Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
gandharvaistu mahārāja bhagne karṇe mahārathe |
saṃprādravaccamūḥ sarvā dhārtarāṣṭrasya paśyataḥ || 1 ||
[Analyze grammar]

tāndṛṣṭvā dravataḥ sarvāndhārtarāṣṭrānparāṅmukhān |
duryodhano mahārāja nāsīttatra parāṅmukhaḥ || 2 ||
[Analyze grammar]

tāmāpatantīṃ saṃprekṣya gandharvāṇāṃ mahācamūm |
mahatā śaravarṣeṇa so'bhyavarṣadariṃdamaḥ || 3 ||
[Analyze grammar]

acintya śaravarṣaṃ tu gandharvāstasya taṃ ratham |
duryodhanaṃ jighāṃsantaḥ samantātparyavārayan || 4 ||
[Analyze grammar]

yugamīṣāṃ varūthaṃ ca tathaiva dhvajasārathī |
aśvāṃstriveṇuṃ talpaṃ ca tilaśo'bhyahananratham || 5 ||
[Analyze grammar]

duryodhanaṃ citraseno virathaṃ patitaṃ bhuvi |
abhidrutya mahābāhurjīvagrāhamathāgrahīt || 6 ||
[Analyze grammar]

tasmingṛhīte rājendra sthitaṃ duḥśāsanaṃ rathe |
paryagṛhṇanta gandharvāḥ parivārya samantataḥ || 7 ||
[Analyze grammar]

viviṃśatiṃ citrasenamādāyānye pradudruvuḥ |
vindānuvindāvapare rājadārāṃśca sarvaśaḥ || 8 ||
[Analyze grammar]

sainyāstu dhārtarāṣṭrasya gandharvaiḥ samabhidrutāḥ |
pūrvaṃ prabhagnaiḥ sahitāḥ pāṇḍavānabhyayustadā || 9 ||
[Analyze grammar]

śakaṭāpaṇaveśyāśca yānayugyaṃ ca sarvaśaḥ |
śaraṇaṃ pāṇḍavāñjagmurhriyamāṇe mahīpatau || 10 ||
[Analyze grammar]

priyadarśano mahābāhurdhārtarāṣṭro mahābalaḥ |
gandharvairhriyate rājā pārthāstamanudhāvata || 11 ||
[Analyze grammar]

duḥśāsano durviṣaho durmukho durjayastathā |
baddhvā hriyante gandharvai rājadārāśca sarvaśaḥ || 12 ||
[Analyze grammar]

iti duryodhanāmātyāḥ krośanto rājagṛddhinaḥ |
ārtā dīnasvarāḥ sarve yudhiṣṭhiramupāgaman || 13 ||
[Analyze grammar]

tāṃstathā vyathitāndīnānbhikṣamāṇānyudhiṣṭhiram |
vṛddhānduryodhanāmātyānbhīmaseno'bhyabhāṣata || 14 ||
[Analyze grammar]

anyathā vartamānānāmartho jāto'yamanyathā |
asmābhiryadanuṣṭheyaṃ gandharvaistadanuṣṭhitam || 15 ||
[Analyze grammar]

durmantritamidaṃ tāta rājño durdyūtadevinaḥ |
dveṣṭāramanye klībasya pātayantīti naḥ śrutam || 16 ||
[Analyze grammar]

tadidaṃ kṛtaṃ naḥ pratyakṣaṃ gandharvairatimānuṣam |
diṣṭyā loke pumānasti kaścidasmatpriye sthitaḥ |
yenāsmākaṃ hṛto bhāra āsīnānāṃ sukhāvahaḥ || 17 ||
[Analyze grammar]

śītavātātapasahāṃstapasā caiva karśitān |
samastho viṣamasthānhi draṣṭumicchati durmatiḥ || 18 ||
[Analyze grammar]

adharmacāriṇastasya kauravyasya durātmanaḥ |
ye śīlamanuvartante te paśyanti parābhavam || 19 ||
[Analyze grammar]

adharmo hi kṛtastena yenaitadupaśikṣitam |
anṛśaṃsāstu kaunteyāstasyādhyakṣānbravīmi vaḥ || 20 ||
[Analyze grammar]

evaṃ bruvāṇaṃ kaunteyaṃ bhīmasenamamarṣaṇam |
na kālaḥ paruṣasyāyamiti rājābhyabhāṣata || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 231

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: