Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
nakulasya tu vakṣyāmi karmāṇi vijayaṃ tathā |
vāsudevajitāmāśāṃ yathāsau vyajayatprabhuḥ || 1 ||
[Analyze grammar]

niryāya khāṇḍavaprasthātpratīcīmabhito diśam |
uddiśya matimānprāyānmahatyā senayā saha || 2 ||
[Analyze grammar]

siṃhanādena mahatā yodhānāṃ garjitena ca |
rathanemininādaiśca kampayanvasudhāmimām || 3 ||
[Analyze grammar]

tato bahudhanaṃ ramyaṃ gavāśvadhanadhānyavat |
kārttikeyasya dayitaṃ rohītakamupādravat || 4 ||
[Analyze grammar]

tatra yuddhaṃ mahadvṛttaṃ śūrairmattamayūrakaiḥ |
marubhūmiṃ ca kārtsnyena tathaiva bahudhānyakam || 5 ||
[Analyze grammar]

śairīṣakaṃ mahecchaṃ ca vaśe cakre mahādyutiḥ |
śibīṃstrigartānambaṣṭhānmālavānpañcakarpaṭān || 6 ||
[Analyze grammar]

tathā madhyamikāyāṃśca vāṭadhānāndvijānatha |
punaśca parivṛtyātha puṣkarāraṇyavāsinaḥ || 7 ||
[Analyze grammar]

gaṇānutsavasaṃketānvyajayatpuruṣarṣabhaḥ |
sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ || 8 ||
[Analyze grammar]

śūdrābhīragaṇāścaiva ye cāśritya sarasvatīm |
vartayanti ca ye matsyairye ca parvatavāsinaḥ || 9 ||
[Analyze grammar]

kṛtsnaṃ pañcanadaṃ caiva tathaivāparaparyaṭam |
uttarajyotikaṃ caiva tathā vṛndāṭakaṃ puram |
dvārapālaṃ ca tarasā vaśe cakre mahādyutiḥ || 10 ||
[Analyze grammar]

ramaṭhānhārahūṇāṃśca pratīcyāścaiva ye nṛpāḥ |
tānsarvānsa vaśe cakre śāsanādeva pāṇḍavaḥ || 11 ||
[Analyze grammar]

tatrasthaḥ preṣayāmāsa vāsudevāya cābhibhuḥ |
sa cāsya daśabhī rājyaiḥ pratijagrāha śāsanam || 12 ||
[Analyze grammar]

tataḥ śākalamabhyetya madrāṇāṃ puṭabhedanam |
mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī || 13 ||
[Analyze grammar]

sa tasminsatkṛto rājñā satkārārho viśāṃ pate |
ratnāni bhūrīṇyādāya saṃpratasthe yudhāṃ patiḥ || 14 ||
[Analyze grammar]

tataḥ sāgarakukṣisthānmlecchānparamadāruṇān |
pahlavānbarbarāṃścaiva tānsarvānanayadvaśam || 15 ||
[Analyze grammar]

tato ratnānyupādāya vaśe kṛtvā ca pārthivān |
nyavartata naraśreṣṭho nakulaścitramārgavit || 16 ||
[Analyze grammar]

karabhāṇāṃ sahasrāṇi kośaṃ tasya mahātmanaḥ |
ūhurdaśa mahārāja kṛcchrādiva mahādhanam || 17 ||
[Analyze grammar]

indraprasthagataṃ vīramabhyetya sa yudhiṣṭhiram |
tato mādrīsutaḥ śrīmāndhanaṃ tasmai nyavedayat || 18 ||
[Analyze grammar]

evaṃ pratīcīṃ nakulo diśaṃ varuṇapālitām |
vijigye vāsudevena nirjitāṃ bharatarṣabhaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 29

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: