Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

devā ūcuḥ |
itaḥ pradānādvartante prajāḥ sarvāścaturvidhāḥ |
tā bhāvitā bhāvayanti havyakavyairdivaukasaḥ || 1 ||
[Analyze grammar]

lokā hyevaṃ vartayanti anyonyaṃ samupāśritāḥ |
tvatprasādānnirudvignāstvayaiva parirakṣitāḥ || 2 ||
[Analyze grammar]

idaṃ ca samanuprāptaṃ lokānāṃ bhayamuttamam |
na ca jānīma keneme rātrau vadhyanti brāhmaṇāḥ || 3 ||
[Analyze grammar]

kṣīṇeṣu ca brāhmaṇeṣu pṛthivī kṣayameṣyati |
tataḥ pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayameṣyati || 4 ||
[Analyze grammar]

tvatprasādānmahābāho lokāḥ sarve jagatpate |
vināśaṃ nādhigaccheyustvayā vai parirakṣitāḥ || 5 ||
[Analyze grammar]

viṣṇuruvāca |
viditaṃ me surāḥ sarvaṃ prajānāṃ kṣayakāraṇam |
bhavatāṃ cāpi vakṣyāmi śṛṇudhvaṃ vigatajvarāḥ || 6 ||
[Analyze grammar]

kāleya iti vikhyāto gaṇaḥ paramadāruṇaḥ |
taiśca vṛtraṃ samāśritya jagatsarvaṃ prabādhitam || 7 ||
[Analyze grammar]

te vṛtraṃ nihataṃ dṛṣṭvā sahasrākṣeṇa dhīmatā |
jīvitaṃ parirakṣantaḥ praviṣṭā varuṇālayam || 8 ||
[Analyze grammar]

te praviśyodadhiṃ ghoraṃ nakragrāhasamākulam |
utsādanārthaṃ lokānāṃ rātrau ghnanti munīniha || 9 ||
[Analyze grammar]

na tu śakyāḥ kṣayaṃ netuṃ samudrāśrayagā hi te |
samudrasya kṣaye buddhirbhavadbhiḥ saṃpradhāryatām |
agastyena vinā ko hi śakto'nyo'rṇavaśoṣaṇe || 10 ||
[Analyze grammar]

etacchrutvā vaco devā viṣṇunā samudāhṛtam |
parameṣṭhinamājñāpya agastyasyāśramaṃ yayuḥ || 11 ||
[Analyze grammar]

tatrāpaśyanmahātmānaṃ vāruṇiṃ dīptatejasam |
upāsyamānamṛṣibhirdevairiva pitāmaham || 12 ||
[Analyze grammar]

te'bhigamya mahātmānaṃ maitrāvaruṇimacyutam |
āśramasthaṃ taporāśiṃ karmabhiḥ svairabhiṣṭuvan || 13 ||
[Analyze grammar]

devā ūcuḥ |
nahuṣeṇābhitaptānāṃ tvaṃ lokānāṃ gatiḥ purā |
bhraṃśitaśca suraiśvaryāllokārthaṃ lokakaṇṭakaḥ || 14 ||
[Analyze grammar]

krodhātpravṛddhaḥ sahasā bhāskarasya nagottamaḥ |
vacastavānatikrāmanvindhyaḥ śailo na vardhate || 15 ||
[Analyze grammar]

tamasā cāvṛte loke mṛtyunābhyarditāḥ prajāḥ |
tvāmeva nāthamāsādya nirvṛtiṃ paramāṃ gatāḥ || 16 ||
[Analyze grammar]

asmākaṃ bhayabhītānāṃ nityaśo bhagavāngatiḥ |
tatastvārtāḥ prayācāmastvāṃ varaṃ varado hyasi || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 101

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: