Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
nedaṃ kṛcchramanuprāpto bhavānsyādvasudhādhipa |
yadyahaṃ dvārakāyāṃ syāṃ rājansaṃnihitaḥ purā || 1 ||
[Analyze grammar]

āgaccheyamahaṃ dyūtamanāhūto'pi kauravaiḥ |
āmbikeyena durdharṣa rājñā duryodhanena ca || 2 ||
[Analyze grammar]

vārayeyamahaṃ dyūtaṃ bahūndoṣānpradarśayan |
bhīṣmadroṇau samānāyya kṛpaṃ bāhlīkameva ca || 3 ||
[Analyze grammar]

vaicitravīryaṃ rājānamalaṃ dyūtena kaurava |
putrāṇāṃ tava rājendra tvannimittamiti prabho || 4 ||
[Analyze grammar]

tatra vakṣyāmyahaṃ doṣānyairbhavānavaropitaḥ |
vīrasenasuto yaiśca rājyātprabhraṃśitaḥ purā || 5 ||
[Analyze grammar]

abhakṣitavināśaṃ ca devanena viśāṃ pate |
sātatyaṃ ca prasaṅgasya varṇayeyaṃ yathātatham || 6 ||
[Analyze grammar]

striyo'kṣā mṛgayā pānametatkāmasamutthitam |
vyasanaṃ catuṣṭayaṃ proktaṃ yai rājanbhraśyate śriyaḥ || 7 ||
[Analyze grammar]

tatra sarvatra vaktavyaṃ manyante śāstrakovidāḥ |
viśeṣataśca vaktavyaṃ dyūte paśyanti tadvidaḥ || 8 ||
[Analyze grammar]

ekāhnā dravyanāśo'tra dhruvaṃ vyasanameva ca |
abhuktanāśaścārthānāṃ vākpāruṣyaṃ ca kevalam || 9 ||
[Analyze grammar]

etaccānyacca kauravya prasaṅgi kaṭukodayam |
dyūte brūyāṃ mahābāho samāsādyāmbikāsutam || 10 ||
[Analyze grammar]

evamukto yadi mayā gṛhṇīyādvacanaṃ mama |
anāmayaṃ syāddharmasya kurūṇāṃ kurunandana || 11 ||
[Analyze grammar]

na cetsa mama rājendra gṛhṇīyānmadhuraṃ vacaḥ |
pathyaṃ ca bharataśreṣṭha nigṛhṇīyāṃ balena tam || 12 ||
[Analyze grammar]

athainānabhinīyaivaṃ suhṛdo nāma durhṛdaḥ |
sabhāsadaśca tānsarvānbhedayeyaṃ durodarān || 13 ||
[Analyze grammar]

asāṃnidhyaṃ tu kauravya mamānarteṣvabhūttadā |
yenedaṃ vyasanaṃ prāptā bhavanto dyūtakāritam || 14 ||
[Analyze grammar]

so'hametya kuruśreṣṭha dvārakāṃ pāṇḍunandana |
aśrauṣaṃ tvāṃ vyasaninaṃ yuyudhānādyathātatham || 15 ||
[Analyze grammar]

śrutvaiva cāhaṃ rājendra paramodvignamānasaḥ |
tūrṇamabhyāgato'smi tvāṃ draṣṭukāmo viśāṃ pate || 16 ||
[Analyze grammar]

aho kṛcchramanuprāptāḥ sarve sma bharatarṣabha |
ye vayaṃ tvāṃ vyasaninaṃ paśyāmaḥ saha sodaraiḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 14

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: