Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tānsarvānutsukāndṛṣṭvā pāṇḍavāndīnacetasaḥ |
āśvāsayaṃstadā dhaumyo bṛhaspatisamo'bravīt || 1 ||
[Analyze grammar]

brāhmaṇānumatānpuṇyānāśramānbharatarṣabha |
diśastīrthāni śailāṃśca śṛṇu me gadato nṛpa || 2 ||
[Analyze grammar]

pūrvaṃ prācīṃ diśaṃ rājanrājarṣigaṇasevitām |
ramyāṃ te kīrtayiṣyāmi yudhiṣṭhira yathāsmṛti || 3 ||
[Analyze grammar]

tasyāṃ devarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata |
yatra tīrthāni devānāṃ supuṇyāni pṛthakpṛthak || 4 ||
[Analyze grammar]

yatra sā gomatī puṇyā ramyā devarṣisevitā |
yajñabhūmiśca devānāṃ śāmitraṃ ca vivasvataḥ || 5 ||
[Analyze grammar]

tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ |
śivaṃ brahmasaro yatra sevitaṃ tridaśarṣibhiḥ || 6 ||
[Analyze grammar]

yadarthaṃ puruṣavyāghra kīrtayanti purātanāḥ |
eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajet || 7 ||
[Analyze grammar]

mahānadī ca tatraiva tathā gayaśiro'nagha |
yatrāsau kīrtyate viprairakṣayyakaraṇo vaṭaḥ |
yatra dattaṃ pitṛbhyo'nnamakṣayyaṃ bhavati prabho || 8 ||
[Analyze grammar]

sā ca puṇyajalā yatra phalgunāmā mahānadī |
bahumūlaphalā cāpi kauśikī bharatarṣabha |
viśvāmitro'bhyagādyatra brāhmaṇatvaṃ tapodhanaḥ || 9 ||
[Analyze grammar]

gaṅgā yatra nadī puṇyā yasyāstīre bhagīrathaḥ |
ayajattāta bahubhiḥ kratubhirbhūridakṣiṇaiḥ || 10 ||
[Analyze grammar]

pāñcāleṣu ca kauravya kathayantyutpalāvatam |
viśvāmitro'yajadyatra śakreṇa saha kauśikaḥ |
yatrānuvaṃśaṃ bhagavāñjāmadagnyastathā jagau || 11 ||
[Analyze grammar]

viśvāmitrasya tāṃ dṛṣṭvā vibhūtimatimānuṣīm |
kanyakubje'pibatsomamindreṇa saha kauśikaḥ |
tataḥ kṣatrādapākrāmadbrāhmaṇo'smīti cābravīt || 12 ||
[Analyze grammar]

pavitramṛṣibhirjuṣṭaṃ puṇyaṃ pāvanamuttamam |
gaṅgāyamunayorvīra saṃgamaṃ lokaviśrutam || 13 ||
[Analyze grammar]

yatrāyajata bhūtātmā pūrvameva pitāmahaḥ |
prayāgamiti vikhyātaṃ tasmādbharatasattama || 14 ||
[Analyze grammar]

agastyasya ca rājendra tatrāśramavaro mahān |
hiraṇyabinduḥ kathito girau kālaṃjare nṛpa || 15 ||
[Analyze grammar]

atyanyānparvatānrājanpuṇyo girivaraḥ śivaḥ |
mahendro nāma kauravya bhārgavasya mahātmanaḥ || 16 ||
[Analyze grammar]

ayajadyatra kaunteya pūrvameva pitāmahaḥ |
yatra bhāgīrathī puṇyā sadasyāsīdyudhiṣṭhira || 17 ||
[Analyze grammar]

yatrāsau brahmaśāleti puṇyā khyātā viśāṃ pate |
dhūtapāpmabhirākīrṇā puṇyaṃ tasyāśca darśanam || 18 ||
[Analyze grammar]

pavitro maṅgalīyaśca khyāto loke sanātanaḥ |
kedāraśca mataṅgasya mahānāśrama uttamaḥ || 19 ||
[Analyze grammar]

kuṇḍodaḥ parvato ramyo bahumūlaphalodakaḥ |
naiṣadhastṛṣito yatra jalaṃ śarma ca labdhavān || 20 ||
[Analyze grammar]

yatra devavanaṃ ramyaṃ tāpasairupaśobhitam |
bāhudā ca nadī yatra nandā ca girimūrdhani || 21 ||
[Analyze grammar]

tīrthāni saritaḥ śailāḥ puṇyānyāyatanāni ca |
prācyāṃ diśi mahārāja kīrtitāni mayā tava || 22 ||
[Analyze grammar]

tisṛṣvanyāsu puṇyāni dikṣu tīrthāni me śṛṇu |
saritaḥ parvatāṃścaiva puṇyānyāyatanāni ca || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 85

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: