Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
sa tu vipramathovāca dharmavyādho yudhiṣṭhira |
yadahaṃ hyācare karma ghorametadasaṃśayam || 1 ||
[Analyze grammar]

vidhistu balavānbrahmandustaraṃ hi purākṛtam |
purākṛtasya pāpasya karmadoṣo bhavatyayam |
doṣasyaitasya vai brahmanvighāte yatnavānaham || 2 ||
[Analyze grammar]

vidhinā vihite pūrvaṃ nimittaṃ ghātako bhavet |
nimittabhūtā hi vayaṃ karmaṇo'sya dvijottama || 3 ||
[Analyze grammar]

yeṣāṃ hatānāṃ māṃsāni vikrīṇāmo vayaṃ dvija |
teṣāmapi bhaveddharma upabhogena bhakṣaṇāt |
devatātithibhṛtyānāṃ pitṝṇāṃ pratipūjanāt || 4 ||
[Analyze grammar]

oṣadhyo vīrudhaścāpi paśavo mṛgapakṣiṇaḥ |
annādyabhūtā lokasya ityapi śrūyate śrutiḥ || 5 ||
[Analyze grammar]

ātmamāṃsapradānena śibirauśīnaro nṛpaḥ |
svargaṃ sudurlabhaṃ prāptaḥ kṣamāvāndvijasattama || 6 ||
[Analyze grammar]

rājño mahānase pūrvaṃ rantidevasya vai dvija |
dve sahasre tu vadhyete paśūnāmanvahaṃ tadā || 7 ||
[Analyze grammar]

samāṃsaṃ dadato hyannaṃ rantidevasya nityaśaḥ |
atulā kīrtirabhavannṛpasya dvijasattama |
cāturmāsyeṣu paśavo vadhyanta iti nityaśaḥ || 8 ||
[Analyze grammar]

agnayo māṃsakāmāśca ityapi śrūyate śrutiḥ |
yajñeṣu paśavo brahmanvadhyante satataṃ dvijaiḥ |
saṃskṛtāḥ kila mantraiśca te'pi svargamavāpnuvan || 9 ||
[Analyze grammar]

yadi naivāgnayo brahmanmāṃsakāmābhavanpurā |
bhakṣyaṃ naiva bhavenmāṃsaṃ kasyaciddvijasattama || 10 ||
[Analyze grammar]

atrāpi vidhiruktaśca munibhirmāṃsabhakṣaṇe |
devatānāṃ pitṝṇāṃ ca bhuṅkte dattvā tu yaḥ sadā |
yathāvidhi yathāśraddhaṃ na sa duṣyati bhakṣaṇāt || 11 ||
[Analyze grammar]

amāṃsāśī bhavatyevamityapi śrūyate śrutiḥ |
bhāryāṃ gacchanbrahmacārī ṛtau bhavati brāhmaṇaḥ || 12 ||
[Analyze grammar]

satyānṛte viniścitya atrāpi vidhirucyate |
saudāsena purā rājñā mānuṣā bhakṣitā dvija |
śāpābhibhūtena bhṛśamatra kiṃ pratibhāti te || 13 ||
[Analyze grammar]

svadharma iti kṛtvā tu na tyajāmi dvijottama |
purākṛtamiti jñātvā jīvāmyetena karmaṇā || 14 ||
[Analyze grammar]

svakarma tyajato brahmannadharma iha dṛśyate |
svakarmanirato yastu sa dharma iti niścayaḥ || 15 ||
[Analyze grammar]

pūrvaṃ hi vihitaṃ karma dehinaṃ na vimuñcati |
dhātrā vidhirayaṃ dṛṣṭo bahudhā karmanirṇaye || 16 ||
[Analyze grammar]

draṣṭavyaṃ tu bhavetprājña krūre karmaṇi vartatā |
kathaṃ karma śubhaṃ kuryāṃ kathaṃ mucye parābhavāt |
karmaṇastasya ghorasya bahudhā nirṇayo bhavet || 17 ||
[Analyze grammar]

dāne ca satyavākye ca guruśuśrūṣaṇe tathā |
dvijātipūjane cāhaṃ dharme ca nirataḥ sadā |
ativādātimānābhyāṃ nivṛtto'smi dvijottama || 18 ||
[Analyze grammar]

kṛṣiṃ sādhviti manyante tatra hiṃsā parā smṛtā |
karṣanto lāṅgalaiḥ puṃso ghnanti bhūmiśayānbahūn |
jīvānanyāṃśca bahuśastatra kiṃ pratibhāti te || 19 ||
[Analyze grammar]

dhānyabījāni yānyāhurvrīhyādīni dvijottama |
sarvāṇyetāni jīvāni tatra kiṃ pratibhāti te || 20 ||
[Analyze grammar]

adhyākramya paśūṃścāpi ghnanti vai bhakṣayanti ca |
vṛkṣānathauṣadhīścaiva chindanti puruṣā dvija || 21 ||
[Analyze grammar]

jīvā hi bahavo brahmanvṛkṣeṣu ca phaleṣu ca |
udake bahavaścāpi tatra kiṃ pratibhāti te || 22 ||
[Analyze grammar]

sarvaṃ vyāptamidaṃ brahmanprāṇibhiḥ prāṇijīvanaiḥ |
matsyā grasante matsyāṃśca tatra kiṃ pratibhāti te || 23 ||
[Analyze grammar]

sattvaiḥ sattvāni jīvanti bahudhā dvijasattama |
prāṇino'nyonyabhakṣāśca tatra kiṃ pratibhāti te || 24 ||
[Analyze grammar]

caṅkramyamāṇā jīvāṃśca dharaṇīsaṃśritānbahūn |
padbhyāṃ ghnanti narā vipra tatra kiṃ pratibhāti te || 25 ||
[Analyze grammar]

upaviṣṭāḥ śayānāśca ghnanti jīvānanekaśaḥ |
jñānavijñānavantaśca tatra kiṃ pratibhāti te || 26 ||
[Analyze grammar]

jīvairgrastamidaṃ sarvamākāśaṃ pṛthivī tathā |
avijñānācca hiṃsanti tatra kiṃ pratibhāti te || 27 ||
[Analyze grammar]

ahiṃseti yaduktaṃ hi puruṣairvismitaiḥ purā |
ke na hiṃsanti jīvānvai loke'smindvijasattama |
bahu saṃcintya iha vai nāsti kaścidahiṃsakaḥ || 28 ||
[Analyze grammar]

ahiṃsāyāṃ tu niratā yatayo dvijasattama |
kurvantyeva hi hiṃsāṃ te yatnādalpatarā bhavet || 29 ||
[Analyze grammar]

ālakṣyāścaiva puruṣāḥ kule jātā mahāguṇāḥ |
mahāghorāṇi karmāṇi kṛtvā lajjanti vai na ca || 30 ||
[Analyze grammar]

suhṛdaḥ suhṛdo'nyāṃśca durhṛdaścāpi durhṛdaḥ |
samyakpravṛttānpuruṣānna samyaganupaśyataḥ || 31 ||
[Analyze grammar]

samṛddhaiśca na nandanti bāndhavā bāndhavairapi |
gurūṃścaiva vinindanti mūḍhāḥ paṇḍitamāninaḥ || 32 ||
[Analyze grammar]

bahu loke viparyastaṃ dṛśyate dvijasattama |
dharmayuktamadharmaṃ ca tatra kiṃ pratibhāti te || 33 ||
[Analyze grammar]

vaktuṃ bahuvidhaṃ śakyaṃ dharmādharmeṣu karmasu |
svakarmanirato yo hi sa yaśaḥ prāpnuyānmahat || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 199

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: