Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
bhagīrathavacaḥ śrutvā priyārthaṃ ca divaukasām |
evamastviti rājānaṃ bhagavānpratyabhāṣata || 1 ||
[Analyze grammar]

dhārayiṣye mahābāho gaganātpracyutāṃ śivām |
divyāṃ devanadīṃ puṇyāṃ tvatkṛte nṛpasattama || 2 ||
[Analyze grammar]

evamuktvā mahābāho himavantamupāgamat |
saṃvṛtaḥ pārṣadairghorairnānāpraharaṇodyataiḥ || 3 ||
[Analyze grammar]

tataḥ sthitvā naraśreṣṭhaṃ bhagīrathamuvāca ha |
prayācasva mahābāho śailarājasutāṃ nadīm |
patamānāṃ saricchreṣṭhāṃ dhārayiṣye triviṣṭapāt || 4 ||
[Analyze grammar]

etacchrutvā vaco rājā śarveṇa samudāhṛtam |
prayataḥ praṇato bhūtvā gaṅgāṃ samanucintayat || 5 ||
[Analyze grammar]

tataḥ puṇyajalā ramyā rājñā samanucintitā |
īśānaṃ ca sthitaṃ dṛṣṭvā gaganātsahasā cyutā || 6 ||
[Analyze grammar]

tāṃ pracyutāṃ tato dṛṣṭvā devāḥ sārdhaṃ maharṣibhiḥ |
gandharvoragarakṣāṃsi samājagmurdidṛkṣayā || 7 ||
[Analyze grammar]

tataḥ papāta gaganādgaṅgā himavataḥ sutā |
samudbhrāntamahāvartā mīnagrāhasamākulā || 8 ||
[Analyze grammar]

tāṃ dadhāra haro rājangaṅgāṃ gaganamekhalām |
lalāṭadeśe patitāṃ mālāṃ muktāmayīmiva || 9 ||
[Analyze grammar]

sā babhūva visarpantī tridhā rājansamudragā |
phenapuñjākulajalā haṃsānāmiva paṅktayaḥ || 10 ||
[Analyze grammar]

kvacidābhogakuṭilā praskhalantī kvacitkvacit |
svaphenapaṭasaṃvītā matteva pramadāvrajat |
kvacitsā toyaninadairnadantī nādamuttamam || 11 ||
[Analyze grammar]

evaṃ prakārānsubahūnkurvantī gaganāccyutā |
pṛthivītalamāsādya bhagīrathamathābravīt || 12 ||
[Analyze grammar]

darśayasva mahārāja mārgaṃ kena vrajāmyaham |
tvadarthamavatīrṇāsmi pṛthivīṃ pṛthivīpate || 13 ||
[Analyze grammar]

etacchrutvā vaco rājā prātiṣṭhata bhagīrathaḥ |
yatra tāni śarīrāṇi sāgarāṇāṃ mahātmanām |
pāvanārthaṃ naraśreṣṭha puṇyena salilena ha || 14 ||
[Analyze grammar]

gaṅgāyā dhāraṇaṃ kṛtvā haro lokanamaskṛtaḥ |
kailāsaṃ parvataśreṣṭhaṃ jagāma tridaśaiḥ saha || 15 ||
[Analyze grammar]

samudraṃ ca samāsādya gaṅgayā sahito nṛpaḥ |
pūrayāmāsa vegena samudraṃ varuṇālayam || 16 ||
[Analyze grammar]

duhitṛtve ca nṛpatirgaṅgāṃ samanukalpayat |
pitṝṇāṃ codakaṃ tatra dadau pūrṇamanorathaḥ || 17 ||
[Analyze grammar]

etatte sarvamākhyātaṃ gaṅgā tripathagā yathā |
pūraṇārthaṃ samudrasya pṛthivīmavatāritā || 18 ||
[Analyze grammar]

samudraśca yathā pītaḥ kāraṇārthe mahātmanā |
vātāpiśca yathā nītaḥ kṣayaṃ sa brahmahā prabho |
agastyena mahārāja yanmāṃ tvaṃ paripṛcchasi || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 108

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: