Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
evamuktastu kaunteya sūtaputrastadā mṛdhe |
pradyumnamabravīcchlakṣṇaṃ madhuraṃ vākyamañjasā || 1 ||
[Analyze grammar]

na me bhayaṃ raukmiṇeya saṃgrāme yacchato hayān |
yuddhajñaścāsmi vṛṣṇīnāṃ nātra kiṃcidato'nyathā || 2 ||
[Analyze grammar]

āyuṣmannupadeśastu sārathye vartatāṃ smṛtaḥ |
sarvārtheṣu rathī rakṣyastvaṃ cāpi bhṛśapīḍitaḥ || 3 ||
[Analyze grammar]

tvaṃ hi śālvaprayuktena patriṇābhihato bhṛśam |
kaśmalābhihato vīra tato'hamapayātavān || 4 ||
[Analyze grammar]

sa tvaṃ sātvatamukhyādya labdhasaṃjño yadṛcchayā |
paśya me hayasaṃyāne śikṣāṃ keśavanandana || 5 ||
[Analyze grammar]

dārukeṇāhamutpanno yathāvaccaiva śikṣitaḥ |
vītabhīḥ praviśāmyetāṃ śālvasya mahatīṃ camūm || 6 ||
[Analyze grammar]

evamuktvā tato vīra hayānsaṃcodya saṃgare |
raśmibhiśca samudyamya javenābhyapatattadā || 7 ||
[Analyze grammar]

maṇḍalāni vicitrāṇi yamakānītarāṇi ca |
savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ || 8 ||
[Analyze grammar]

pratodenāhatā rājanraśmibhiśca samudyatāḥ |
utpatanta ivākāśaṃ vibabhuste hayottamāḥ || 9 ||
[Analyze grammar]

te hastalāghavopetaṃ vijñāya nṛpa dārukim |
dahyamānā iva tadā paspṛśuścaraṇairmahīm || 10 ||
[Analyze grammar]

so'pasavyāṃ camūṃ tasya śālvasya bharatarṣabha |
cakāra nātiyatnena tadadbhutamivābhavat || 11 ||
[Analyze grammar]

amṛṣyamāṇo'pasavyaṃ pradyumnena sa saubharāṭ |
yantāramasya sahasā tribhirbāṇaiḥ samarpayat || 12 ||
[Analyze grammar]

dārukasya sutastaṃ tu bāṇavegamacintayan |
bhūya eva mahābāho prayayau hayasaṃmataḥ || 13 ||
[Analyze grammar]

tato bāṇānbahuvidhānpunareva sa saubharāṭ |
mumoca tanaye vīre mama rukmiṇinandane || 14 ||
[Analyze grammar]

tānaprāptāñśitairbāṇaiściccheda paravīrahā |
raukmiṇeyaḥ smitaṃ kṛtvā darśayanhastalāghavam || 15 ||
[Analyze grammar]

chinnāndṛṣṭvā tu tānbāṇānpradyumnena sa saubharāṭ |
āsurīṃ dāruṇīṃ māyāmāsthāya vyasṛjaccharān || 16 ||
[Analyze grammar]

prayujyamānamājñāya daiteyāstraṃ mahābalaḥ |
brahmāstreṇāntarā chittvā mumocānyānpatatriṇaḥ || 17 ||
[Analyze grammar]

te tadastraṃ vidhūyāśu vivyadhū rudhirāśanāḥ |
śirasyurasi vaktre ca sa mumoha papāta ca || 18 ||
[Analyze grammar]

tasminnipatite kṣudre śālve bāṇaprapīḍite |
raukmiṇeyo'paraṃ bāṇaṃ saṃdadhe śatrunāśanam || 19 ||
[Analyze grammar]

tamarcitaṃ sarvadāśārhapūgairāśīrbhirarkajvalanaprakāśam |
dṛṣṭvā śaraṃ jyāmabhinīyamānaṃ babhūva hāhākṛtamantarikṣam || 20 ||
[Analyze grammar]

tato devagaṇāḥ sarve sendrāḥ saha dhaneśvarāḥ |
nāradaṃ preṣayāmāsuḥ śvasanaṃ ca mahābalam || 21 ||
[Analyze grammar]

tau raukmiṇeyamāgamya vaco'brūtāṃ divaukasām |
naiṣa vadhyastvayā vīra śālvarājaḥ kathaṃcana || 22 ||
[Analyze grammar]

saṃharasva punarbāṇamavadhyo'yaṃ tvayā raṇe |
etasya hi śarasyājau nāvadhyo'sti pumānkvacit || 23 ||
[Analyze grammar]

mṛtyurasya mahābāho raṇe devakinandanaḥ |
kṛṣṇaḥ saṃkalpito dhātrā tanna mithyā bhavediti || 24 ||
[Analyze grammar]

tataḥ paramasaṃhṛṣṭaḥ pradyumnaḥ śaramuttamam |
saṃjahāra dhanuḥśreṣṭhāttūṇe caiva nyaveśayat || 25 ||
[Analyze grammar]

tata utthāya rājendra śālvaḥ paramadurmanāḥ |
vyapāyātsabalastūrṇaṃ pradyumnaśarapīḍitaḥ || 26 ||
[Analyze grammar]

sa dvārakāṃ parityajya krūro vṛṣṇibhirarditaḥ |
saubhamāsthāya rājendra divamācakrame tadā || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 20

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: