Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
taṃ dṛṣṭvā ghoravadanaṃ madaṃ devaḥ śatakratuḥ |
āyāntaṃ bhakṣayiṣyantaṃ vyāttānanamivāntakam || 1 ||
[Analyze grammar]

bhayātsaṃstambhitabhujaḥ sṛkkiṇī lelihanmuhuḥ |
tato'bravīddevarājaścyavanaṃ bhayapīḍitaḥ || 2 ||
[Analyze grammar]

somārhāvaśvināvetāvadya prabhṛti bhārgava |
bhaviṣyataḥ satyametadvaco brahmanbravīmi te || 3 ||
[Analyze grammar]

na te mithyā samārambho bhavatveṣa paro vidhiḥ |
jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi || 4 ||
[Analyze grammar]

somārhāvaśvināvetau yathaivādya kṛtau tvayā |
bhūya eva tu te vīryaṃ prakāśediti bhārgava || 5 ||
[Analyze grammar]

sukanyāyāḥ pituścāsya loke kīrtiḥ prathediti |
ato mayaitadvihitaṃ tava vīryaprakāśanam |
tasmātprasādaṃ kuru me bhavatvetadyathecchasi || 6 ||
[Analyze grammar]

evamuktasya śakreṇa cyavanasya mahātmanaḥ |
sa manyurvyagamacchīghraṃ mumoca ca puraṃdaram || 7 ||
[Analyze grammar]

madaṃ ca vyabhajadrājanpāne strīṣu ca vīryavān |
akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ || 8 ||
[Analyze grammar]

tathā madaṃ vinikṣipya śakraṃ saṃtarpya cendunā |
aśvibhyāṃ sahitāndevānyājayitvā ca taṃ nṛpam || 9 ||
[Analyze grammar]

vikhyāpya vīryaṃ sarveṣu lokeṣu vadatāṃ varaḥ |
sukanyayā sahāraṇye vijahārānuraktayā || 10 ||
[Analyze grammar]

tasyaitaddvijasaṃghuṣṭaṃ saro rājanprakāśate |
atra tvaṃ saha sodaryaiḥ pitṝndevāṃśca tarpaya || 11 ||
[Analyze grammar]

etaddṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata |
saindhavāraṇyamāsādya kulyānāṃ kuru darśanam |
puṣkareṣu mahārāja sarveṣu ca jalaṃ spṛśa || 12 ||
[Analyze grammar]

ārcīkaparvataścaiva nivāso vai manīṣiṇām |
sadāphalaḥ sadāsroto marutāṃ sthānamuttamam |
caityāścaite bahuśatāstridaśānāṃ yudhiṣṭhira || 13 ||
[Analyze grammar]

etaccandramasastīrthamṛṣayaḥ paryupāsate |
vaikhānasāśca ṛṣayo vālakhilyāstathaiva ca || 14 ||
[Analyze grammar]

śṛṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca |
sarvāṇyanuparikramya yathākāmamupaspṛśa || 15 ||
[Analyze grammar]

śaṃtanuścātra kaunteya śunakaśca narādhipa |
naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanam || 16 ||
[Analyze grammar]

iha nityaśayā devāḥ pitaraśca maharṣibhiḥ |
ārcīkaparvate tepustānyajasva yudhiṣṭhira || 17 ||
[Analyze grammar]

iha te vai carūnprāśnannṛṣayaśca viśāṃ pate |
yamunā cākṣayasrotāḥ kṛṣṇaśceha taporataḥ || 18 ||
[Analyze grammar]

yamau ca bhīmasenaśca kṛṣṇā cāmitrakarśana |
sarve cātra gamiṣyāmaḥ sukṛśāḥ sutapasvinaḥ || 19 ||
[Analyze grammar]

etatprasravaṇaṃ puṇyamindrasya manujādhipa |
yatra dhātā vidhātā ca varuṇaścordhvamāgatāḥ || 20 ||
[Analyze grammar]

iha te nyavasanrājankṣāntāḥ paramadharmiṇaḥ |
maitrāṇāmṛjubuddhīnāmayaṃ girivaraḥ śubhaḥ || 21 ||
[Analyze grammar]

eṣā sā yamunā rājanrājarṣigaṇasevitā |
nānāyajñacitā rājanpuṇyā pāpabhayāpahā || 22 ||
[Analyze grammar]

atra rājā maheṣvāso māndhātāyajata svayam |
sahadevaśca kaunteya somako dadatāṃ varaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 125

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: