Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
sa tu rājā maheṣvāsaścakravartī mahārathaḥ |
babhūva sarvalokasya manonayananandanaḥ || 1 ||
[Analyze grammar]

sa śuśrāva mahābāhuḥ kapilena mahātmanā |
pitṝṇāṃ nidhanaṃ ghoramaprāptiṃ tridivasya ca || 2 ||
[Analyze grammar]

sa rājyaṃ sacive nyasya hṛdayena vidūyatā |
jagāma himavatpārśvaṃ tapastaptuṃ nareśvaraḥ || 3 ||
[Analyze grammar]

ārirādhayiṣurgaṅgāṃ tapasā dagdhakilbiṣaḥ |
so'paśyata naraśreṣṭha himavantaṃ nagottamam || 4 ||
[Analyze grammar]

śṛṅgairbahuvidhākārairdhātumadbhiralaṃkṛtam |
pavanālambibhirmeghaiḥ pariṣvaktaṃ samantataḥ || 5 ||
[Analyze grammar]

nadīkuñjanitambaiśca sodakairupaśobhitam |
guhākandarasaṃlīnaiḥ siṃhavyāghrairniṣevitam || 6 ||
[Analyze grammar]

śakunaiśca vicitrāṅgaiḥ kūjadbhirvividhā giraḥ |
bhṛṅgarājaistathā haṃsairdātyūhairjalakukkuṭaiḥ || 7 ||
[Analyze grammar]

mayūraiḥ śatapatraiśca kokilairjīvajīvakaiḥ |
cakorairasitāpāṅgaistathā putrapriyairapi || 8 ||
[Analyze grammar]

jalasthāneṣu ramyeṣu padminībhiśca saṃkulam |
sārasānāṃ ca madhurairvyāhṛtaiḥ samalaṃkṛtam || 9 ||
[Analyze grammar]

kiṃnarairapsarobhiśca niṣevitaśilātalam |
diśāgajaviṣāṇāgraiḥ samantādghṛṣṭapādapam || 10 ||
[Analyze grammar]

vidyādharānucaritaṃ nānāratnasamākulam |
viṣolbaṇairbhujaṃgaiśca dīptajihvairniṣevitam || 11 ||
[Analyze grammar]

kvacitkanakasaṃkāśaṃ kvacidrajatasaṃnibham |
kvacidañjanapuñjābhaṃ himavantamupāgamat || 12 ||
[Analyze grammar]

sa tu tatra naraśreṣṭhastapo ghoraṃ samāśritaḥ |
phalamūlāmbubhakṣo'bhūtsahasraṃ parivatsarān || 13 ||
[Analyze grammar]

saṃvatsarasahasre tu gate divye mahānadī |
darśayāmāsa taṃ gaṅgā tadā mūrtimatī svayam || 14 ||
[Analyze grammar]

gaṅgovāca |
kimicchasi mahārāja mattaḥ kiṃ ca dadāni te |
tadbravīhi naraśreṣṭha kariṣyāmi vacastava || 15 ||
[Analyze grammar]

lomaśa uvāca |
evamuktaḥ pratyuvāca rājā haimavatīṃ tadā |
pitāmahā me varade kapilena mahānadi |
anveṣamāṇāsturagaṃ nītā vaivasvatakṣayam || 16 ||
[Analyze grammar]

ṣaṣṭistāni sahasrāṇi sāgarāṇāṃ mahātmanām |
kāpilaṃ teja āsādya kṣaṇena nidhanaṃ gatāḥ || 17 ||
[Analyze grammar]

teṣāmevaṃ vinaṣṭānāṃ svarge vāso na vidyate |
yāvattāni śarīrāṇi tvaṃ jalairnābhiṣiñcasi || 18 ||
[Analyze grammar]

svargaṃ naya mahābhāge matpitṝnsagarātmajān |
teṣāmarthe'bhiyācāmi tvāmahaṃ vai mahānadi || 19 ||
[Analyze grammar]

etacchrutvā vaco rājño gaṅgā lokanamaskṛtā |
bhagīrathamidaṃ vākyaṃ suprītā samabhāṣata || 20 ||
[Analyze grammar]

kariṣyāmi mahārāja vacaste nātra saṃśayaḥ |
vegaṃ tu mama durdhāryaṃ patantyā gaganāccyutam || 21 ||
[Analyze grammar]

na śaktastriṣu lokeṣu kaściddhārayituṃ nṛpa |
anyatra vibudhaśreṣṭhānnīlakaṇṭhānmaheśvarāt || 22 ||
[Analyze grammar]

taṃ toṣaya mahābāho tapasā varadaṃ haram |
sa tu māṃ pracyutāṃ devaḥ śirasā dhārayiṣyati |
kariṣyati ca te kāmaṃ pitṝṇāṃ hitakāmyayā || 23 ||
[Analyze grammar]

etacchrutvā vaco rājanmahārājo bhagīrathaḥ |
kailāsaṃ parvataṃ gatvā toṣayāmāsa śaṃkaram || 24 ||
[Analyze grammar]

tatastena samāgamya kālayogena kenacit |
agṛhṇācca varaṃ tasmādgaṅgāyā dhāraṇaṃ nṛpa |
svargavāsaṃ samuddiśya pitṝṇāṃ sa narottamaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 107

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: