Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
mattaḥ kaitavakenaiva yajjito'smi durodaram |
śakune hanta dīvyāmo glahamānāḥ sahasraśaḥ || 1 ||
[Analyze grammar]

ime niṣkasahasrasya kuṇḍino bharitāḥ śatam |
kośo hiraṇyamakṣayyaṃ jātarūpamanekaśaḥ |
etadrājandhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktaḥ śakuniḥ prāha jitamityeva taṃ nṛpam || 3 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ayaṃ sahasrasamito vaiyāghraḥ supravartitaḥ |
sucakropaskaraḥ śrīmānkiṅkiṇījālamaṇḍitaḥ || 4 ||
[Analyze grammar]

saṃhrādano rājaratho ya ihāsmānupāvahat |
jaitro rathavaraḥ puṇyo meghasāgaraniḥsvanaḥ || 5 ||
[Analyze grammar]

aṣṭau yaṃ kuraracchāyāḥ sadaśvā rāṣṭrasaṃmatāḥ |
vahanti naiṣāmucyeta padā bhūmimupaspṛśan |
etadrājandhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 7 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
sahasrasaṃkhyā nāgā me mattāstiṣṭhanti saubala |
hemakakṣāḥ kṛtāpīḍāḥ padmino hemamālinaḥ || 8 ||
[Analyze grammar]

sudāntā rājavahanāḥ sarvaśabdakṣamā yudhi |
īṣādantā mahākāyāḥ sarve cāṣṭakareṇavaḥ || 9 ||
[Analyze grammar]

sarve ca purabhettāro nagameghanibhā gajāḥ |
etadrājandhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā || 10 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tamevaṃvādinaṃ pārthaṃ prahasanniva saubalaḥ |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 11 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
śataṃ dāsīsahasrāṇi taruṇyo me prabhadrikāḥ |
kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ || 12 ||
[Analyze grammar]

mahārhamālyābharaṇāḥ suvastrāścandanokṣitāḥ |
maṇīnhema ca bibhratyaḥ sarvā vai sūkṣmavāsasaḥ || 13 ||
[Analyze grammar]

anusevāṃ carantīmāḥ kuśalā nṛtyasāmasu |
snātakānāmamātyānāṃ rājñāṃ ca mama śāsanāt |
etadrājandhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā || 14 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 15 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
etāvantyeva dāsānāṃ sahasrāṇyuta santi me |
pradakṣiṇānulomāśca prāvāravasanāḥ sadā || 16 ||
[Analyze grammar]

prājñā medhāvino dakṣā yuvāno mṛṣṭakuṇḍalāḥ |
pātrīhastā divārātramatithīnbhojayantyuta |
etadrājandhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā || 17 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 18 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
rathāstāvanta eveme hemabhāṇḍāḥ patākinaḥ |
hayairvinītaiḥ saṃpannā rathibhiścitrayodhibhiḥ || 19 ||
[Analyze grammar]

ekaiko yatra labhate sahasraparamāṃ bhṛtim |
yudhyato'yudhyato vāpi vetanaṃ māsakālikam |
etadrājandhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā || 20 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityevamukte pārthena kṛtavairo durātmavān |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 21 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
aśvāṃstittirikalmāṣāngāndharvānhemamālinaḥ |
dadau citrarathastuṣṭo yāṃstāngāṇḍīvadhanvane |
etadrājandhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā || 22 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 23 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
rathānāṃ śakaṭānāṃ ca hayānāṃ cāyutāni me |
yuktānāmeva tiṣṭhanti vāhairuccāvacairvṛtāḥ || 24 ||
[Analyze grammar]

evaṃ varṇasya varṇasya samuccīya sahasraśaḥ |
kṣīraṃ pibantastiṣṭhanti bhuñjānāḥ śālitaṇḍulān || 25 ||
[Analyze grammar]

ṣaṣṭistāni sahasrāṇi sarve pṛthulavakṣasaḥ |
etadrājandhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā || 26 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 27 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
tāmralohaiḥ parivṛtā nidhayo me catuḥśatāḥ |
pañcadrauṇika ekaikaḥ suvarṇasyāhatasya vai |
etadrājandhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā || 28 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ |
jitamityeva śakuniryudhiṣṭhiramabhāṣata || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 54

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: