Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
śrutvemāṃ dharmasaṃyuktāṃ dharmarājaḥ kathāṃ śubhām |
punaḥ papraccha tamṛṣiṃ mārkaṇḍeyaṃ tapasvinam || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathamagnirvanaṃ yātaḥ kathaṃ cāpyaṅgirāḥ purā |
naṣṭe'gnau havyamavahadagnirbhūtvā mahānṛṣiḥ || 2 ||
[Analyze grammar]

agniryadā tveka eva bahutvaṃ cāsya karmasu |
dṛśyate bhagavansarvametadicchāmi veditum || 3 ||
[Analyze grammar]

kumāraśca yathotpanno yathā cāgneḥ suto'bhavat |
yathā rudrācca saṃbhūto gaṅgāyāṃ kṛttikāsu ca || 4 ||
[Analyze grammar]

etadicchāmyahaṃ tvattaḥ śrotuṃ bhārgavanandana |
kautūhalasamāviṣṭo yathātathyaṃ mahāmune || 5 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
yathā kruddho hutavahastapastaptuṃ vanaṃ gataḥ || 6 ||
[Analyze grammar]

yathā ca bhagavānagniḥ svayamevāṅgirābhavat |
saṃtāpayansvaprabhayā nāśayaṃstimirāṇi ca || 7 ||
[Analyze grammar]

āśramastho mahābhāgo havyavāhaṃ viśeṣayan |
tathā sa bhūtvā tu tadā jagatsarvaṃ prakāśayan || 8 ||
[Analyze grammar]

tapaścaraṃśca hutabhuksaṃtaptastasya tejasā |
bhṛśaṃ glānaśca tejasvī na sa kiṃcitprajajñivān || 9 ||
[Analyze grammar]

atha saṃcintayāmāsa bhagavānhavyavāhanaḥ |
anyo'gniriha lokānāṃ brahmaṇā saṃpravartitaḥ |
agnitvaṃ vipranaṣṭaṃ hi tapyamānasya me tapaḥ || 10 ||
[Analyze grammar]

kathamagniḥ punarahaṃ bhaveyamiti cintya saḥ |
apaśyadagnivallokāṃstāpayantaṃ mahāmunim || 11 ||
[Analyze grammar]

sopāsarpacchanairbhītastamuvāca tadāṅgirāḥ |
śīghrameva bhavasvāgnistvaṃ punarlokabhāvanaḥ |
vijñātaścāsi lokeṣu triṣu saṃsthānacāriṣu || 12 ||
[Analyze grammar]

tvamagne prathamaḥ sṛṣṭo brahmaṇā timirāpahaḥ |
svasthānaṃ pratipadyasva śīghrameva tamonuda || 13 ||
[Analyze grammar]

agniruvāca |
naṣṭakīrtirahaṃ loke bhavāñjāto hutāśanaḥ |
bhavantameva jñāsyanti pāvakaṃ na tu māṃ janāḥ || 14 ||
[Analyze grammar]

nikṣipāmyahamagnitvaṃ tvamagniḥ prathamo bhava |
bhaviṣyāmi dvitīyo'haṃ prājāpatyaka eva ca || 15 ||
[Analyze grammar]

aṅgirā uvāca |
kuru puṇyaṃ prajāsvargyaṃ bhavāgnistimirāpahaḥ |
māṃ ca deva kuruṣvāgne prathamaṃ putramañjasā || 16 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tacchrutvāṅgiraso vākyaṃ jātavedāstathākarot |
rājanbṛhaspatirnāma tasyāpyaṅgirasaḥ sutaḥ || 17 ||
[Analyze grammar]

jñātvā prathamajaṃ taṃ tu vahnerāṅgirasaṃ sutam |
upetya devāḥ papracchuḥ kāraṇaṃ tatra bhārata || 18 ||
[Analyze grammar]

sa tu pṛṣṭastadā devaistataḥ kāraṇamabravīt |
pratyagṛhṇaṃstu devāśca tadvaco'ṅgirasastadā || 19 ||
[Analyze grammar]

atra nānāvidhānagnīnpravakṣyāmi mahāprabhān |
karmabhirbahubhiḥ khyātānnānātvaṃ brāhmaṇeṣviha || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 207

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: