Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

arjuna uvāca |
tato'śmavarṣaṃ sumahatprādurāsītsamantataḥ |
nagamātrairmahāghoraistanmāṃ dṛḍhamapīḍayat || 1 ||
[Analyze grammar]

tadahaṃ vajrasaṃkāśaiḥ śarairindrāstracoditaiḥ |
acūrṇayaṃ vegavadbhiḥ śatadhaikaikamāhave || 2 ||
[Analyze grammar]

cūrṇyamāne'śmavarṣe tu pāvakaḥ samajāyata |
tatrāśmacūrṇamapatatpāvakaprakarā iva || 3 ||
[Analyze grammar]

tato'śmavarṣe nihate jalavarṣaṃ mahattaram |
dhārābhirakṣamātrābhiḥ prādurāsīnmamāntike || 4 ||
[Analyze grammar]

nabhasaḥ pracyutā dhārāstigmavīryāḥ sahasraśaḥ |
āvṛṇvansarvato vyoma diśaścopadiśastathā || 5 ||
[Analyze grammar]

dhārāṇāṃ ca nipātena vāyorvisphūrjitena ca |
garjitena ca daityānāṃ na prājñāyata kiṃcana || 6 ||
[Analyze grammar]

dhārā divi ca saṃbaddhā vasudhāyāṃ ca sarvaśaḥ |
vyāmohayanta māṃ tatra nipatantyo'niśaṃ bhuvi || 7 ||
[Analyze grammar]

tatropadiṣṭamindreṇa divyamastraṃ viśoṣaṇam |
dīptaṃ prāhiṇavaṃ ghoramaśuṣyattena tajjalam || 8 ||
[Analyze grammar]

hate'śmavarṣe tu mayā jalavarṣe ca śoṣite |
mumucurdānavā māyāmagniṃ vāyuṃ ca mānada || 9 ||
[Analyze grammar]

tato'hamagniṃ vyadhamaṃ salilāstreṇa sarvaśaḥ |
śailena ca mahāstreṇa vāyorvegamadhārayam || 10 ||
[Analyze grammar]

tasyāṃ pratihatāyāṃ tu dānavā yuddhadurmadāḥ |
prākurvanvividhā māyā yaugapadyena bhārata || 11 ||
[Analyze grammar]

tato varṣaṃ prādurabhūtsumahallomaharṣaṇam |
astrāṇāṃ ghorarūpāṇāmagnervāyostathāśmanām || 12 ||
[Analyze grammar]

sā tu māyāmayī vṛṣṭiḥ pīḍayāmāsa māṃ yudhi |
atha ghoraṃ tamastīvraṃ prādurāsītsamantataḥ || 13 ||
[Analyze grammar]

tamasā saṃvṛte loke ghoreṇa paruṣeṇa ca |
turagā vimukhāścāsanprāskhalaccāpi mātaliḥ || 14 ||
[Analyze grammar]

hastāddhiraṇmayaścāsya pratodaḥ prāpatadbhuvi |
asakṛccāha māṃ bhītaḥ kvāsīti bharatarṣabha || 15 ||
[Analyze grammar]

māṃ ca bhīrāviśattīvrā tasminvigatacetasi |
sa ca māṃ vigatajñānaḥ saṃtrasta idamabravīt || 16 ||
[Analyze grammar]

surāṇāmasurāṇāṃ ca saṃgrāmaḥ sumahānabhūt |
amṛtārthe purā pārtha sa ca dṛṣṭo mayānagha || 17 ||
[Analyze grammar]

śambarasya vadhe cāpi saṃgrāmaḥ sumahānabhūt |
sārathyaṃ devarājasya tatrāpi kṛtavānaham || 18 ||
[Analyze grammar]

tathaiva vṛtrasya vadhe saṃgṛhītā hayā mayā |
vairocanermayā yuddhaṃ dṛṣṭaṃ cāpi sudāruṇam || 19 ||
[Analyze grammar]

ete mayā mahāghorāḥ saṃgrāmāḥ paryupāsitāḥ |
na cāpi vigatajñāno bhūtapūrvo'smi pāṇḍava || 20 ||
[Analyze grammar]

pitāmahena saṃhāraḥ prajānāṃ vihito dhruvam |
na hi yuddhamidaṃ yuktamanyatra jagataḥ kṣayāt || 21 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā saṃstabhyātmānamātmanā |
mohayiṣyandānavānāmahaṃ māyāmayaṃ balam || 22 ||
[Analyze grammar]

abruvaṃ mātaliṃ bhītaṃ paśya me bhujayorbalam |
astrāṇāṃ ca prabhāvaṃ me dhanuṣo gāṇḍivasya ca || 23 ||
[Analyze grammar]

adyāstramāyayaiteṣāṃ māyāmetāṃ sudāruṇām |
vinihanmi tamaścograṃ mā bhaiḥ sūta sthiro bhava || 24 ||
[Analyze grammar]

evamuktvāhamasṛjamastramāyāṃ narādhipa |
mohanīṃ sarvaśatrūṇāṃ hitāya tridivaukasām || 25 ||
[Analyze grammar]

pīḍyamānāsu māyāsu tāsu tāsvasureśvarāḥ |
punarbahuvidhā māyāḥ prākurvannamitaujasaḥ || 26 ||
[Analyze grammar]

punaḥ prakāśamabhavattamasā grasyate punaḥ |
vrajatyadarśanaṃ lokaḥ punarapsu nimajjati || 27 ||
[Analyze grammar]

susaṃgṛhītairharibhiḥ prakāśe sati mātaliḥ |
vyacaratsyandanāgryeṇa saṃgrāme lomaharṣaṇe || 28 ||
[Analyze grammar]

tataḥ paryapatannugrā nivātakavacā mayi |
tānahaṃ vivaraṃ dṛṣṭvā prāhiṇvaṃ yamasādanam || 29 ||
[Analyze grammar]

vartamāne tathā yuddhe nivātakavacāntake |
nāpaśyaṃ sahasā sarvāndānavānmāyayāvṛtān || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 168

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: