Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

arjuna uvāca |
tato nivātakavacāḥ sarve vegena bhārata |
abhyadravanmāṃ sahitāḥ pragṛhītāyudhā raṇe || 1 ||
[Analyze grammar]

ācchidya rathapanthānamutkrośanto mahārathāḥ |
āvṛtya sarvataste māṃ śaravarṣairavākiran || 2 ||
[Analyze grammar]

tato'pare mahāvīryāḥ śūlapaṭṭiśapāṇayaḥ |
śūlāni ca bhuśuṇḍīśca mumucurdānavā mayi || 3 ||
[Analyze grammar]

tacchūlavarṣaṃ sumahadgadāśaktisamākulam |
aniśaṃ sṛjyamānaṃ tairapatanmadrathopari || 4 ||
[Analyze grammar]

anye māmabhyadhāvanta nivātakavacā yudhi |
śitaśastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ || 5 ||
[Analyze grammar]

tānahaṃ vividhairbāṇairvegavadbhirajihmagaiḥ |
gāṇḍīvamuktairabhyaghnamekaikaṃ daśabhirmṛdhe |
te kṛtā vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ || 6 ||
[Analyze grammar]

tato mātalinā tūrṇaṃ hayāste saṃpracoditāḥ |
rathamārgādbahūṃstatra vicerurvātaraṃhasaḥ |
susaṃyatā mātalinā prāmathnanta diteḥ sutān || 7 ||
[Analyze grammar]

śataṃ śatāste harayastasminyuktā mahārathe |
tadā mātalinā yattā vyacarannalpakā iva || 8 ||
[Analyze grammar]

teṣāṃ caraṇapātena rathanemisvanena ca |
mama bāṇanipātaiśca hatāste śataśo'surāḥ || 9 ||
[Analyze grammar]

gatāsavastathā cānye pragṛhītaśarāsanāḥ |
hatasārathayastatra vyakṛṣyanta turaṃgamaiḥ || 10 ||
[Analyze grammar]

te diśo vidiśaḥ sarvāḥ pratirudhya prahāriṇaḥ |
nighnanti vividhaiḥ śastraistato me vyathitaṃ manaḥ || 11 ||
[Analyze grammar]

tato'haṃ mātalervīryamapaśyaṃ paramādbhutam |
aśvāṃstathā vegavato yadayatnādadhārayat || 12 ||
[Analyze grammar]

tato'haṃ laghubhiścitrairastraistānasurānraṇe |
sāyudhānacchinaṃ rājañśataśo'tha sahasraśaḥ || 13 ||
[Analyze grammar]

evaṃ me caratastatra sarvayatnena śatruhan |
prītimānabhavadvīro mātaliḥ śakrasārathiḥ || 14 ||
[Analyze grammar]

vadhyamānāstataste tu hayaistena rathena ca |
agamanprakṣayaṃ kecinnyavartanta tathāpare || 15 ||
[Analyze grammar]

spardhamānā ivāsmābhirnivātakavacā raṇe |
śaravarṣairmahadbhirmāṃ samantātpratyavārayan || 16 ||
[Analyze grammar]

tato'haṃ laghubhiścitrairbrahmāstraparimantritaiḥ |
vyadhamaṃ sāyakairāśu śataśo'tha sahasraśaḥ || 17 ||
[Analyze grammar]

tataḥ saṃpīḍyamānāste krodhāviṣṭā mahāsurāḥ |
apīḍayanmāṃ sahitāḥ śaraśūlāsivṛṣṭibhiḥ || 18 ||
[Analyze grammar]

tato'hamastramātiṣṭhaṃ paramaṃ tigmatejasam |
dayitaṃ devarājasya mādhavaṃ nāma bhārata || 19 ||
[Analyze grammar]

tataḥ khaḍgāṃstriśūlāṃśca tomarāṃśca sahasraśaḥ |
astravīryeṇa śatadhā tairmuktānahamacchinam || 20 ||
[Analyze grammar]

chittvā praharaṇānyeṣāṃ tatastānapi sarvaśaḥ |
pratyavidhyamahaṃ roṣāddaśabhirdaśabhiḥ śaraiḥ || 21 ||
[Analyze grammar]

gāṇḍīvāddhi tadā saṃkhye yathā bhramarapaṅktayaḥ |
niṣpatanti tathā bāṇāstanmātalirapūjayat || 22 ||
[Analyze grammar]

teṣāmapi tu bāṇāste bahutvācchalabhā iva |
avākiranmāṃ balavattānahaṃ vyadhamaṃ śaraiḥ || 23 ||
[Analyze grammar]

vadhyamānāstataste tu nivātakavacāḥ punaḥ |
śaravarṣairmahadbhirmāṃ samantātparyavārayan || 24 ||
[Analyze grammar]

śaravegānnihatyāhamastraiḥ śaravighātibhiḥ |
jvaladbhiḥ paramaiḥ śīghraistānavidhyaṃ sahasraśaḥ || 25 ||
[Analyze grammar]

teṣāṃ chinnāni gātrāṇi visṛjanti sma śoṇitam |
prāvṛṣīvātivṛṣṭāni śṛṅgāṇīva dharābhṛtām || 26 ||
[Analyze grammar]

indrāśanisamasparśairvegavadbhirajihmagaiḥ |
madbāṇairvadhyamānāste samudvignāḥ sma dānavāḥ || 27 ||
[Analyze grammar]

śatadhā bhinnadehāntrāḥ kṣīṇapraharaṇaujasaḥ |
tato nivātakavacā māmayudhyanta māyayā || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 167

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: