Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vidura uvāca |
mahārāja vijānīhi yattvāṃ vakṣyāmi tacchṛṇu |
mumūrṣorauṣadhamiva na rocetāpi te śrutam || 1 ||
[Analyze grammar]

yadvai purā jātamātro rurāva gomāyuvadvisvaraṃ pāpacetāḥ |
duryodhano bhāratānāṃ kulaghnaḥ so'yaṃ yukto bhavitā kālahetuḥ || 2 ||
[Analyze grammar]

gṛhe vasantaṃ gomāyuṃ tvaṃ vai matvā na budhyase |
duryodhanasya rūpeṇa śṛṇu kāvyāṃ giraṃ mama || 3 ||
[Analyze grammar]

madhu vai mādhviko labdhvā prapātaṃ nāvabudhyate |
āruhya taṃ majjati vā patanaṃ vādhigacchati || 4 ||
[Analyze grammar]

so'yaṃ matto'kṣadevena madhuvanna parīkṣate |
prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ || 5 ||
[Analyze grammar]

viditaṃ te mahārāja rājasvevāsamañjasam |
andhakā yādavā bhojāḥ sametāḥ kaṃsamatyajan || 6 ||
[Analyze grammar]

niyogācca hate tasminkṛṣṇenāmitraghātinā |
evaṃ te jñātayaḥ sarve modamānāḥ śataṃ samāḥ || 7 ||
[Analyze grammar]

tvanniyuktaḥ savyasācī nigṛhṇātu suyodhanam |
nigrahādasya pāpasya modantāṃ kuravaḥ sukham || 8 ||
[Analyze grammar]

kākenemāṃścitrabarhāñśārdūlānkroṣṭukena ca |
krīṇīṣva pāṇḍavānrājanmā majjīḥ śokasāgare || 9 ||
[Analyze grammar]

tyajetkulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet |
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet || 10 ||
[Analyze grammar]

sarvajñaḥ sarvabhāvajñaḥ sarvaśatrubhayaṃkaraḥ |
iti sma bhāṣate kāvyo jambhatyāge mahāsurān || 11 ||
[Analyze grammar]

hiraṇyaṣṭhīvinaḥ kaścitpakṣiṇo vanagocarān |
gṛhe kila kṛtāvāsāṃllobhādrājannapīḍayat || 12 ||
[Analyze grammar]

sadopabhojyāṃllobhāndho hiraṇyārthe paraṃtapa |
āyatiṃ ca tadātvaṃ ca ubhe sadyo vyanāśayat || 13 ||
[Analyze grammar]

tadātvakāmaḥ pāṇḍūṃstvaṃ mā druho bharatarṣabha |
mohātmā tapyase paścātpakṣihā puruṣo yathā || 14 ||
[Analyze grammar]

jātaṃ jātaṃ pāṇḍavebhyaḥ puṣpamādatsva bhārata |
mālākāra ivārāme snehaṃ kurvanpunaḥ punaḥ || 15 ||
[Analyze grammar]

vṛkṣānaṅgārakārīva maināndhākṣīḥ samūlakān |
mā gamaḥ sasutāmātyaḥ sabalaśca parābhavam || 16 ||
[Analyze grammar]

samavetānhi kaḥ pārthānpratiyudhyeta bhārata |
marudbhiḥ sahito rājannapi sākṣānmarutpatiḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 55

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: