Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
prāptamapratimaṃ duḥkhaṃ rāmeṇa bharatarṣabha |
rakṣasā jānakī tasya hṛtā bhāryā balīyasā || 1 ||
[Analyze grammar]

āśramādrākṣasendreṇa rāvaṇena vihāyasā |
māyāmāsthāya tarasā hatvā gṛdhraṃ jaṭāyuṣam || 2 ||
[Analyze grammar]

pratyājahāra tāṃ rāmaḥ sugrīvabalamāśritaḥ |
baddhvā setuṃ samudrasya dagdhvā laṅkāṃ śitaiḥ śaraiḥ || 3 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kasminrāmaḥ kule jātaḥ kiṃvīryaḥ kiṃparākramaḥ |
rāvaṇaḥ kasya vā putraḥ kiṃ vairaṃ tasya tena ha || 4 ||
[Analyze grammar]

etanme bhagavansarvaṃ samyagākhyātumarhasi |
śrotumicchāmi caritaṃ rāmasyākliṣṭakarmaṇaḥ || 5 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
ajo nāmābhavadrājā mahānikṣvākuvaṃśajaḥ |
tasya putro daśarathaḥ śaśvatsvādhyāyavāñśuciḥ || 6 ||
[Analyze grammar]

abhavaṃstasya catvāraḥ putrā dharmārthakovidāḥ |
rāmalakṣmaṇaśatrughnā bharataśca mahābalaḥ || 7 ||
[Analyze grammar]

rāmasya mātā kausalyā kaikeyī bharatasya tu |
sutau lakṣmaṇaśatrughnau sumitrāyāḥ paraṃtapau || 8 ||
[Analyze grammar]

videharājo janakaḥ sītā tasyātmajā vibho |
yāṃ cakāra svayaṃ tvaṣṭā rāmasya mahiṣīṃ priyām || 9 ||
[Analyze grammar]

etadrāmasya te janma sītāyāśca prakīrtitam |
rāvaṇasyāpi te janma vyākhyāsyāmi janeśvara || 10 ||
[Analyze grammar]

pitāmaho rāvaṇasya sākṣāddevaḥ prajāpatiḥ |
svayaṃbhūḥ sarvalokānāṃ prabhuḥ sraṣṭā mahātapāḥ || 11 ||
[Analyze grammar]

pulastyo nāma tasyāsīnmānaso dayitaḥ sutaḥ |
tasya vaiśravaṇo nāma gavi putro'bhavatprabhuḥ || 12 ||
[Analyze grammar]

pitaraṃ sa samutsṛjya pitāmahamupasthitaḥ |
tasya kopātpitā rājansasarjātmānamātmanā || 13 ||
[Analyze grammar]

sa jajñe viśravā nāma tasyātmārdhena vai dvijaḥ |
pratīkārāya sakrodhastato vaiśravaṇasya vai || 14 ||
[Analyze grammar]

pitāmahastu prītātmā dadau vaiśravaṇasya ha |
amaratvaṃ dhaneśatvaṃ lokapālatvameva ca || 15 ||
[Analyze grammar]

īśānena tathā sakhyaṃ putraṃ ca nalakūbaram |
rājadhānīniveśaṃ ca laṅkāṃ rakṣogaṇānvitām || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 258

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: