Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vidura uvāca |
dyūtaṃ mūlaṃ kalahasyānupāti mithobhedāya mahate vā raṇāya |
yadāsthito'yaṃ dhṛtarāṣṭrasya putro duryodhanaḥ sṛjate vairamugram || 1 ||
[Analyze grammar]

prātipīyāḥ śāṃtanavā bhaimasenāḥ sabāhlikāḥ |
duryodhanāparādhena kṛcchraṃ prāpsyanti sarvaśaḥ || 2 ||
[Analyze grammar]

duryodhano madenaiva kṣemaṃ rāṣṭrādapohati |
viṣāṇaṃ gauriva madātsvayamārujate balāt || 3 ||
[Analyze grammar]

yaścittamanveti parasya rājanvīraḥ kaviḥ svāmatipatya dṛṣṭim |
nāvaṃ samudra iva bālanetrāmāruhya ghore vyasane nimajjet || 4 ||
[Analyze grammar]

duryodhano glahate pāṇḍavena priyāyase tvaṃ jayatīti tacca |
atinarmājjāyate saṃprahāro yato vināśaḥ samupaiti puṃsām || 5 ||
[Analyze grammar]

ākarṣaste'vākphalaḥ kupraṇīto hṛdi prauḍho mantrapadaḥ samādhiḥ |
yudhiṣṭhireṇa saphalaḥ saṃstavo'stu sāmnaḥ surikto'rimateḥ sudhanvā || 6 ||
[Analyze grammar]

prātipīyāḥ śāṃtanavāśca rājankāvyāṃ vācaṃ śṛṇuta mātyagādvaḥ |
vaiśvānaraṃ prajvalitaṃ sughoramayuddhena praśamayatotpatantam || 7 ||
[Analyze grammar]

yadā manyuṃ pāṇḍavo'jātaśatrurna saṃyacchedakṣamayābhibhūtaḥ |
vṛkodaraḥ savyasācī yamau ca ko'tra dvīpaḥ syāttumule vastadānīm || 8 ||
[Analyze grammar]

mahārāja prabhavastvaṃ dhanānāṃ purā dyūtānmanasā yāvadiccheḥ |
bahu vittaṃ pāṇḍavāṃścejjayestvaṃ kiṃ tena syādvasu vindeha pārthān || 9 ||
[Analyze grammar]

jānīmahe devitaṃ saubalasya veda dyūte nikṛtiṃ pārvatīyaḥ |
yataḥ prāptaḥ śakunistatra yātu māyāyodhī bhārata pārvatīyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 56

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: