Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ sa pāṇḍavo bhūyo mārkaṇḍeyamuvāca ha |
kathayasveha caritaṃ manorvaivasvatasya me || 1 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
vivasvataḥ suto rājanparamarṣiḥ pratāpavān |
babhūva naraśārdūla prajāpatisamadyutiḥ || 2 ||
[Analyze grammar]

ojasā tejasā lakṣmyā tapasā ca viśeṣataḥ |
aticakrāma pitaraṃ manuḥ svaṃ ca pitāmaham || 3 ||
[Analyze grammar]

ūrdhvabāhurviśālāyāṃ badaryāṃ sa narādhipaḥ |
ekapādasthitastīvraṃ cacāra sumahattapaḥ || 4 ||
[Analyze grammar]

avākśirāstathā cāpi netrairanimiṣairdṛḍham |
so'tapyata tapo ghoraṃ varṣāṇāmayutaṃ tadā || 5 ||
[Analyze grammar]

taṃ kadācittapasyantamārdracīrajaṭādharam |
vīriṇītīramāgamya matsyo vacanamabravīt || 6 ||
[Analyze grammar]

bhagavankṣudramatsyo'smi balavadbhyo bhayaṃ mama |
matsyebhyo hi tato māṃ tvaṃ trātumarhasi suvrata || 7 ||
[Analyze grammar]

durbalaṃ balavanto hi matsyaṃ matsyā viśeṣataḥ |
bhakṣayanti yathā vṛttirvihitā naḥ sanātanī || 8 ||
[Analyze grammar]

tasmādbhayaughānmahato majjantaṃ māṃ viśeṣataḥ |
trātumarhasi kartāsmi kṛte pratikṛtaṃ tava || 9 ||
[Analyze grammar]

sa matsyavacanaṃ śrutvā kṛpayābhipariplutaḥ |
manurvaivasvato'gṛhṇāttaṃ matsyaṃ pāṇinā svayam || 10 ||
[Analyze grammar]

udakāntamupānīya matsyaṃ vaivasvato manuḥ |
aliñjare prākṣipatsa candrāṃśusadṛśaprabham || 11 ||
[Analyze grammar]

sa tatra vavṛdhe rājanmatsyaḥ paramasatkṛtaḥ |
putravaccākarottasminmanurbhāvaṃ viśeṣataḥ || 12 ||
[Analyze grammar]

atha kālena mahatā sa matsyaḥ sumahānabhūt |
aliñjare jale caiva nāsau samabhavatkila || 13 ||
[Analyze grammar]

atha matsyo manuṃ dṛṣṭvā punarevābhyabhāṣata |
bhagavansādhu me'dyānyatsthānaṃ saṃpratipādaya || 14 ||
[Analyze grammar]

uddhṛtyāliñjarāttasmāttataḥ sa bhagavānmuniḥ |
taṃ matsyamanayadvāpīṃ mahatīṃ sa manustadā || 15 ||
[Analyze grammar]

tatra taṃ prākṣipaccāpi manuḥ parapuraṃjaya |
athāvardhata matsyaḥ sa punarvarṣagaṇānbahūn || 16 ||
[Analyze grammar]

dviyojanāyatā vāpī vistṛtā cāpi yojanam |
tasyāṃ nāsau samabhavanmatsyo rājīvalocana |
viceṣṭituṃ vā kaunteya matsyo vāpyāṃ viśāṃ pate || 17 ||
[Analyze grammar]

manuṃ matsyastato dṛṣṭvā punarevābhyabhāṣata |
naya māṃ bhagavansādho samudramahiṣīṃ prabho |
gaṅgāṃ tatra nivatsyāmi yathā vā tāta manyase || 18 ||
[Analyze grammar]

evamukto manurmatsyamanayadbhagavānvaśī |
nadīṃ gaṅgāṃ tatra cainaṃ svayaṃ prākṣipadacyutaḥ || 19 ||
[Analyze grammar]

sa tatra vavṛdhe matsyaḥ kiṃcitkālamariṃdama |
tataḥ punarmanuṃ dṛṣṭvā matsyo vacanamabravīt || 20 ||
[Analyze grammar]

gaṅgāyāṃ hi na śaknomi bṛhattvācceṣṭituṃ prabho |
samudraṃ naya māmāśu prasīda bhagavanniti || 21 ||
[Analyze grammar]

uddhṛtya gaṅgāsalilāttato matsyaṃ manuḥ svayam |
samudramanayatpārtha tatra cainamavāsṛjat || 22 ||
[Analyze grammar]

sumahānapi matsyaḥ sansa manormanasastadā |
āsīdyatheṣṭahāryaśca sparśagandhasukhaśca vai || 23 ||
[Analyze grammar]

yadā samudre prakṣiptaḥ sa matsyo manunā tadā |
tata enamidaṃ vākyaṃ smayamāna ivābravīt || 24 ||
[Analyze grammar]

bhagavankṛtā hi me rakṣā tvayā sarvā viśeṣataḥ |
prāptakālaṃ tu yatkāryaṃ tvayā tacchrūyatāṃ mama || 25 ||
[Analyze grammar]

acirādbhagavanbhaumamidaṃ sthāvarajaṅgamam |
sarvameva mahābhāga pralayaṃ vai gamiṣyati || 26 ||
[Analyze grammar]

saṃprakṣālanakālo'yaṃ lokānāṃ samupasthitaḥ |
tasmāttvāṃ bodhayāmyadya yatte hitamanuttamam || 27 ||
[Analyze grammar]

trasānāṃ sthāvarāṇāṃ ca yacceṅgaṃ yacca neṅgati |
tasya sarvasya saṃprāptaḥ kālaḥ paramadāruṇaḥ || 28 ||
[Analyze grammar]

nauśca kārayitavyā te dṛḍhā yuktavaṭākarā |
tatra saptarṣibhiḥ sārdhamāruhethā mahāmune || 29 ||
[Analyze grammar]

bījāni caiva sarvāṇi yathoktāni mayā purā |
tasyāmārohayernāvi susaṃguptāni bhāgaśaḥ || 30 ||
[Analyze grammar]

nausthaśca māṃ pratīkṣethāstadā munijanapriya |
āgamiṣyāmyahaṃ śṛṅgī vijñeyastena tāpasa || 31 ||
[Analyze grammar]

evametattvayā kāryamāpṛṣṭo'si vrajāmyaham |
nātiśaṅkyamidaṃ cāpi vacanaṃ te mamābhibho || 32 ||
[Analyze grammar]

evaṃ kariṣya iti taṃ sa matsyaṃ pratyabhāṣata |
jagmatuśca yathākāmamanujñāpya parasparam || 33 ||
[Analyze grammar]

tato manurmahārāja yathoktaṃ matsyakena ha |
bījānyādāya sarvāṇi sāgaraṃ pupluve tadā |
nāvā tu śubhayā vīra mahormiṇamariṃdama || 34 ||
[Analyze grammar]

cintayāmāsa ca manustaṃ matsyaṃ pṛthivīpate |
sa ca taccintitaṃ jñātvā matsyaḥ parapuraṃjaya |
śṛṅgī tatrājagāmāśu tadā bharatasattama || 35 ||
[Analyze grammar]

taṃ dṛṣṭvā manujendrendra manurmatsyaṃ jalārṇave |
śṛṅgiṇaṃ taṃ yathoktena rūpeṇādrimivocchritam || 36 ||
[Analyze grammar]

vaṭākaramayaṃ pāśamatha matsyasya mūrdhani |
manurmanujaśārdūla tasmiñśṛṅge nyaveśayat || 37 ||
[Analyze grammar]

saṃyatastena pāśena matsyaḥ parapuraṃjaya |
vegena mahatā nāvaṃ prākarṣallavaṇāmbhasi || 38 ||
[Analyze grammar]

sa tatāra tayā nāvā samudraṃ manujeśvara |
nṛtyamānamivormībhirgarjamānamivāmbhasā || 39 ||
[Analyze grammar]

kṣobhyamāṇā mahāvātaiḥ sā naustasminmahodadhau |
ghūrṇate capaleva strī mattā parapuraṃjaya || 40 ||
[Analyze grammar]

naiva bhūmirna ca diśaḥ pradiśo vā cakāśire |
sarvamāmbhasamevāsītkhaṃ dyauśca narapuṃgava || 41 ||
[Analyze grammar]

evaṃbhūte tadā loke saṃkule bharatarṣabha |
adṛśyanta saptarṣayo manurmatsyaḥ sahaiva ha || 42 ||
[Analyze grammar]

evaṃ bahūnvarṣagaṇāṃstāṃ nāvaṃ so'tha matsyakaḥ |
cakarṣātandrito rājaṃstasminsalilasaṃcaye || 43 ||
[Analyze grammar]

tato himavataḥ śṛṅgaṃ yatparaṃ puruṣarṣabha |
tatrākarṣattato nāvaṃ sa matsyaḥ kurunandana || 44 ||
[Analyze grammar]

tato'bravīttadā matsyastānṛṣīnprahasañśanaiḥ |
asminhimavataḥ śṛṅge nāvaṃ badhnīta māciram || 45 ||
[Analyze grammar]

sā baddhā tatra taistūrṇamṛṣibhirbharatarṣabha |
naurmatsyasya vacaḥ śrutvā śṛṅge himavatastadā || 46 ||
[Analyze grammar]

tacca naubandhanaṃ nāma śṛṅgaṃ himavataḥ param |
khyātamadyāpi kaunteya tadviddhi bharatarṣabha || 47 ||
[Analyze grammar]

athābravīdanimiṣastānṛṣīnsahitāṃstadā |
ahaṃ prajāpatirbrahmā matparaṃ nādhigamyate |
matsyarūpeṇa yūyaṃ ca mayāsmānmokṣitā bhayāt || 48 ||
[Analyze grammar]

manunā ca prajāḥ sarvāḥ sadevāsuramānavāḥ |
sraṣṭavyāḥ sarvalokāśca yacceṅgaṃ yacca neṅgati || 49 ||
[Analyze grammar]

tapasā cātitīvreṇa pratibhāsya bhaviṣyati |
matprasādātprajāsarge na ca mohaṃ gamiṣyati || 50 ||
[Analyze grammar]

ityuktvā vacanaṃ matsyaḥ kṣaṇenādarśanaṃ gataḥ |
sraṣṭukāmaḥ prajāścāpi manurvaivasvataḥ svayam |
pramūḍho'bhūtprajāsarge tapastepe mahattataḥ || 51 ||
[Analyze grammar]

tapasā mahatā yuktaḥ so'tha sraṣṭuṃ pracakrame |
sarvāḥ prajā manuḥ sākṣādyathāvadbharatarṣabha || 52 ||
[Analyze grammar]

ityetanmātsyakaṃ nāma purāṇaṃ parikīrtitam |
ākhyānamidamākhyātaṃ sarvapāpaharaṃ mayā || 53 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ manoścaritamāditaḥ |
sa sukhī sarvasiddhārthaḥ svargalokamiyānnaraḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 185

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: