Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
yaḥ kathyate mantravidagryabuddhirauddālakiḥ śvetaketuḥ pṛthivyām |
tasyāśramaṃ paśya narendra puṇyaṃ sadāphalairupapannaṃ mahījaiḥ || 1 ||
[Analyze grammar]

sākṣādatra śvetaketurdadarśa sarasvatīṃ mānuṣadeharūpām |
vetsyāmi vāṇīmiti saṃpravṛttāṃ sarasvatīṃ śvetaketurbabhāṣe || 2 ||
[Analyze grammar]

tasminkāle brahmavidāṃ variṣṭhāvāstāṃ tadā mātulabhāgineyau |
aṣṭāvakraścaiva kahoḍasūnurauddālakiḥ śvetaketuśca rājan || 3 ||
[Analyze grammar]

videharājasya mahīpatestau viprāvubhau mātulabhāgineyau |
praviśya yajñāyatanaṃ vivāde bandiṃ nijagrāhaturaprameyam || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃprabhāvaḥ sa babhūva viprastathāyuktaṃ yo nijagrāha bandim |
aṣṭāvakraḥ kena cāsau babhūva tatsarvaṃ me lomaśa śaṃsa tattvam || 5 ||
[Analyze grammar]

lomaśa uvāca |
uddālakasya niyataḥ śiṣya eko nāmnā kahoḍeti babhūva rājan |
śuśrūṣurācāryavaśānuvartī dīrghaṃ kālaṃ so'dhyayanaṃ cakāra || 6 ||
[Analyze grammar]

taṃ vai viprāḥ paryabhavaṃśca śiṣyāstaṃ ca jñātvā viprakāraṃ guruḥ saḥ |
tasmai prādātsadya eva śrutaṃ ca bhāryāṃ ca vai duhitaraṃ svāṃ sujātām || 7 ||
[Analyze grammar]

tasyā garbhaḥ samabhavadagnikalpaḥ so'dhīyānaṃ pitaramathābhyuvāca |
sarvāṃ rātrimadhyayanaṃ karoṣi nedaṃ pitaḥ samyagivopavartate || 8 ||
[Analyze grammar]

upālabdhaḥ śiṣyamadhye maharṣiḥ sa taṃ kopādudarasthaṃ śaśāpa |
yasmātkukṣau vartamāno bravīṣi tasmādvakro bhavitāsyaṣṭakṛtvaḥ || 9 ||
[Analyze grammar]

sa vai tathā vakra evābhyajāyadaṣṭāvakraḥ prathito vai maharṣiḥ |
tasyāsīdvai mātulaḥ śvetaketuḥ sa tena tulyo vayasā babhūva || 10 ||
[Analyze grammar]

saṃpīḍyamānā tu tadā sujātā vivardhamānena sutena kukṣau |
uvāca bhartāramidaṃ rahogatā prasādya hīnaṃ vasunā dhanārthinī || 11 ||
[Analyze grammar]

kathaṃ kariṣyāmyadhanā maharṣe māsaścāyaṃ daśamo vartate me |
na cāsti te vasu kiṃcitprajātā yenāhametāmāpadaṃ nistareyam || 12 ||
[Analyze grammar]

uktastvevaṃ bhāryayā vai kahoḍo vittasyārthe janakamathābhyagacchat |
sa vai tadā vādavidā nigṛhya nimajjito bandinehāpsu vipraḥ || 13 ||
[Analyze grammar]

uddālakastaṃ tu tadā niśamya sūtena vāde'psu tathā nimajjitam |
uvāca tāṃ tatra tataḥ sujātāmaṣṭāvakre gūhitavyo'yamarthaḥ || 14 ||
[Analyze grammar]

rarakṣa sā cāpyati taṃ sumantraṃ jāto'pyevaṃ na sa śuśrāva vipraḥ |
uddālakaṃ pitṛvaccāpi mene aṣṭāvakro bhrātṛvacchvetaketum || 15 ||
[Analyze grammar]

tato varṣe dvādaśe śvetaketuraṣṭāvakraṃ pituraṅke niṣaṇṇam |
apākarṣadgṛhya pāṇau rudantaṃ nāyaṃ tavāṅkaḥ piturityuktavāṃśca || 16 ||
[Analyze grammar]

yattenoktaṃ duruktaṃ tattadānīṃ hṛdi sthitaṃ tasya suduḥkhamāsīt |
gṛhaṃ gatvā mātaraṃ rodamānaḥ papracchedaṃ kva nu tāto mameti || 17 ||
[Analyze grammar]

tataḥ sujātā paramārtarūpā śāpādbhītā sarvamevācacakṣe |
tadvai tattvaṃ sarvamājñāya māturityabravīcchvetaketuṃ sa vipraḥ || 18 ||
[Analyze grammar]

gacchāva yajñaṃ janakasya rājño bahvāścaryaḥ śrūyate tasya yajñaḥ |
śroṣyāvo'tra brāhmaṇānāṃ vivādamannaṃ cāgryaṃ tatra bhokṣyāvahe ca |
vicakṣaṇatvaṃ ca bhaviṣyate nau śivaśca saumyaśca hi brahmaghoṣaḥ || 19 ||
[Analyze grammar]

tau jagmaturmātulabhāgineyau yajñaṃ samṛddhaṃ janakasya rājñaḥ |
aṣṭāvakraḥ pathi rājñā sametya utsāryamāṇo vākyamidaṃ jagāda || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 132

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: