Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
kāśyapo hyatha vāsiṣṭhaḥ prāṇaśca prāṇaputrakaḥ |
agnirāṅgirasaścaiva cyavanastriṣuvarcakaḥ || 1 ||
[Analyze grammar]

acaranta tapastīvraṃ putrārthe bahuvārṣikam |
putraṃ labhema dharmiṣṭhaṃ yaśasā brahmaṇā samam || 2 ||
[Analyze grammar]

mahāvyāhṛtibhirdhyātaḥ pañcabhistaistadā tvatha |
jajñe tejomayo'rciṣmānpañcavarṇaḥ prabhāvanaḥ || 3 ||
[Analyze grammar]

samiddho'gniḥ śirastasya bāhū sūryanibhau tathā |
tvaṅnetre ca suvarṇābhe kṛṣṇe jaṅghe ca bhārata || 4 ||
[Analyze grammar]

pañcavarṇaḥ sa tapasā kṛtastaiḥ pañcabhirjanaiḥ |
pāñcajanyaḥ śruto vede pañcavaṃśakarastu saḥ || 5 ||
[Analyze grammar]

daśa varṣasahasrāṇi tapastaptvā mahātapāḥ |
janayatpāvakaṃ ghoraṃ pitṝṇāṃ sa prajāḥ sṛjan || 6 ||
[Analyze grammar]

bṛhadrathaṃtaraṃ mūrdhno vaktrācca tarasāharau |
śivaṃ nābhyāṃ balādindraṃ vāyvagnī prāṇato'sṛjat || 7 ||
[Analyze grammar]

bāhubhyāmanudāttau ca viśve bhūtāni caiva ha |
etānsṛṣṭvā tataḥ pañca pitṝṇāmasṛjatsutān || 8 ||
[Analyze grammar]

bṛhadūrjasya praṇidhiḥ kāśyapasya bṛhattaraḥ |
bhānuraṅgiraso vīraḥ putro varcasya saubharaḥ || 9 ||
[Analyze grammar]

prāṇasya cānudāttaśca vyākhyātāḥ pañca vaṃśajāḥ |
devānyajñamuṣaścānyānsṛjanpañcadaśottarān || 10 ||
[Analyze grammar]

abhīmamatibhīmaṃ ca bhīmaṃ bhīmabalābalam |
etānyajñamuṣaḥ pañca devānabhyasṛjattapaḥ || 11 ||
[Analyze grammar]

sumitraṃ mitravantaṃ ca mitrajñaṃ mitravardhanam |
mitradharmāṇamityetāndevānabhyasṛjattapaḥ || 12 ||
[Analyze grammar]

surapravīraṃ vīraṃ ca sukeśaṃ ca suvarcasam |
surāṇāmapi hantāraṃ pañcaitānasṛjattapaḥ || 13 ||
[Analyze grammar]

trividhaṃ saṃsthitā hyete pañca pañca pṛthakpṛthak |
muṣṇantyatra sthitā hyete svargato yajñayājinaḥ || 14 ||
[Analyze grammar]

teṣāmiṣṭaṃ harantyete nighnanti ca mahadbhuvi |
spardhayā havyavāhānāṃ nighnantyete haranti ca || 15 ||
[Analyze grammar]

havirvedyāṃ tadādānaṃ kuśalaiḥ saṃpravartitam |
tadete nopasarpanti yatra cāgniḥ sthito bhavet || 16 ||
[Analyze grammar]

cito'gnirudvahanyajñaṃ pakṣābhyāṃ tānprabādhate |
mantraiḥ praśamitā hyete neṣṭaṃ muṣṇanti yajñiyam || 17 ||
[Analyze grammar]

bṛhadukthatapasyaiva putro bhūmimupāśritaḥ |
agnihotre hūyamāne pṛthivyāṃ sadbhirijyate || 18 ||
[Analyze grammar]

rathaṃtaraśca tapasaḥ putro'gniḥ paripaṭhyate |
mitravindāya vai tasya haviradhvaryavo viduḥ |
mumude paramaprītaḥ saha putrairmahāyaśāḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 210

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: