Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
rakṣaṇāddharmarājasya satyasya paripālanāt |
śatrūṇāṃ kṣapaṇāccaiva svakarmaniratāḥ prajāḥ || 1 ||
[Analyze grammar]

balīnāṃ samyagādānāddharmataścānuśāsanāt |
nikāmavarṣī parjanyaḥ sphīto janapado'bhavat || 2 ||
[Analyze grammar]

sarvārambhāḥ supravṛttā gorakṣaṃ karṣaṇaṃ vaṇik |
viśeṣātsarvamevaitatsaṃjajñe rājakarmaṇaḥ || 3 ||
[Analyze grammar]

dasyubhyo vañcakebhyo vā rājanprati parasparam |
rājavallabhataścaiva nāśrūyanta mṛṣā giraḥ || 4 ||
[Analyze grammar]

avarṣaṃ cātivarṣaṃ ca vyādhipāvakamūrchanam |
sarvametattadā nāsīddharmanitye yudhiṣṭhire || 5 ||
[Analyze grammar]

priyaṃ kartumupasthātuṃ balikarma svabhāvajam |
abhihartuṃ nṛpā jagmurnānyaiḥ kāryaiḥ pṛthakpṛthak || 6 ||
[Analyze grammar]

dharmyairdhanāgamaistasya vavṛdhe nicayo mahān |
kartuṃ yasya na śakyeta kṣayo varṣaśatairapi || 7 ||
[Analyze grammar]

svakośasya parīmāṇaṃ koṣṭhasya ca mahīpatiḥ |
vijñāya rājā kaunteyo yajñāyaiva mano dadhe || 8 ||
[Analyze grammar]

suhṛdaścaiva taṃ sarve pṛthakca saha cābruvan |
yajñakālastava vibho kriyatāmatra sāṃpratam || 9 ||
[Analyze grammar]

athaivaṃ bruvatāmeva teṣāmabhyāyayau hariḥ |
ṛṣiḥ purāṇo vedātmā dṛśyaścāpi vijānatām || 10 ||
[Analyze grammar]

jagatastasthuṣāṃ śreṣṭhaḥ prabhavaścāpyayaśca ha |
bhūtabhavyabhavannāthaḥ keśavaḥ keśisūdanaḥ || 11 ||
[Analyze grammar]

prākāraḥ sarvavṛṣṇīnāmāpatsvabhayado'rihā |
balādhikāre nikṣipya saṃhatyānakadundubhim || 12 ||
[Analyze grammar]

uccāvacamupādāya dharmarājāya mādhavaḥ |
dhanaughaṃ puruṣavyāghro balena mahatā vṛtaḥ || 13 ||
[Analyze grammar]

taṃ dhanaughamaparyantaṃ ratnasāgaramakṣayam |
nādayanrathaghoṣeṇa praviveśa purottamam || 14 ||
[Analyze grammar]

asūryamiva sūryeṇa nivātamiva vāyunā |
kṛṣṇena samupetena jahṛṣe bhārataṃ puram || 15 ||
[Analyze grammar]

taṃ mudābhisamāgamya satkṛtya ca yathāvidhi |
saṃpṛṣṭvā kuśalaṃ caiva sukhāsīnaṃ yudhiṣṭhiraḥ || 16 ||
[Analyze grammar]

dhaumyadvaipāyanamukhairṛtvigbhiḥ puruṣarṣabhaḥ |
bhīmārjunayamaiścāpi sahitaḥ kṛṣṇamabravīt || 17 ||
[Analyze grammar]

tvatkṛte pṛthivī sarvā madvaśe kṛṣṇa vartate |
dhanaṃ ca bahu vārṣṇeya tvatprasādādupārjitam || 18 ||
[Analyze grammar]

so'hamicchāmi tatsarvaṃ vidhivaddevakīsuta |
upayoktuṃ dvijāgryeṣu havyavāhe ca mādhava || 19 ||
[Analyze grammar]

tadahaṃ yaṣṭumicchāmi dāśārha sahitastvayā |
anujaiśca mahābāho tanmānujñātumarhasi || 20 ||
[Analyze grammar]

sa dīkṣāpaya govinda tvamātmānaṃ mahābhuja |
tvayīṣṭavati dāśārha vipāpmā bhavitā hyaham || 21 ||
[Analyze grammar]

māṃ vāpyabhyanujānīhi sahaibhiranujairvibho |
anujñātastvayā kṛṣṇa prāpnuyāṃ kratumuttamam || 22 ||
[Analyze grammar]

taṃ kṛṣṇaḥ pratyuvācedaṃ bahūktvā guṇavistaram |
tvameva rājaśārdūla samrāḍarho mahākratum |
saṃprāpnuhi tvayā prāpte kṛtakṛtyāstato vayam || 23 ||
[Analyze grammar]

yajasvābhīpsitaṃ yajñaṃ mayi śreyasyavasthite |
niyuṅkṣva cāpi māṃ kṛtye sarvaṃ kartāsmi te vacaḥ || 24 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
saphalaḥ kṛṣṇa saṃkalpaḥ siddhiśca niyatā mama |
yasya me tvaṃ hṛṣīkeśa yathepsitamupasthitaḥ || 25 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
anujñātastu kṛṣṇena pāṇḍavo bhrātṛbhiḥ saha |
īhituṃ rājasūyāya sādhanānyupacakrame || 26 ||
[Analyze grammar]

tata ājñāpayāmāsa pāṇḍavo'rinibarhaṇaḥ |
sahadevaṃ yudhāṃ śreṣṭhaṃ mantriṇaścaiva sarvaśaḥ || 27 ||
[Analyze grammar]

asminkratau yathoktāni yajñāṅgāni dvijātibhiḥ |
tathopakaraṇaṃ sarvaṃ maṅgalāni ca sarvaśaḥ || 28 ||
[Analyze grammar]

adhiyajñāṃśca saṃbhārāndhaumyoktānkṣiprameva hi |
samānayantu puruṣā yathāyogaṃ yathākramam || 29 ||
[Analyze grammar]

indraseno viśokaśca pūruścārjunasārathiḥ |
annādyāharaṇe yuktāḥ santu matpriyakāmyayā || 30 ||
[Analyze grammar]

sarvakāmāśca kāryantāṃ rasagandhasamanvitāḥ |
manoharāḥ prītikarā dvijānāṃ kurusattama || 31 ||
[Analyze grammar]

tadvākyasamakālaṃ tu kṛtaṃ sarvamavedayat |
sahadevo yudhāṃ śreṣṭho dharmarāje mahātmani || 32 ||
[Analyze grammar]

tato dvaipāyano rājannṛtvijaḥ samupānayat |
vedāniva mahābhāgānsākṣānmūrtimato dvijān || 33 ||
[Analyze grammar]

svayaṃ brahmatvamakarottasya satyavatīsutaḥ |
dhanaṃjayānāmṛṣabhaḥ susāmā sāmago'bhavat || 34 ||
[Analyze grammar]

yājñavalkyo babhūvātha brahmiṣṭho'dhvaryusattamaḥ |
pailo hotā vasoḥ putro dhaumyena sahito'bhavat || 35 ||
[Analyze grammar]

eteṣāṃ śiṣyavargāśca putrāśca bharatarṣabha |
babhūvurhotragāḥ sarve vedavedāṅgapāragāḥ || 36 ||
[Analyze grammar]

te vācayitvā puṇyāhamīhayitvā ca taṃ vidhim |
śāstroktaṃ yojayāmāsustaddevayajanaṃ mahat || 37 ||
[Analyze grammar]

tatra cakruranujñātāḥ śaraṇānyuta śilpinaḥ |
ratnavanti viśālāni veśmānīva divaukasām || 38 ||
[Analyze grammar]

tata ājñāpayāmāsa sa rājā rājasattamaḥ |
sahadevaṃ tadā sadyo mantriṇaṃ kurusattamaḥ || 39 ||
[Analyze grammar]

āmantraṇārthaṃ dūtāṃstvaṃ preṣayasvāśugāndrutam |
upaśrutya vaco rājñaḥ sa dūtānprāhiṇottadā || 40 ||
[Analyze grammar]

āmantrayadhvaṃ rāṣṭreṣu brāhmaṇānbhūmipānapi |
viśaśca mānyāñśūdrāṃśca sarvānānayateti ca || 41 ||
[Analyze grammar]

te sarvānpṛthivīpālānpāṇḍaveyasya śāsanāt |
āmantrayāṃ babhūvuśca preṣayāmāsa cāparān || 42 ||
[Analyze grammar]

tataste tu yathākālaṃ kuntīputraṃ yudhiṣṭhiram |
dīkṣayāṃ cakrire viprā rājasūyāya bhārata || 43 ||
[Analyze grammar]

dīkṣitaḥ sa tu dharmātmā dharmarājo yudhiṣṭhiraḥ |
jagāma yajñāyatanaṃ vṛto vipraiḥ sahasraśaḥ || 44 ||
[Analyze grammar]

bhrātṛbhirjñātibhiścaiva suhṛdbhiḥ sacivaistathā |
kṣatriyaiśca manuṣyendra nānādeśasamāgataiḥ |
amātyaiśca nṛpaśreṣṭho dharmo vigrahavāniva || 45 ||
[Analyze grammar]

ājagmurbrāhmaṇāstatra viṣayebhyastatastataḥ |
sarvavidyāsu niṣṇātā vedavedāṅgapāragāḥ || 46 ||
[Analyze grammar]

teṣāmāvasathāṃścakrurdharmarājasya śāsanāt |
bahvannāñśayanairyuktānsagaṇānāṃ pṛthakpṛthak |
sarvartuguṇasaṃpannāñśilpino'tha sahasraśaḥ || 47 ||
[Analyze grammar]

teṣu te nyavasanrājanbrāhmaṇā bhṛśasatkṛtāḥ |
kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān || 48 ||
[Analyze grammar]

bhuñjatāṃ caiva viprāṇāṃ vadatāṃ ca mahāsvanaḥ |
aniśaṃ śrūyate smātra muditānāṃ mahātmanām || 49 ||
[Analyze grammar]

dīyatāṃ dīyatāmeṣāṃ bhujyatāṃ bhujyatāmiti |
evaṃprakārāḥ saṃjalpāḥ śrūyante smātra nityaśaḥ || 50 ||
[Analyze grammar]

gavāṃ śatasahasrāṇi śayanānāṃ ca bhārata |
rukmasya yoṣitāṃ caiva dharmarājaḥ pṛthagdadau || 51 ||
[Analyze grammar]

prāvartataivaṃ yajñaḥ sa pāṇḍavasya mahātmanaḥ |
pṛthivyāmekavīrasya śakrasyeva triviṣṭape || 52 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā preṣayāmāsa pāṇḍavam |
nakulaṃ hāstinapuraṃ bhīṣmāya bharatarṣabha || 53 ||
[Analyze grammar]

droṇāya dhṛtarāṣṭrāya vidurāya kṛpāya ca |
bhrātṝṇāṃ caiva sarveṣāṃ ye'nuraktā yudhiṣṭhire || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 30

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: