Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
atyadbhutamidaṃ karma pārthasyāmitatejasaḥ |
dhṛtarāṣṭro mahātejāḥ śrutvā vipra kimabravīt || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śakralokagataṃ pārthaṃ śrutvā rājāmbikāsutaḥ |
dvaipāyanādṛṣiśreṣṭhātsaṃjayaṃ vākyamabravīt || 2 ||
[Analyze grammar]

śrutaṃ me sūta kārtsnyena karma pārthasya dhīmataḥ |
kaccittavāpi viditaṃ yathātathyena sārathe || 3 ||
[Analyze grammar]

pramatto grāmyadharmeṣu mandātmā pāpaniścayaḥ |
mama putraḥ sudurbuddhiḥ pṛthivīṃ ghātayiṣyati || 4 ||
[Analyze grammar]

yasya nityamṛtā vācaḥ svaireṣvapi mahātmanaḥ |
trailokyamapi tasya syādyoddhā yasya dhanaṃjayaḥ || 5 ||
[Analyze grammar]

asyataḥ karṇinārācāṃstīkṣṇāgrāṃśca śilāśitān |
ko'rjunasyāgratastiṣṭhedapi mṛtyurjarātigaḥ || 6 ||
[Analyze grammar]

mama putrā durātmānaḥ sarve mṛtyuvaśaṃ gatāḥ |
yeṣāṃ yuddhaṃ durādharṣaiḥ pāṇḍavaiḥ pratyupasthitam || 7 ||
[Analyze grammar]

tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ |
aniśaṃ cintayāno'pi ya enamudiyādrathī || 8 ||
[Analyze grammar]

droṇakarṇau pratīyātāṃ yadi bhīṣmo'pi vā raṇe |
mahānsyātsaṃśayo loke na tu paśyāmi no jayam || 9 ||
[Analyze grammar]

ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ |
amarṣī balavānpārthaḥ saṃrambhī dṛḍhavikramaḥ || 10 ||
[Analyze grammar]

bhavetsutumulaṃ yuddhaṃ sarvaśo'pyaparājitam |
sarve hyastravidaḥ śūrāḥ sarve prāptā mahadyaśaḥ || 11 ||
[Analyze grammar]

api sarveśvaratvaṃ hi na vāñcheranparājitāḥ |
vadhe nūnaṃ bhavecchāntisteṣāṃ vā phalgunasya vā || 12 ||
[Analyze grammar]

na tu hantārjunasyāsti jetā vāsya na vidyate |
manyustasya kathaṃ śāmyenmandānprati samutthitaḥ || 13 ||
[Analyze grammar]

tridaśeśasamo vīraḥ khāṇḍave'gnimatarpayat |
jigāya pārthivānsarvānrājasūye mahākratau || 14 ||
[Analyze grammar]

śeṣaṃ kuryādgirervajraṃ nipatanmūrdhni saṃjaya |
na tu kuryuḥ śarāḥ śeṣamastāstāta kirīṭinā || 15 ||
[Analyze grammar]

yathā hi kiraṇā bhānostapantīha carācaram |
tathā pārthabhujotsṛṣṭāḥ śarāstapsyanti me sutān || 16 ||
[Analyze grammar]

api vā rathaghoṣeṇa bhayārtā savyasācinaḥ |
pratibhāti vidīrṇeva sarvato bhāratī camūḥ || 17 ||
[Analyze grammar]

yadudvapanpravapaṃścaiva bāṇānsthātātatāyī samare kirīṭī |
sṛṣṭo'ntakaḥ sarvaharo vidhātrā bhavedyathā tadvadapāraṇīyaḥ || 18 ||
[Analyze grammar]

saṃjaya uvāca |
yadetatkathitaṃ rājaṃstvayā duryodhanaṃ prati |
sarvametadyathāttha tvaṃ naitanmithyā mahīpate || 19 ||
[Analyze grammar]

manyunā hi samāviṣṭāḥ pāṇḍavāste'mitaujasaḥ |
dṛṣṭvā kṛṣṇāṃ sabhāṃ nītāṃ dharmapatnīṃ yaśasvinīm || 20 ||
[Analyze grammar]

duḥśāsanasya tā vācaḥ śrutvā te dāruṇodayāḥ |
karṇasya ca mahārāja na svapsyantīti me matiḥ || 21 ||
[Analyze grammar]

śrutaṃ hi te mahārāja yathā pārthena saṃyuge |
ekādaśatanuḥ sthāṇurdhanuṣā paritoṣitaḥ || 22 ||
[Analyze grammar]

kairātaṃ veṣamāsthāya yodhayāmāsa phalgunam |
jijñāsuḥ sarvadeveśaḥ kapardī bhagavānsvayam || 23 ||
[Analyze grammar]

tatrainaṃ lokapālāste darśayāmāsurarjunam |
astrahetoḥ parākrāntaṃ tapasā kauravarṣabham || 24 ||
[Analyze grammar]

naitadutsahate'nyo hi labdhumanyatra phalgunāt |
sākṣāddarśanameteṣāmīśvarāṇāṃ naro bhuvi || 25 ||
[Analyze grammar]

maheśvareṇa yo rājanna jīrṇo grastamūrtimān |
kastamutsahate vīraṃ yuddhe jarayituṃ pumān || 26 ||
[Analyze grammar]

āsāditamidaṃ ghoraṃ tumulaṃ lomaharṣaṇam |
draupadīṃ parikarṣadbhiḥ kopayadbhiśca pāṇḍavān || 27 ||
[Analyze grammar]

yatra visphuramāṇoṣṭho bhīmaḥ prāha vaco mahat |
dṛṣṭvā duryodhanenorū draupadyā darśitāvubhau || 28 ||
[Analyze grammar]

ūrū bhetsyāmi te pāpa gadayā vajrakalpayā |
trayodaśānāṃ varṣāṇāmante durdyūtadevinaḥ || 29 ||
[Analyze grammar]

sarve praharatāṃ śreṣṭhāḥ sarve cāmitatejasaḥ |
sarve sarvāstravidvāṃso devairapi sudurjayāḥ || 30 ||
[Analyze grammar]

manye manyusamuddhūtāḥ putrāṇāṃ tava saṃyuge |
antaṃ pārthāḥ kariṣyanti vīryāmarṣasamanvitāḥ || 31 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
kiṃ kṛtaṃ sūta karṇena vadatā paruṣaṃ vacaḥ |
paryāptaṃ vairametāvadyatkṛṣṇā sā sabhāṃ gatā || 32 ||
[Analyze grammar]

apīdānīṃ mama sutāstiṣṭheranmandacetasaḥ |
yeṣāṃ bhrātā gururjyeṣṭho vinaye nāvatiṣṭhate || 33 ||
[Analyze grammar]

mamāpi vacanaṃ sūta na śuśrūṣati mandabhāk |
dṛṣṭvā māṃ cakṣuṣā hīnaṃ nirviceṣṭamacetanam || 34 ||
[Analyze grammar]

ye cāsya sacivā mandāḥ karṇasaubalakādayaḥ |
te'pyasya bhūyaso doṣānvardhayanti vicetasaḥ || 35 ||
[Analyze grammar]

svairamuktā api śarāḥ pārthenāmitatejasā |
nirdaheyurmama sutānkiṃ punarmanyuneritāḥ || 36 ||
[Analyze grammar]

pārthabāhubalotsṛṣṭā mahācāpaviniḥsṛtāḥ |
divyāstramantramuditāḥ sādayeyuḥ surānapi || 37 ||
[Analyze grammar]

yasya mantrī ca goptā ca suhṛccaiva janārdanaḥ |
haristrailokyanāthaḥ sa kiṃ nu tasya na nirjitam || 38 ||
[Analyze grammar]

idaṃ ca sumahaccitramarjunasyeha saṃjaya |
mahādevena bāhubhyāṃ yatsameta iti śrutiḥ || 39 ||
[Analyze grammar]

pratyakṣaṃ sarvalokasya khāṇḍave yatkṛtaṃ purā |
phalgunena sahāyārthe vahnerdāmodareṇa ca || 40 ||
[Analyze grammar]

sarvathā nāsti me putraḥ sāmātyaḥ sahabāndhavaḥ |
kruddhe pārthe ca bhīme ca vāsudeve ca sātvate || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 46

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: