Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

arjuna uvāca |
adṛśyamānāste daityā yodhayanti sma māyayā |
adṛśyānastravīryeṇa tānapyahamayodhayam || 1 ||
[Analyze grammar]

gāṇḍīvamuktā viśikhāḥ samyagastrapracoditāḥ |
acchindannuttamāṅgāni yatra yatra sma te'bhavan || 2 ||
[Analyze grammar]

tato nivātakavacā vadhyamānā mayā yudhi |
saṃhṛtya māyāṃ sahasā prāviśanpuramātmanaḥ || 3 ||
[Analyze grammar]

vyapayāteṣu daityeṣu prādurbhūte ca darśane |
apaśyaṃ dānavāṃstatra hatāñśatasahasraśaḥ || 4 ||
[Analyze grammar]

viniṣpiṣṭāni tatraiṣāṃ śastrāṇyābharaṇāni ca |
kūṭaśaḥ sma pradṛśyante gātrāṇi kavacāni ca || 5 ||
[Analyze grammar]

hayānāṃ nāntaraṃ hyāsītpadādvicalituṃ padam |
utpatya sahasā tasthurantarikṣagamāstataḥ || 6 ||
[Analyze grammar]

tato nivātakavacā vyoma saṃchādya kevalam |
adṛśyā hyabhyavartanta visṛjantaḥ śiloccayān || 7 ||
[Analyze grammar]

antarbhūmigatāścānye hayānāṃ caraṇānyatha |
nyagṛhṇandānavā ghorā rathacakre ca bhārata || 8 ||
[Analyze grammar]

vinigṛhya harīnaśvānrathaṃ ca mama yudhyataḥ |
sarvato māmacinvanta sarathaṃ dharaṇīdharaiḥ || 9 ||
[Analyze grammar]

parvatairupacīyadbhiḥ patamānaistathāparaiḥ |
sa deśo yatra vartāma guheva samapadyata || 10 ||
[Analyze grammar]

parvataiśchādyamāno'haṃ nigṛhītaiśca vājibhiḥ |
agacchaṃ paramāmārtiṃ mātalistadalakṣayat || 11 ||
[Analyze grammar]

lakṣayitvā tu māṃ bhītamidaṃ vacanamabravīt |
arjunārjuna mā bhaistvaṃ vajramastramudīraya || 12 ||
[Analyze grammar]

tato'haṃ tasya tadvākyaṃ śrutvā vajramudīrayam |
devarājasya dayitaṃ vajramastraṃ narādhipa || 13 ||
[Analyze grammar]

acalaṃ sthānamāsādya gāṇḍīvamanumantrya ca |
amuñcaṃ vajrasaṃsparśānāyasānniśitāñśarān || 14 ||
[Analyze grammar]

tato māyāśca tāḥ sarvā nivātakavacāṃśca tān |
te vajracoditā bāṇā vajrabhūtāḥ samāviśan || 15 ||
[Analyze grammar]

te vajravegābhihatā dānavāḥ parvatopamāḥ |
itaretaramāśliṣya nyapatanpṛthivītale || 16 ||
[Analyze grammar]

antarbhūmau tu ye'gṛhṇandānavā rathavājinaḥ |
anupraviśya tānbāṇāḥ prāhiṇvanyamasādanam || 17 ||
[Analyze grammar]

hatairnivātakavacairnirastaiḥ parvatopamaiḥ |
samācchādyata deśaḥ sa vikīrṇairiva parvataiḥ || 18 ||
[Analyze grammar]

na hayānāṃ kṣatiḥ kācinna rathasya na mātaleḥ |
mama cādṛśyata tadā tadadbhutamivābhavat || 19 ||
[Analyze grammar]

tato māṃ prahasanrājanmātaliḥ pratyabhāṣata |
naitadarjuna deveṣu tvayi vīryaṃ yadīkṣyate || 20 ||
[Analyze grammar]

hateṣvasurasaṃgheṣu dārāsteṣāṃ tu sarvaśaḥ |
prākrośannagare tasminyathā śaradi lakṣmaṇāḥ || 21 ||
[Analyze grammar]

tato mātalinā sārdhamahaṃ tatpuramabhyayām |
trāsayanrathaghoṣeṇa nivātakavacastriyaḥ || 22 ||
[Analyze grammar]

tāndṛṣṭvā daśasāhasrānmayūrasadṛśānhayān |
rathaṃ ca ravisaṃkāśaṃ prādravangaṇaśaḥ striyaḥ || 23 ||
[Analyze grammar]

tābhirābharaṇaiḥ śabdastrāsitābhiḥ samīritaḥ |
śilānāmiva śaileṣu patantīnāmabhūttadā || 24 ||
[Analyze grammar]

vitrastā daityanāryastāḥ svāni veśmānyathāviśan |
bahuratnavicitrāṇi śātakumbhamayāni ca || 25 ||
[Analyze grammar]

tadadbhutākāramahaṃ dṛṣṭvā nagaramuttamam |
viśiṣṭaṃ devanagarādapṛcchaṃ mātaliṃ tataḥ || 26 ||
[Analyze grammar]

idamevaṃvidhaṃ kasmāddevatā nāviśantyuta |
puraṃdarapurāddhīdaṃ viśiṣṭamiti lakṣaye || 27 ||
[Analyze grammar]

mātaliruvāca |
āsīdidaṃ purā pārtha devarājasya naḥ puram |
tato nivātakavacairitaḥ pracyāvitāḥ surāḥ || 28 ||
[Analyze grammar]

tapastaptvā mahattīvraṃ prasādya ca pitāmaham |
idaṃ vṛtaṃ nivāsāya devebhyaścābhayaṃ yudhi || 29 ||
[Analyze grammar]

tataḥ śakreṇa bhagavānsvayambhūrabhicoditaḥ |
vidhattāṃ bhagavānatretyātmano hitakāmyayā || 30 ||
[Analyze grammar]

tata ukto bhagavatā diṣṭamatreti vāsavaḥ |
bhavitāntastvamevaiṣāṃ dehenānyena vṛtrahan || 31 ||
[Analyze grammar]

tata eṣāṃ vadhārthāya śakro'strāṇi dadau tava |
na hi śakyāḥ surairhantuṃ ya ete nihatāstvayā || 32 ||
[Analyze grammar]

kālasya pariṇāmena tatastvamiha bhārata |
eṣāmantakaraḥ prāptastattvayā ca kṛtaṃ tathā || 33 ||
[Analyze grammar]

dānavānāṃ vināśārthaṃ mahāstrāṇāṃ mahadbalam |
grāhitastvaṃ mahendreṇa puruṣendra taduttamam || 34 ||
[Analyze grammar]

arjuna uvāca |
tataḥ praviśya nagaraṃ dānavāṃśca nihatya tān |
punarmātalinā sārdhamagacchaṃ devasadma tat || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 169

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: