Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
bhavānetādṛśo loke vedavedāṅgapāragaḥ |
brūhi kiṃ kurvataḥ karma bhavedgatiranuttamā || 1 ||
[Analyze grammar]

sarpa uvāca |
pātre dattvā priyāṇyuktvā satyamuktvā ca bhārata |
ahiṃsānirataḥ svargaṃ gacchediti matirmama || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
dānādvā sarpa satyādvā kimato guru dṛśyate |
ahiṃsāpriyayoścaiva gurulāghavamucyatām || 3 ||
[Analyze grammar]

sarpa uvāca |
dāne ratatvaṃ satyaṃ ca ahiṃsā priyameva ca |
eṣāṃ kāryagarīyastvāddṛśyate gurulāghavam || 4 ||
[Analyze grammar]

kasmācciddānayogāddhi satyameva viśiṣyate |
satyavākyācca rājendra kiṃciddānaṃ viśiṣyate || 5 ||
[Analyze grammar]

evameva maheṣvāsa priyavākyānmahīpate |
ahiṃsā dṛśyate gurvī tataśca priyamiṣyate || 6 ||
[Analyze grammar]

evametadbhavedrājankāryāpekṣamanantaram |
yadabhipretamanyatte brūhi yāvadbravīmyaham || 7 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ svarge gatiḥ sarpa karmaṇāṃ ca phalaṃ dhruvam |
aśarīrasya dṛśyeta viṣayāṃśca bravīhi me || 8 ||
[Analyze grammar]

sarpa uvāca |
tisro vai gatayo rājanparidṛṣṭāḥ svakarmabhiḥ |
mānuṣyaṃ svargavāsaśca tiryagyoniśca tattridhā || 9 ||
[Analyze grammar]

tatra vai mānuṣāllokāddānādibhiratandritaḥ |
ahiṃsārthasamāyuktaiḥ kāraṇaiḥ svargamaśnute || 10 ||
[Analyze grammar]

viparītaiśca rājendra kāraṇairmānuṣo bhavet |
tiryagyonistathā tāta viśeṣaścātra vakṣyate || 11 ||
[Analyze grammar]

kāmakrodhasamāyukto hiṃsālobhasamanvitaḥ |
manuṣyatvātparibhraṣṭastiryagyonau prasūyate || 12 ||
[Analyze grammar]

tiryagyonyāṃ pṛthagbhāvo manuṣyatve vidhīyate |
gavādibhyastathāśvebhyo devatvamapi dṛśyate || 13 ||
[Analyze grammar]

so'yametā gatīḥ sarvā jantuścarati kāryavān |
nitye mahati cātmānamavasthāpayate nṛpa || 14 ||
[Analyze grammar]

jāto jātaśca balavānbhuṅkte cātmā sa dehavān |
phalārthastāta niṣpṛktaḥ prajālakṣaṇabhāvanaḥ || 15 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
śabde sparśe ca rūpe ca tathaiva rasagandhayoḥ |
tasyādhiṣṭhānamavyagraṃ brūhi sarpa yathātatham || 16 ||
[Analyze grammar]

kiṃ na gṛhṇāsi viṣayānyugapattvaṃ mahāmate |
etāvaducyatāṃ coktaṃ sarvaṃ pannagasattama || 17 ||
[Analyze grammar]

sarpa uvāca |
yadātmadravyamāyuṣmandehasaṃśrayaṇānvitam |
karaṇādhiṣṭhitaṃ bhogānupabhuṅkte yathāvidhi || 18 ||
[Analyze grammar]

jñānaṃ caivātra buddhiśca manaśca bharatarṣabha |
tasya bhogādhikaraṇe karaṇāni nibodha me || 19 ||
[Analyze grammar]

manasā tāta paryeti kramaśo viṣayānimān |
viṣayāyatanasthena bhūtātmā kṣetraniḥsṛtaḥ || 20 ||
[Analyze grammar]

atra cāpi naravyāghra mano jantorvidhīyate |
tasmādyugapadasyātra grahaṇaṃ nopapadyate || 21 ||
[Analyze grammar]

sa ātmā puruṣavyāghra bhruvorantaramāśritaḥ |
dravyeṣu sṛjate buddhiṃ vividheṣu parāvarām || 22 ||
[Analyze grammar]

buddheruttarakālaṃ ca vedanā dṛśyate budhaiḥ |
eṣa vai rājaśārdūla vidhiḥ kṣetrajñabhāvanaḥ || 23 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
manasaścāpi buddheśca brūhi me lakṣaṇaṃ param |
etadadhyātmaviduṣāṃ paraṃ kāryaṃ vidhīyate || 24 ||
[Analyze grammar]

sarpa uvāca |
buddhirātmānugā tāta utpātena vidhīyate |
tadāśritā hi saṃjñaiṣā vidhistasyaiṣaṇe bhavet || 25 ||
[Analyze grammar]

buddherguṇavidhirnāsti manastu guṇavadbhavet |
buddhirutpadyate kārye manastūtpannameva hi || 26 ||
[Analyze grammar]

etadviśeṣaṇaṃ tāta manobuddhyormayeritam |
tvamapyatrābhisaṃbuddhaḥ kathaṃ vā manyate bhavān || 27 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
aho buddhimatāṃ śreṣṭha śubhā buddhiriyaṃ tava |
viditaṃ veditavyaṃ te kasmānmāmanupṛcchasi || 28 ||
[Analyze grammar]

sarvajñaṃ tvāṃ kathaṃ moha āviśatsvargavāsinam |
evamadbhutakarmāṇamiti me saṃśayo mahān || 29 ||
[Analyze grammar]

sarpa uvāca |
suprajñamapi cecchūramṛddhirmohayate naram |
vartamānaḥ sukhe sarvo nāvaitīti matirmama || 30 ||
[Analyze grammar]

so'hamaiśvaryamohena madāviṣṭo yudhiṣṭhira |
patitaḥ pratisaṃbuddhastvāṃ tu saṃbodhayāmyaham || 31 ||
[Analyze grammar]

kṛtaṃ kāryaṃ mahārāja tvayā mama paraṃtapa |
kṣīṇaḥ śāpaḥ sukṛcchro me tvayā saṃbhāṣya sādhunā || 32 ||
[Analyze grammar]

ahaṃ hi divi divyena vimānena caranpurā |
abhimānena mattaḥ sankaṃcinnānyamacintayam || 33 ||
[Analyze grammar]

brahmarṣidevagandharvayakṣarākṣasakiṃnarāḥ |
karānmama prayacchanti sarve trailokyavāsinaḥ || 34 ||
[Analyze grammar]

cakṣuṣā yaṃ prapaśyāmi prāṇinaṃ pṛthivīpate |
tasya tejo harāmyāśu taddhi dṛṣṭibalaṃ mama || 35 ||
[Analyze grammar]

brahmarṣīṇāṃ sahasraṃ hi uvāha śibikāṃ mama |
sa māmapanayo rājanbhraṃśayāmāsa vai śriyaḥ || 36 ||
[Analyze grammar]

tatra hyagastyaḥ pādena vahanspṛṣṭo mayā muniḥ |
adṛṣṭena tato'smyukto dhvaṃsa sarpeti vai ruṣā || 37 ||
[Analyze grammar]

tatastasmādvimānāgrātpracyutaścyutabhūṣaṇaḥ |
prapatanbubudhe''tmānaṃ vyālībhūtamadhomukham || 38 ||
[Analyze grammar]

ayācaṃ tamahaṃ vipraṃ śāpasyānto bhavediti |
ajñānātsaṃpravṛttasya bhagavankṣantumarhasi || 39 ||
[Analyze grammar]

tataḥ sa māmuvācedaṃ prapatantaṃ kṛpānvitaḥ |
yudhiṣṭhiro dharmarājaḥ śāpāttvāṃ mokṣayiṣyati || 40 ||
[Analyze grammar]

abhimānasya ghorasya balasya ca narādhipa |
phale kṣīṇe mahārāja phalaṃ puṇyamavāpsyasi || 41 ||
[Analyze grammar]

tato me vismayo jātastaddṛṣṭvā tapaso balam |
brahma ca brāhmaṇatvaṃ ca yena tvāhamacūcudam || 42 ||
[Analyze grammar]

satyaṃ damastapo yogamahiṃsā dānanityatā |
sādhakāni sadā puṃsāṃ na jātirna kulaṃ nṛpa || 43 ||
[Analyze grammar]

ariṣṭa eṣa te bhrātā bhīmo mukto mahābhujaḥ |
svasti te'stu mahārāja gamiṣyāmi divaṃ punaḥ || 44 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvājagaraṃ dehaṃ tyaktvā sa nahuṣo nṛpaḥ |
divyaṃ vapuḥ samāsthāya gatastridivameva ha || 45 ||
[Analyze grammar]

yudhiṣṭhiro'pi dharmātmā bhrātrā bhīmena saṃgataḥ |
dhaumyena sahitaḥ śrīmānāśramaṃ punarabhyagāt || 46 ||
[Analyze grammar]

tato dvijebhyaḥ sarvebhyaḥ sametebhyo yathātatham |
kathayāmāsa tatsarvaṃ dharmarājo yudhiṣṭhiraḥ || 47 ||
[Analyze grammar]

tacchrutvā te dvijāḥ sarve bhrātaraścāsya te trayaḥ |
āsansuvrīḍitā rājandraupadī ca yaśasvinī || 48 ||
[Analyze grammar]

te tu sarve dvijaśreṣṭhāḥ pāṇḍavānāṃ hitepsayā |
maivamityabruvanbhīmaṃ garhayanto'sya sāhasam || 49 ||
[Analyze grammar]

pāṇḍavāstu bhayānmuktaṃ prekṣya bhīmaṃ mahābalam |
harṣamāhārayāṃ cakrurvijahruśca mudā yutāḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 178

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: