Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
bṛhaspateścāndramasī bhāryābhūdyā yaśasvinī |
agnīnsājanayatpuṇyānṣaḍekāṃ cāpi putrikām || 1 ||
[Analyze grammar]

āhutiṣveva yasyāgnerhaviṣājyaṃ vidhīyate |
so'gnirbṛhaspateḥ putraḥ śaṃyurnāma mahāprabhaḥ || 2 ||
[Analyze grammar]

cāturmāsyeṣu yasyeṣṭyāmaśvamedhe'grajaḥ paśuḥ |
dīpto jvālairanekābhairagnireko'tha vīryavān || 3 ||
[Analyze grammar]

śaṃyorapratimā bhāryā satyā satyā ca dharmajā |
agnistasya suto dīptastisraḥ kanyāśca suvratāḥ || 4 ||
[Analyze grammar]

prathamenājyabhāgena pūjyate yo'gniradhvare |
agnistasya bharadvājaḥ prathamaḥ putra ucyate || 5 ||
[Analyze grammar]

paurṇamāsyeṣu sarveṣu haviṣājyaṃ sruvodyatam |
bharato nāmataḥ so'gnirdvitīyaḥ śaṃyutaḥ sutaḥ || 6 ||
[Analyze grammar]

tisraḥ kanyā bhavantyanyā yāsāṃ sa bharataḥ patiḥ |
bharatastu sutastasya bharatyekā ca putrikā || 7 ||
[Analyze grammar]

bharato bharatasyāgneḥ pāvakastu prajāpateḥ |
mahānatyarthamahitastathā bharatasattama || 8 ||
[Analyze grammar]

bharadvājasya bhāryā tu vīrā vīraśca piṇḍadaḥ |
prāhurājyena tasyejyāṃ somasyeva dvijāḥ śanaiḥ || 9 ||
[Analyze grammar]

haviṣā yo dvitīyena somena saha yujyate |
rathaprabhū rathadhvānaḥ kumbharetāḥ sa ucyate || 10 ||
[Analyze grammar]

sarayvāṃ janayatsiddhiṃ bhānuṃ bhābhiḥ samāvṛṇot |
āgneyamānayannityamāhvāneṣveṣa kathyate || 11 ||
[Analyze grammar]

yastu na cyavate nityaṃ yaśasā varcasā śriyā |
agnirniścyavano nāma pṛthivīṃ stauti kevalam || 12 ||
[Analyze grammar]

vipāpmā kaluṣairmukto viśuddhaścārciṣā jvalan |
vipāpo'gniḥ sutastasya satyaḥ samayakarmasu || 13 ||
[Analyze grammar]

ākrośatāṃ hi bhūtānāṃ yaḥ karoti hi niṣkṛtim |
agniḥ sa niṣkṛtirnāma śobhayatyabhisevitaḥ || 14 ||
[Analyze grammar]

anukūjanti yeneha vedanārtāḥ svayaṃ janāḥ |
tasya putraḥ svano nāma pāvakaḥ sa rujaskaraḥ || 15 ||
[Analyze grammar]

yastu viśvasya jagato buddhimākramya tiṣṭhati |
taṃ prāhuradhyātmavido viśvajinnāma pāvakam || 16 ||
[Analyze grammar]

antarāgniḥ śrito yo hi bhuktaṃ pacati dehinām |
sa yajñe viśvabhuṅnāma sarvalokeṣu bhārata || 17 ||
[Analyze grammar]

brahmacārī yatātmā ca satataṃ vipulavrataḥ |
brāhmaṇāḥ pūjayantyenaṃ pākayajñeṣu pāvakam || 18 ||
[Analyze grammar]

prathito gopatirnāma nadī yasyābhavatpriyā |
tasminsarvāṇi karmāṇi kriyante karmakartṛbhiḥ || 19 ||
[Analyze grammar]

vaḍavāmukhaḥ pibatyambho yo'sau paramadāruṇaḥ |
ūrdhvabhāgūrdhvabhāṅnāma kaviḥ prāṇāśritastu saḥ || 20 ||
[Analyze grammar]

udagdvāraṃ haviryasya gṛhe nityaṃ pradīyate |
tataḥ sviṣṭaṃ bhavedājyaṃ sviṣṭakṛtparamaḥ smṛtaḥ || 21 ||
[Analyze grammar]

yaḥ praśānteṣu bhūteṣu manyurbhavati pāvakaḥ |
krodhasya tu raso jajñe manyatī cātha putrikā |
svāheti dāruṇā krūrā sarvabhūteṣu tiṣṭhati || 22 ||
[Analyze grammar]

tridive yasya sadṛśo nāsti rūpeṇa kaścana |
atulyatvātkṛto devairnāmnā kāmastu pāvakaḥ || 23 ||
[Analyze grammar]

saṃharṣāddhārayankrodhaṃ dhanvī sragvī rathe sthitaḥ |
samare nāśayecchatrūnamogho nāma pāvakaḥ || 24 ||
[Analyze grammar]

uktho nāma mahābhāga tribhirukthairabhiṣṭutaḥ |
mahāvācaṃ tvajanayatsakāmāśvaṃ hi yaṃ viduḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 209

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: