Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
dharmavyādhastu nipuṇaṃ punareva yudhiṣṭhira |
viprarṣabhamuvācedaṃ sarvadharmabhṛtāṃ varaḥ || 1 ||
[Analyze grammar]

śrutipramāṇo dharmo hi vṛddhānāmiti bhāṣitam |
sūkṣmā gatirhi dharmasya bahuśākhā hyanantikā || 2 ||
[Analyze grammar]

prāṇātyaye vivāhe ca vaktavyamanṛtaṃ bhavet |
anṛtaṃ ca bhavetsatyaṃ satyaṃ caivānṛtaṃ bhavet || 3 ||
[Analyze grammar]

yadbhūtahitamatyantaṃ tatsatyamiti dhāraṇā |
viparyayakṛto'dharmaḥ paśya dharmasya sūkṣmatām || 4 ||
[Analyze grammar]

yatkarotyaśubhaṃ karma śubhaṃ vā dvijasattama |
avaśyaṃ tatsamāpnoti puruṣo nātra saṃśayaḥ || 5 ||
[Analyze grammar]

viṣamāṃ ca daśāṃ prāpya devāngarhati vai bhṛśam |
ātmanaḥ karmadoṣāṇi na vijānātyapaṇḍitaḥ || 6 ||
[Analyze grammar]

mūḍho naikṛtikaścāpi capalaśca dvijottama |
sukhaduḥkhaviparyāso yadā samupapadyate |
nainaṃ prajñā sunītaṃ vā trāyate naiva pauruṣam || 7 ||
[Analyze grammar]

yo yamicchedyathā kāmaṃ taṃ taṃ kāmaṃ samaśnuyāt |
yadi syādaparādhīnaṃ puruṣasya kriyāphalam || 8 ||
[Analyze grammar]

saṃyatāścāpi dakṣāśca matimantaśca mānavāḥ |
dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ || 9 ||
[Analyze grammar]

bhūtānāmaparaḥ kaściddhiṃsāyāṃ satatotthitaḥ |
vañcanāyāṃ ca lokasya sa sukheneha jīvati || 10 ||
[Analyze grammar]

aceṣṭamānamāsīnaṃ śrīḥ kaṃcidupatiṣṭhati |
kaścitkarmāṇi kurvanhi na prāpyamadhigacchati || 11 ||
[Analyze grammar]

devāniṣṭvā tapastaptvā kṛpaṇaiḥ putragṛddhibhiḥ |
daśamāsadhṛtā garbhe jāyante kulapāṃsanāḥ || 12 ||
[Analyze grammar]

apare dhanadhānyaiśca bhogaiśca pitṛsaṃcitaiḥ |
vipulairabhijāyante labdhāstaireva maṅgalaiḥ || 13 ||
[Analyze grammar]

karmajā hi manuṣyāṇāṃ rogā nāstyatra saṃśayaḥ |
ādhibhiścaiva bādhyante vyādhaiḥ kṣudramṛgā iva || 14 ||
[Analyze grammar]

te cāpi kuśalairvaidyairnipuṇaiḥ saṃbhṛtauṣadhaiḥ |
vyādhayo vinivāryante mṛgā vyādhairiva dvija || 15 ||
[Analyze grammar]

yeṣāmasti ca bhoktavyaṃ grahaṇīdoṣapīḍitāḥ |
na śaknuvanti te bhoktuṃ paśya dharmabhṛtāṃ vara || 16 ||
[Analyze grammar]

apare bāhubalinaḥ kliśyante bahavo janāḥ |
duḥkhena cādhigacchanti bhojanaṃ dvijasattama || 17 ||
[Analyze grammar]

iti lokamanākrandaṃ mohaśokapariplutam |
srotasāsakṛdākṣiptaṃ hriyamāṇaṃ balīyasā || 18 ||
[Analyze grammar]

na mriyeyurna jīryeyuḥ sarve syuḥ sārvakāmikāḥ |
nāpriyaṃ pratipaśyeyurvaśitvaṃ yadi vai bhavet || 19 ||
[Analyze grammar]

uparyupari lokasya sarvo gantuṃ samīhate |
yatate ca yathāśakti na ca tadvartate tathā || 20 ||
[Analyze grammar]

bahavaḥ saṃpradṛśyante tulyanakṣatramaṅgalāḥ |
mahacca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu || 21 ||
[Analyze grammar]

na kaścidīśate brahmansvayaṃgrāhasya sattama |
karmaṇāṃ prākṛtānāṃ vai iha siddhiḥ pradṛśyate || 22 ||
[Analyze grammar]

yathā śrutiriyaṃ brahmañjīvaḥ kila sanātanaḥ |
śarīramadhruvaṃ loke sarveṣāṃ prāṇināmiha || 23 ||
[Analyze grammar]

vadhyamāne śarīre tu dehanāśo bhavatyuta |
jīvaḥ saṃkramate'nyatra karmabandhanibandhanaḥ || 24 ||
[Analyze grammar]

brāhmaṇa uvāca |
kathaṃ dharmabhṛtāṃ śreṣṭha jīvo bhavati śāśvataḥ |
etadicchāmyahaṃ jñātuṃ tattvena vadatāṃ vara || 25 ||
[Analyze grammar]

vyādha uvāca |
na jīvanāśo'sti hi dehabhede mithyaitadāhurmriyateti mūḍhāḥ |
jīvastu dehāntaritaḥ prayāti daśārdhataivāsya śarīrabhedaḥ || 26 ||
[Analyze grammar]

anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī |
yattena kiṃciddhi kṛtaṃ hi karma tadaśnute nāsti kṛtasya nāśaḥ || 27 ||
[Analyze grammar]

apuṇyaśīlāśca bhavanti puṇyā narottamāḥ pāpakṛto bhavanti |
naro'nuyātastviha karmabhiḥ svaistataḥ samutpadyati bhāvitastaiḥ || 28 ||
[Analyze grammar]

brāhmaṇa uvāca |
kathaṃ saṃbhavate yonau kathaṃ vā puṇyapāpayoḥ |
jātīḥ puṇyā hyapuṇyāśca kathaṃ gacchati sattama || 29 ||
[Analyze grammar]

vyādha uvāca |
garbhādhānasamāyuktaṃ karmedaṃ saṃpradṛśyate |
samāsena tu te kṣipraṃ pravakṣyāmi dvijottama || 30 ||
[Analyze grammar]

yathā saṃbhṛtasaṃbhāraḥ punareva prajāyate |
śubhakṛcchubhayonīṣu pāpakṛtpāpayoniṣu || 31 ||
[Analyze grammar]

śubhaiḥ prayogairdevatvaṃ vyāmiśrairmānuṣo bhavet |
mohanīyairviyonīṣu tvadhogāmī ca kilbiṣaiḥ || 32 ||
[Analyze grammar]

jātimṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ |
saṃsāre pacyamānaśca doṣairātmakṛtairnaraḥ || 33 ||
[Analyze grammar]

tiryagyonisahasrāṇi gatvā narakameva ca |
jīvāḥ saṃparivartante karmabandhanibandhanāḥ || 34 ||
[Analyze grammar]

jantustu karmabhistaistaiḥ svakṛtaiḥ pretya duḥkhitaḥ |
tadduḥkhapratighātārthamapuṇyāṃ yonimaśnute || 35 ||
[Analyze grammar]

tataḥ karma samādatte punaranyannavaṃ bahu |
pacyate tu punastena bhuktvāpathyamivāturaḥ || 36 ||
[Analyze grammar]

ajasrameva duḥkhārto'duḥkhitaḥ sukhasaṃjñitaḥ |
tato'nivṛttabandhatvātkarmaṇāmudayādapi |
parikrāmati saṃsāre cakravadbahuvedanaḥ || 37 ||
[Analyze grammar]

sa cennivṛttabandhastu viśuddhaścāpi karmabhiḥ |
prāpnoti sukṛtāṃllokānyatra gatvā na śocati || 38 ||
[Analyze grammar]

pāpaṃ kurvanpāpavṛttaḥ pāpasyāntaṃ na gacchati |
tasmātpuṇyaṃ yatetkartuṃ varjayeta ca pātakam || 39 ||
[Analyze grammar]

anasūyuḥ kṛtajñaśca kalyāṇānyeva sevate |
sukhāni dharmamarthaṃ ca svargaṃ ca labhate naraḥ || 40 ||
[Analyze grammar]

saṃskṛtasya hi dāntasya niyatasya yatātmanaḥ |
prājñasyānantarā vṛttiriha loke paratra ca || 41 ||
[Analyze grammar]

satāṃ dharmeṇa varteta kriyāṃ śiṣṭavadācaret |
asaṃkleśena lokasya vṛttiṃ lipseta vai dvija || 42 ||
[Analyze grammar]

santi hyāgatavijñānāḥ śiṣṭāḥ śāstravicakṣaṇāḥ |
svadharmeṇa kriyā loke karmaṇaḥ so'pyasaṃkaraḥ || 43 ||
[Analyze grammar]

prājño dharmeṇa ramate dharmaṃ caivopajīvati |
tasya dharmādavāpteṣu dhaneṣu dvijasattama |
tasyaiva siñcate mūlaṃ guṇānpaśyati yatra vai || 44 ||
[Analyze grammar]

dharmātmā bhavati hyevaṃ cittaṃ cāsya prasīdati |
sa maitrajanasaṃtuṣṭa iha pretya ca nandati || 45 ||
[Analyze grammar]

śabdaṃ sparśaṃ tathā rūpaṃ gandhāniṣṭāṃśca sattama |
prabhutvaṃ labhate cāpi dharmasyaitatphalaṃ viduḥ || 46 ||
[Analyze grammar]

dharmasya ca phalaṃ labdhvā na tṛpyati mahādvija |
atṛpyamāṇo nirvedamādatte jñānacakṣuṣā || 47 ||
[Analyze grammar]

prajñācakṣurnara iha doṣaṃ naivānurudhyate |
virajyati yathākāmaṃ na ca dharmaṃ vimuñcati || 48 ||
[Analyze grammar]

sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam |
tato mokṣe prayatate nānupāyādupāyataḥ || 49 ||
[Analyze grammar]

evaṃ nirvedamādatte pāpaṃ karma jahāti ca |
dhārmikaścāpi bhavati mokṣaṃ ca labhate param || 50 ||
[Analyze grammar]

tapo niḥśreyasaṃ jantostasya mūlaṃ śamo damaḥ |
tena sarvānavāpnoti kāmānyānmanasecchati || 51 ||
[Analyze grammar]

indriyāṇāṃ nirodhena satyena ca damena ca |
brahmaṇaḥ padamāpnoti yatparaṃ dvijasattama || 52 ||
[Analyze grammar]

brāhmaṇa uvāca |
indriyāṇi tu yānyāhuḥ kāni tāni yatavrata |
nigrahaśca kathaṃ kāryo nigrahasya ca kiṃ phalam || 53 ||
[Analyze grammar]

kathaṃ ca phalamāpnoti teṣāṃ dharmabhṛtāṃ vara |
etadicchāmi tattvena dharmaṃ jñātuṃ sudhārmika || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 200

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: