Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tasminbahumṛge'raṇye ramamāṇā mahārathāḥ |
kāmyake bharataśreṣṭhā vijahruste yathāmarāḥ || 1 ||
[Analyze grammar]

prekṣamāṇā bahuvidhānvanoddeśānsamantataḥ |
yathartukālaramyāśca vanarājīḥ supuṣpitāḥ || 2 ||
[Analyze grammar]

pāṇḍavā mṛgayāśīlāścarantastanmahāvanam |
vijahrurindrapratimāḥ kaṃcitkālamariṃdamāḥ || 3 ||
[Analyze grammar]

tataste yaugapadyena yayuḥ sarve caturdiśam |
mṛgayāṃ puruṣavyāghrā brāhmaṇārthe paraṃtapāḥ || 4 ||
[Analyze grammar]

draupadīmāśrame nyasya tṛṇabindoranujñayā |
maharṣerdīptatapaso dhaumyasya ca purodhasaḥ || 5 ||
[Analyze grammar]

tatastu rājā sindhūnāṃ vārddhakṣatrirmahāyaśāḥ |
vivāhakāmaḥ śālveyānprayātaḥ so'bhavattadā || 6 ||
[Analyze grammar]

mahatā paribarheṇa rājayogyena saṃvṛtaḥ |
rājabhirbahubhiḥ sārdhamupāyātkāmyakaṃ ca saḥ || 7 ||
[Analyze grammar]

tatrāpaśyatpriyāṃ bhāryāṃ pāṇḍavānāṃ yaśasvinīm |
tiṣṭhantīmāśramadvāri draupadīṃ nirjane vane || 8 ||
[Analyze grammar]

vibhrājamānāṃ vapuṣā bibhratīṃ rūpamuttamam |
bhrājayantīṃ vanoddeśaṃ nīlābhramiva vidyutam || 9 ||
[Analyze grammar]

apsarā devakanyā vā māyā vā devanirmitā |
iti kṛtvāñjaliṃ sarve dadṛśustāmaninditām || 10 ||
[Analyze grammar]

tataḥ sa rājā sindhūnāṃ vārddhakṣatrirjayadrathaḥ |
vismitastāmanindyāṅgīṃ dṛṣṭvāsīddhṛṣṭamānasaḥ || 11 ||
[Analyze grammar]

sa koṭikāśyaṃ rājānamabravītkāmamohitaḥ |
kasya tveṣānavadyāṅgī yadi vāpi na mānuṣī || 12 ||
[Analyze grammar]

vivāhārtho na me kaścidimāṃ dṛṣṭvātisundarīm |
etāmevāhamādāya gamiṣyāmi svamālayam || 13 ||
[Analyze grammar]

gaccha jānīhi saumyaināṃ kasya kā ca kuto'pi vā |
kimarthamāgatā subhrūridaṃ kaṇṭakitaṃ vanam || 14 ||
[Analyze grammar]

api nāma varārohā māmeṣā lokasundarī |
bhajedadyāyatāpāṅgī sudatī tanumadhyamā || 15 ||
[Analyze grammar]

apyahaṃ kṛtakāmaḥ syāmimāṃ prāpya varastriyam |
gaccha jānīhi ko nvasyā nātha ityeva koṭika || 16 ||
[Analyze grammar]

sa koṭikāśyastacchrutvā rathātpraskandya kuṇḍalī |
upetya papraccha tadā kroṣṭā vyāghravadhūmiva || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 248

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: