Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bṛhadaśva uvāca |
evaṃ sa samayaṃ kṛtvā dvāpareṇa kaliḥ saha |
ājagāma tatastatra yatra rājā sa naiṣadhaḥ || 1 ||
[Analyze grammar]

sa nityamantaraprekṣī niṣadheṣvavasacciram |
athāsya dvādaśe varṣe dadarśa kalirantaram || 2 ||
[Analyze grammar]

kṛtvā mūtramupaspṛśya saṃdhyāmāste sma naiṣadhaḥ |
akṛtvā pādayoḥ śaucaṃ tatrainaṃ kalirāviśat || 3 ||
[Analyze grammar]

sa samāviśya tu nalaṃ samīpaṃ puṣkarasya ha |
gatvā puṣkaramāhedamehi dīvya nalena vai || 4 ||
[Analyze grammar]

akṣadyūte nalaṃ jetā bhavānhi sahito mayā |
niṣadhānpratipadyasva jitvā rājannalaṃ nṛpam || 5 ||
[Analyze grammar]

evamuktastu kalinā puṣkaro nalamabhyayāt |
kaliścaiva vṛṣo bhūtvā gavāṃ puṣkaramabhyayāt || 6 ||
[Analyze grammar]

āsādya tu nalaṃ vīraṃ puṣkaraḥ paravīrahā |
dīvyāvetyabravīdbhrātā vṛṣeṇeti muhurmuhuḥ || 7 ||
[Analyze grammar]

na cakṣame tato rājā samāhvānaṃ mahāmanāḥ |
vaidarbhyāḥ prekṣamāṇāyāḥ paṇakālamamanyata || 8 ||
[Analyze grammar]

hiraṇyasya suvarṇasya yānayugyasya vāsasām |
āviṣṭaḥ kalinā dyūte jīyate sma nalastadā || 9 ||
[Analyze grammar]

tamakṣamadasaṃmattaṃ suhṛdāṃ na tu kaścana |
nivāraṇe'bhavacchakto dīvyamānamacetasam || 10 ||
[Analyze grammar]

tataḥ paurajanaḥ sarvo mantribhiḥ saha bhārata |
rājānaṃ draṣṭumāgacchannivārayitumāturam || 11 ||
[Analyze grammar]

tataḥ sūta upāgamya damayantyai nyavedayat |
eṣa paurajanaḥ sarvo dvāri tiṣṭhati kāryavān || 12 ||
[Analyze grammar]

nivedyatāṃ naiṣadhāya sarvāḥ prakṛtayaḥ sthitāḥ |
amṛṣyamāṇā vyasanaṃ rājño dharmārthadarśinaḥ || 13 ||
[Analyze grammar]

tataḥ sā bāṣpakalayā vācā duḥkhena karśitā |
uvāca naiṣadhaṃ bhaimī śokopahatacetanā || 14 ||
[Analyze grammar]

rājanpaurajano dvāri tvāṃ didṛkṣuravasthitaḥ |
mantribhiḥ sahitaḥ sarvai rājabhaktipuraskṛtaḥ |
taṃ draṣṭumarhasītyevaṃ punaḥ punarabhāṣata || 15 ||
[Analyze grammar]

tāṃ tathā rucirāpāṅgīṃ vilapantīṃ sumadhyamām |
āviṣṭaḥ kalinā rājā nābhyabhāṣata kiṃcana || 16 ||
[Analyze grammar]

tataste mantriṇaḥ sarve te caiva puravāsinaḥ |
nāyamastīti duḥkhārtā vrīḍitā jagmurālayān || 17 ||
[Analyze grammar]

tathā tadabhavaddyūtaṃ puṣkarasya nalasya ca |
yudhiṣṭhira bahūnmāsānpuṇyaślokastvajīyata || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 56

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: