmovāca |
ya ete kīrtitāḥ sarve na tebhyo'sti bhayaṃ tava |
ṛte manuṣyādbhadraṃ te tathā tadvihitaṃ mayā || 26 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evamukto daśagrīvastuṣṭaḥ samabhavattadā |
avamene hi durbuddhirmanuṣyānpuruṣādakaḥ || 27 ||
[Analyze grammar]

kumbhakarṇamathovāca tathaiva prapitāmahaḥ |
sa vavre mahatīṃ nidrāṃ tamasā grastacetanaḥ || 28 ||
[Analyze grammar]

tathā bhaviṣyatītyuktvā vibhīṣaṇamuvāca ha |
varaṃ vṛṇīṣva putra tvaṃ prīto'smīti punaḥ punaḥ || 29 ||
[Analyze grammar]

vibhīṣaṇa uvāca |
paramāpadgatasyāpi nādharme me matirbhavet |
aśikṣitaṃ ca bhagavanbrahmāstraṃ pratibhātu me || 30 ||
[Analyze grammar]

brahmovāca |
yasmādrākṣasayonau te jātasyāmitrakarśana |
nādharme ramate buddhiramaratvaṃ dadāmi te || 31 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
rākṣasastu varaṃ labdhvā daśagrīvo viśāṃ pate |
laṅkāyāścyāvayāmāsa yudhi jitvā dhaneśvaram || 32 ||
[Analyze grammar]

hitvā sa bhagavāṃllaṅkāmāviśadgandhamādanam |
gandharvayakṣānugato rakṣaḥkiṃpuruṣaiḥ saha || 33 ||
[Analyze grammar]

vimānaṃ puṣpakaṃ tasya jahārākramya rāvaṇaḥ |
śaśāpa taṃ vaiśravaṇo na tvāmetadvahiṣyati || 34 ||
[Analyze grammar]

yastu tvāṃ samare hantā tamevaitadvahiṣyati |
avamanya guruṃ māṃ ca kṣipraṃ tvaṃ na bhaviṣyasi || 35 ||
[Analyze grammar]

vibhīṣaṇastu dharmātmā satāṃ dharmamanusmaran |
anvagacchanmahārāja śriyā paramayā yutaḥ || 36 ||
[Analyze grammar]

tasmai sa bhagavāṃstuṣṭo bhrātā bhrātre dhaneśvaraḥ |
senāpatyaṃ dadau dhīmānyakṣarākṣasasenayoḥ || 37 ||
[Analyze grammar]

rākṣasāḥ puruṣādāśca piśācāśca mahābalāḥ |
sarve sametya rājānamabhyaṣiñcaddaśānanam || 38 ||
[Analyze grammar]

daśagrīvastu daityānāṃ devānāṃ ca balotkaṭaḥ |
ākramya ratnānyaharatkāmarūpī vihaṃgamaḥ || 39 ||
[Analyze grammar]

rāvayāmāsa lokānyattasmādrāvaṇa ucyate |
daśagrīvaḥ kāmabalo devānāṃ bhayamādadhat || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 259

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: