Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tasminnagendre vasatāṃ tu teṣāṃ mahātmanāṃ sadvratamāsthitānām |
ratiḥ pramodaśca babhūva teṣāmākāṅkṣatāṃ darśanamarjunasya || 1 ||
[Analyze grammar]

tānvīryayuktānsuviśuddhasattvāṃstejasvinaḥ satyadhṛtipradhānān |
saṃprīyamāṇā bahavo'bhijagmurgandharvasaṃghāśca maharṣayaśca || 2 ||
[Analyze grammar]

taṃ pādapaiḥ puṣpadharairupetaṃ nagottamaṃ prāpya mahārathānām |
manaḥprasādaḥ paramo babhūva yathā divaṃ prāpya marudgaṇānām || 3 ||
[Analyze grammar]

mayūrahaṃsasvananāditāni puṣpopakīrṇāni mahācalasya |
śṛṅgāṇi sānūni ca paśyamānā gireḥ paraṃ harṣamavāpya tasthuḥ || 4 ||
[Analyze grammar]

sākṣātkubereṇa kṛtāśca tasminnagottame saṃvṛtakūlarodhasaḥ |
kādambakāraṇḍavahaṃsajuṣṭāḥ padmākulāḥ puṣkariṇīrapaśyan || 5 ||
[Analyze grammar]

krīḍāpradeśāṃśca samṛddharūpānsucitramālyāvṛtajātaśobhān |
maṇipravekānsumanoharāṃśca yathā bhaveyurdhanadasya rājñaḥ || 6 ||
[Analyze grammar]

anekavarṇaiśca sugandhibhiśca mahādrumaiḥ saṃtatamabhramālibhiḥ |
tapaḥpradhānāḥ satataṃ carantaḥ śṛṅgaṃ gireścintayituṃ na śekuḥ || 7 ||
[Analyze grammar]

svatejasā tasya nagottamasya mahauṣadhīnāṃ ca tathā prabhāvāt |
vibhaktabhāvo na babhūva kaścidaharniśānāṃ puruṣapravīra || 8 ||
[Analyze grammar]

yamāsthitaḥ sthāvarajaṅgamāni vibhāvasurbhāvayate'mitaujāḥ |
tasyodayaṃ cāstamayaṃ ca vīrāstatra sthitāste dadṛśurnṛsiṃhāḥ || 9 ||
[Analyze grammar]

ravestamisrāgamanirgamāṃste tathodayaṃ cāstamayaṃ ca vīrāḥ |
samāvṛtāḥ prekṣya tamonudasya gabhastijālaiḥ pradiśo diśaśca || 10 ||
[Analyze grammar]

svādhyāyavantaḥ satatakriyāśca dharmapradhānāśca śucivratāśca |
satye sthitāstasya mahārathasya satyavratasyāgamanapratīkṣāḥ || 11 ||
[Analyze grammar]

ihaiva harṣo'stu samāgatānāṃ kṣipraṃ kṛtāstreṇa dhanaṃjayena |
iti bruvantaḥ paramāśiṣaste pārthāstapoyogaparā babhūvuḥ || 12 ||
[Analyze grammar]

dṛṣṭvā vicitrāṇi girau vanāni kirīṭinaṃ cintayatāmabhīkṣṇam |
babhūva rātrirdivasaśca teṣāṃ saṃvatsareṇaiva samānarūpaḥ || 13 ||
[Analyze grammar]

yadaiva dhaumyānumate mahātmā kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ |
tadaiva teṣāṃ na babhūva harṣaḥ kuto ratistadgatamānasānām || 14 ||
[Analyze grammar]

bhrāturniyogāttu yudhiṣṭhirasya vanādasau vāraṇamattagāmī |
yatkāmyakātpravrajitaḥ sa jiṣṇustadaiva te śokahatā babhūvuḥ || 15 ||
[Analyze grammar]

tathā tu taṃ cintayatāṃ sitāśvamastrārthinaṃ vāsavamabhyupetam |
māso'tha kṛcchreṇa tadā vyatītastasminnage bhārata bhāratānām || 16 ||
[Analyze grammar]

tataḥ kadāciddharisaṃprayuktaṃ mahendravāhaṃ sahasopayātam |
vidyutprabhaṃ prekṣya mahārathānāṃ harṣo'rjunaṃ cintayatāṃ babhūva || 17 ||
[Analyze grammar]

sa dīpyamānaḥ sahasāntarikṣaṃ prakāśayanmātalisaṃgṛhītaḥ |
babhau maholkeva ghanāntarasthā śikheva cāgnerjvalitā vidhūmā || 18 ||
[Analyze grammar]

tamāsthitaḥ saṃdadṛśe kirīṭī sragvī varāṇyābharaṇāni bibhrat |
dhanaṃjayo vajradharaprabhāvaḥ śriyā jvalanparvatamājagāma || 19 ||
[Analyze grammar]

sa śailamāsādya kirīṭamālī mahendravāhādavaruhya tasmāt |
dhaumyasya pādāvabhivādya pūrvamajātaśatrostadanantaraṃ ca || 20 ||
[Analyze grammar]

vṛkodarasyāpi vavanda pādau mādrīsutābhyāmabhivāditaśca |
sametya kṛṣṇāṃ parisāntvya caināṃ prahvo'bhavadbhrāturupahvare saḥ || 21 ||
[Analyze grammar]

babhūva teṣāṃ paramaḥ praharṣastenāprameyeṇa samāgatānām |
sa cāpi tānprekṣya kirīṭamālī nananda rājānamabhipraśaṃsan || 22 ||
[Analyze grammar]

yamāsthitaḥ sapta jaghāna pūgānditeḥ sutānāṃ namucernihantā |
tamindravāhaṃ samupetya pārthāḥ pradakṣiṇaṃ cakruradīnasattvāḥ || 23 ||
[Analyze grammar]

te mātaleścakruratīva hṛṣṭāḥ satkāramagryaṃ surarājatulyam |
sarvaṃ yathāvacca divaukasastānpapracchurenaṃ kururājaputrāḥ || 24 ||
[Analyze grammar]

tānapyasau mātalirabhyanandatpiteva putrānanuśiṣya cainān |
yayau rathenāpratimaprabheṇa punaḥ sakāśaṃ tridiveśvarasya || 25 ||
[Analyze grammar]

gate tu tasminvaradevavāhe śakrātmajaḥ sarvaripupramāthī |
śakreṇa dattāni dadau mahātmā mahādhanānyuttamarūpavanti |
divākarābhāṇi vibhūṣaṇāni prītaḥ priyāyai sutasomamātre || 26 ||
[Analyze grammar]

tataḥ sa teṣāṃ kurupuṃgavānāṃ teṣāṃ ca sūryāgnisamaprabhāṇām |
viprarṣabhāṇāmupaviśya madhye sarvaṃ yathāvatkathayāṃ babhūva || 27 ||
[Analyze grammar]

evaṃ mayāstrāṇyupaśikṣitāni śakrācca vātācca śivācca sākṣāt |
tathaiva śīlena samādhinā ca prītāḥ surā me sahitāḥ sahendrāḥ || 28 ||
[Analyze grammar]

saṃkṣepato vai sa viśuddhakarmā tebhyaḥ samākhyāya divi praveśam |
mādrīsutābhyāṃ sahitaḥ kirīṭī suṣvāpa tāmāvasatiṃ pratītaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 161

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: