Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ |
yānto dadṛśurāyāntaṃ dvāparaṃ kalinā saha || 1 ||
[Analyze grammar]

athābravītkaliṃ śakraḥ saṃprekṣya balavṛtrahā |
dvāpareṇa sahāyena kale brūhi kva yāsyasi || 2 ||
[Analyze grammar]

tato'bravītkaliḥ śakraṃ damayantyāḥ svayaṃvaram |
gatvāhaṃ varayiṣye tāṃ mano hi mama tadgatam || 3 ||
[Analyze grammar]

tamabravītprahasyendro nirvṛttaḥ sa svayaṃvaraḥ |
vṛtastayā nalo rājā patirasmatsamīpataḥ || 4 ||
[Analyze grammar]

evamuktastu śakreṇa kaliḥ kopasamanvitaḥ |
devānāmantrya tānsarvānuvācedaṃ vacastadā || 5 ||
[Analyze grammar]

devānāṃ mānuṣaṃ madhye yatsā patimavindata |
nanu tasyā bhavennyāyyaṃ vipulaṃ daṇḍadhāraṇam || 6 ||
[Analyze grammar]

evamukte tu kalinā pratyūcuste divaukasaḥ |
asmābhiḥ samanujñāto damayantyā nalo vṛtaḥ || 7 ||
[Analyze grammar]

kaśca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam |
yo veda dharmānakhilānyathāvaccaritavrataḥ || 8 ||
[Analyze grammar]

yasminsatyaṃ dhṛtirdānaṃ tapaḥ śaucaṃ damaḥ śamaḥ |
dhruvāṇi puruṣavyāghre lokapālasame nṛpe || 9 ||
[Analyze grammar]

ātmānaṃ sa śapenmūḍho hanyāccātmānamātmanā |
evaṃguṇaṃ nalaṃ yo vai kāmayecchapituṃ kale || 10 ||
[Analyze grammar]

kṛcchre sa narake majjedagādhe vipule'plave |
evamuktvā kaliṃ devā dvāparaṃ ca divaṃ yayuḥ || 11 ||
[Analyze grammar]

tato gateṣu deveṣu kalirdvāparamabravīt |
saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara || 12 ||
[Analyze grammar]

bhraṃśayiṣyāmi taṃ rājyānna bhaimyā saha raṃsyate |
tvamapyakṣānsamāviśya kartuṃ sāhāyyamarhasi || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 55

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: