Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
yudhiṣṭhirastamāsādya sarpabhogābhiveṣṭitam |
dayitaṃ bhrātaraṃ vīramidaṃ vacanamabravīt || 1 ||
[Analyze grammar]

kuntīmātaḥ kathamimāmāpadaṃ tvamavāptavān |
kaścāyaṃ parvatābhogapratimaḥ pannagottamaḥ || 2 ||
[Analyze grammar]

sa dharmarājamālakṣya bhrātā bhrātaramagrajam |
kathayāmāsa tatsarvaṃ grahaṇādi viceṣṭitam || 3 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
devo vā yadi vā daitya urago vā bhavānyadi |
satyaṃ sarpa vaco brūhi pṛcchati tvāṃ yudhiṣṭhiraḥ || 4 ||
[Analyze grammar]

kimāhṛtya viditvā vā prītiste syādbhujaṃgama |
kimāhāraṃ prayacchāmi kathaṃ muñcedbhavānimam || 5 ||
[Analyze grammar]

sarpa uvāca |
nahuṣo nāma rājāhamāsaṃ pūrvastavānagha |
prathitaḥ pañcamaḥ somādāyoḥ putro narādhipa || 6 ||
[Analyze grammar]

kratubhistapasā caiva svādhyāyena damena ca |
trailokyaiśvaryamavyagraṃ prāpto vikramaṇena ca || 7 ||
[Analyze grammar]

tadaiśvaryaṃ samāsādya darpo māmagamattadā |
sahasraṃ hi dvijātīnāmuvāha śibikāṃ mama || 8 ||
[Analyze grammar]

aiśvaryamadamatto'hamavamanya tato dvijān |
imāmagastyena daśāmānītaḥ pṛthivīpate || 9 ||
[Analyze grammar]

na tu māmajahātprajñā yāvadadyeti pāṇḍava |
tasyaivānugrahādrājannagastyasya mahātmanaḥ || 10 ||
[Analyze grammar]

ṣaṣṭhe kāle mamāhāraḥ prāpto'yamanujastava |
nāhamenaṃ vimokṣyāmi na cānyamabhikāmaye || 11 ||
[Analyze grammar]

praśnānuccāritāṃstu tvaṃ vyāhariṣyasi cenmama |
atha paścādvimokṣyāmi bhrātaraṃ te vṛkodaram || 12 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
brūhi sarpa yathākāmaṃ prativakṣyāmi te vacaḥ |
api cecchaknuyāṃ prītimāhartuṃ te bhujaṃgama || 13 ||
[Analyze grammar]

vedyaṃ yadbrāhmaṇeneha tadbhavānvetti kevalam |
sarparāja tataḥ śrutvā prativakṣyāmi te vacaḥ || 14 ||
[Analyze grammar]

sarpa uvāca |
brāhmaṇaḥ ko bhavedrājanvedyaṃ kiṃ ca yudhiṣṭhira |
bravīhyatimatiṃ tvāṃ hi vākyairanumimīmahe || 15 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
satyaṃ dānaṃ kṣamā śīlamānṛśaṃsyaṃ damo ghṛṇā |
dṛśyante yatra nāgendra sa brāhmaṇa iti smṛtaḥ || 16 ||
[Analyze grammar]

vedyaṃ sarpa paraṃ brahma nirduḥkhamasukhaṃ ca yat |
yatra gatvā na śocanti bhavataḥ kiṃ vivakṣitam || 17 ||
[Analyze grammar]

sarpa uvāca |
cāturvarṇyaṃ pramāṇaṃ ca satyaṃ ca brahma caiva ha |
śūdreṣvapi ca satyaṃ ca dānamakrodha eva ca |
ānṛśaṃsyamahiṃsā ca ghṛṇā caiva yudhiṣṭhira || 18 ||
[Analyze grammar]

vedyaṃ yaccāttha nirduḥkhamasukhaṃ ca narādhipa |
tābhyāṃ hīnaṃ padaṃ cānyanna tadastīti lakṣaye || 19 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
śūdre caitadbhavellakṣyaṃ dvije tacca na vidyate |
na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ || 20 ||
[Analyze grammar]

yatraitallakṣyate sarpa vṛttaṃ sa brāhmaṇaḥ smṛtaḥ |
yatraitanna bhavetsarpa taṃ śūdramiti nirdiśet || 21 ||
[Analyze grammar]

yatpunarbhavatā proktaṃ na vedyaṃ vidyateti ha |
tābhyāṃ hīnamatītyātra padaṃ nāstīti cedapi || 22 ||
[Analyze grammar]

evametanmataṃ sarpa tābhyāṃ hīnaṃ na vidyate |
yathā śītoṣṇayormadhye bhavennoṣṇaṃ na śītatā || 23 ||
[Analyze grammar]

evaṃ vai sukhaduḥkhābhyāṃ hīnamasti padaṃ kvacit |
eṣā mama matiḥ sarpa yathā vā manyate bhavān || 24 ||
[Analyze grammar]

sarpa uvāca |
yadi te vṛttato rājanbrāhmaṇaḥ prasamīkṣitaḥ |
vyarthā jātistadāyuṣmankṛtiryāvanna dṛśyate || 25 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
jātiratra mahāsarpa manuṣyatve mahāmate |
saṃkarātsarvavarṇānāṃ duṣparīkṣyeti me matiḥ || 26 ||
[Analyze grammar]

sarve sarvāsvapatyāni janayanti yadā narāḥ |
vāṅmaithunamatho janma maraṇaṃ ca samaṃ nṛṇām || 27 ||
[Analyze grammar]

idamārṣaṃ pramāṇaṃ ca ye yajāmaha ityapi |
tasmācchīlaṃ pradhāneṣṭaṃ vidurye tattvadarśinaḥ || 28 ||
[Analyze grammar]

prāṅnābhivardhanātpuṃso jātakarma vidhīyate |
tatrāsya mātā sāvitrī pitā tvācārya ucyate || 29 ||
[Analyze grammar]

vṛttyā śūdrasamo hyeṣa yāvadvede na jāyate |
asminnevaṃ matidvaidhe manuḥ svāyambhuvo'bravīt || 30 ||
[Analyze grammar]

kṛtakṛtyāḥ punarvarṇā yadi vṛttaṃ na vidyate |
saṃkarastatra nāgendra balavānprasamīkṣitaḥ || 31 ||
[Analyze grammar]

yatredānīṃ mahāsarpa saṃskṛtaṃ vṛttamiṣyate |
taṃ brāhmaṇamahaṃ pūrvamuktavānbhujagottama || 32 ||
[Analyze grammar]

sarpa uvāca |
śrutaṃ viditavedyasya tava vākyaṃ yudhiṣṭhira |
bhakṣayeyamahaṃ kasmādbhrātaraṃ te vṛkodaram || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 177

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: