Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tatastaṃ niścitātmānaṃ yuddhāya yadunandanaḥ |
uvāca vāgmī rājānaṃ jarāsaṃdhamadhokṣajaḥ || 1 ||
[Analyze grammar]

trayāṇāṃ kena te rājanyoddhuṃ vitarate manaḥ |
asmadanyatameneha sajjībhavatu ko yudhi || 2 ||
[Analyze grammar]

evamuktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ |
jarāsaṃdhastato rājanbhīmasenena māgadhaḥ || 3 ||
[Analyze grammar]

dhārayannagadānmukhyānnirvṛtīrvedanāni ca |
upatasthe jarāsaṃdhaṃ yuyutsuṃ vai purohitaḥ || 4 ||
[Analyze grammar]

kṛtasvastyayano vidvānbrāhmaṇena yaśasvinā |
samanahyajjarāsaṃdhaḥ kṣatradharmamanuvrataḥ || 5 ||
[Analyze grammar]

avamucya kirīṭaṃ sa keśānsamanumṛjya ca |
udatiṣṭhajjarāsaṃdho velātiga ivārṇavaḥ || 6 ||
[Analyze grammar]

uvāca matimānrājā bhīmaṃ bhīmaparākramam |
bhīma yotsye tvayā sārdhaṃ śreyasā nirjitaṃ varam || 7 ||
[Analyze grammar]

evamuktvā jarāsaṃdho bhīmasenamariṃdamaḥ |
pratyudyayau mahātejāḥ śakraṃ balirivāsuraḥ || 8 ||
[Analyze grammar]

tataḥ saṃmantrya kṛṣṇena kṛtasvastyayano balī |
bhīmaseno jarāsaṃdhamāsasāda yuyutsayā || 9 ||
[Analyze grammar]

tatastau naraśārdūlau bāhuśastrau samīyatuḥ |
vīrau paramasaṃhṛṣṭāvanyonyajayakāṅkṣiṇau || 10 ||
[Analyze grammar]

tayoratha bhujāghātānnigrahapragrahāttathā |
āsītsubhīmasaṃhrādo vajraparvatayoriva || 11 ||
[Analyze grammar]

ubhau paramasaṃhṛṣṭau balenātibalāvubhau |
anyonyasyāntaraṃ prepsū parasparajayaiṣiṇau || 12 ||
[Analyze grammar]

tadbhīmamutsārya janaṃ yuddhamāsīdupahvare |
balinoḥ saṃyuge rājanvṛtravāsavayoriva || 13 ||
[Analyze grammar]

prakarṣaṇākarṣaṇābhyāmabhyākarṣavikarṣaṇaiḥ |
ākarṣetāṃ tathānyonyaṃ jānubhiścābhijaghnatuḥ || 14 ||
[Analyze grammar]

tataḥ śabdena mahatā bhartsayantau parasparam |
pāṣāṇasaṃghātanibhaiḥ prahārairabhijaghnatuḥ || 15 ||
[Analyze grammar]

vyūḍhoraskau dīrghabhujau niyuddhakuśalāvubhau |
bāhubhiḥ samasajjetāmāyasaiḥ parighairiva || 16 ||
[Analyze grammar]

kārttikasya tu māsasya pravṛttaṃ prathame'hani |
anārataṃ divārātramaviśrāntamavartata || 17 ||
[Analyze grammar]

tadvṛttaṃ tu trayodaśyāṃ samavetaṃ mahātmanoḥ |
caturdaśyāṃ niśāyāṃ tu nivṛtto māgadhaḥ klamāt || 18 ||
[Analyze grammar]

taṃ rājānaṃ tathā klāntaṃ dṛṣṭvā rājañjanārdanaḥ |
uvāca bhīmakarmāṇaṃ bhīmaṃ saṃbodhayanniva || 19 ||
[Analyze grammar]

klāntaḥ śatrurna kaunteya labhyaḥ pīḍayituṃ raṇe |
pīḍyamāno hi kārtsnyena jahyājjīvitamātmanaḥ || 20 ||
[Analyze grammar]

tasmātte naiva kaunteya pīḍanīyo narādhipaḥ |
samametena yudhyasva bāhubhyāṃ bharatarṣabha || 21 ||
[Analyze grammar]

evamuktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā |
jarāsaṃdhasya tadrandhraṃ jñātvā cakre matiṃ vadhe || 22 ||
[Analyze grammar]

tatastamajitaṃ jetuṃ jarāsaṃdhaṃ vṛkodaraḥ |
saṃrabhya balināṃ mukhyo jagrāha kurunandanaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 21

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: