Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
bhīmasenastataḥ kṛṣṇamuvāca yadunandanam |
buddhimāsthāya vipulāṃ jarāsaṃdhajighāṃsayā || 1 ||
[Analyze grammar]

nāyaṃ pāpo mayā kṛṣṇa yuktaḥ syādanurodhitum |
prāṇena yaduśārdūla baddhavaṅkṣaṇavāsasā || 2 ||
[Analyze grammar]

evamuktastataḥ kṛṣṇaḥ pratyuvāca vṛkodaram |
tvarayanpuruṣavyāghro jarāsaṃdhavadhepsayā || 3 ||
[Analyze grammar]

yatte daivaṃ paraṃ sattvaṃ yacca te mātariśvanaḥ |
balaṃ bhīma jarāsaṃdhe darśayāśu tadadya naḥ || 4 ||
[Analyze grammar]

evamuktastadā bhīmo jarāsaṃdhamariṃdamaḥ |
utkṣipya bhrāmayadrājanbalavantaṃ mahābalaḥ || 5 ||
[Analyze grammar]

bhrāmayitvā śataguṇaṃ bhujābhyāṃ bharatarṣabha |
babhañja pṛṣṭhe saṃkṣipya niṣpiṣya vinanāda ca || 6 ||
[Analyze grammar]

tasya niṣpiṣyamāṇasya pāṇḍavasya ca garjataḥ |
abhavattumulo nādaḥ sarvaprāṇibhayaṃkaraḥ || 7 ||
[Analyze grammar]

vitresurmāgadhāḥ sarve strīṇāṃ garbhāśca susruvuḥ |
bhīmasenasya nādena jarāsaṃdhasya caiva ha || 8 ||
[Analyze grammar]

kiṃ nu sviddhimavānbhinnaḥ kiṃ nu sviddīryate mahī |
iti sma māgadhā jajñurbhīmasenasya nisvanāt || 9 ||
[Analyze grammar]

tato rājakuladvāri prasuptamiva taṃ nṛpam |
rātrau parāsumutsṛjya niścakramurariṃdamāḥ || 10 ||
[Analyze grammar]

jarāsaṃdharathaṃ kṛṣṇo yojayitvā patākinam |
āropya bhrātarau caiva mokṣayāmāsa bāndhavān || 11 ||
[Analyze grammar]

te vai ratnabhujaṃ kṛṣṇaṃ ratnārhaṃ pṛthivīśvarāḥ |
rājānaścakrurāsādya mokṣitā mahato bhayāt || 12 ||
[Analyze grammar]

akṣataḥ śastrasaṃpanno jitāriḥ saha rājabhiḥ |
rathamāsthāya taṃ divyaṃ nirjagāma girivrajāt || 13 ||
[Analyze grammar]

yaḥ sa sodaryavānnāma dviyodhaḥ kṛṣṇasārathiḥ |
abhyāsaghātī saṃdṛśyo durjayaḥ sarvarājabhiḥ || 14 ||
[Analyze grammar]

bhīmārjunābhyāṃ yodhābhyāmāsthitaḥ kṛṣṇasārathiḥ |
śuśubhe rathavaryo'sau durjayaḥ sarvadhanvibhiḥ || 15 ||
[Analyze grammar]

śakraviṣṇū hi saṃgrāme ceratustārakāmaye |
rathena tena taṃ kṛṣṇa upāruhya yayau tadā || 16 ||
[Analyze grammar]

taptacāmīkarābheṇa kiṅkiṇījālamālinā |
meghanirghoṣanādena jaitreṇāmitraghātinā || 17 ||
[Analyze grammar]

yena śakro dānavānāṃ jaghāna navatīrnava |
taṃ prāpya samahṛṣyanta rathaṃ te puruṣarṣabhāḥ || 18 ||
[Analyze grammar]

tataḥ kṛṣṇaṃ mahābāhuṃ bhrātṛbhyāṃ sahitaṃ tadā |
rathasthaṃ māgadhā dṛṣṭvā samapadyanta vismitāḥ || 19 ||
[Analyze grammar]

hayairdivyaiḥ samāyukto ratho vāyusamo jave |
adhiṣṭhitaḥ sa śuśubhe kṛṣṇenātīva bhārata || 20 ||
[Analyze grammar]

asaṅgī devavihitastasminrathavare dhvajaḥ |
yojanāddadṛśe śrīmānindrāyudhasamaprabhaḥ || 21 ||
[Analyze grammar]

cintayāmāsa kṛṣṇo'tha garutmantaṃ sa cābhyayāt |
kṣaṇe tasminsa tenāsīccaityayūpa ivocchritaḥ || 22 ||
[Analyze grammar]

vyāditāsyairmahānādaiḥ saha bhūtairdhvajālayaiḥ |
tasthau rathavare tasmingarutmānpannagāśanaḥ || 23 ||
[Analyze grammar]

durnirīkṣyo hi bhūtānāṃ tejasābhyadhikaṃ babhau |
āditya iva madhyāhne sahasrakiraṇāvṛtaḥ || 24 ||
[Analyze grammar]

na sa sajjati vṛkṣeṣu śastraiścāpi na riṣyate |
divyo dhvajavaro rājandṛśyate devamānuṣaiḥ || 25 ||
[Analyze grammar]

tamāsthāya rathaṃ divyaṃ parjanyasamanisvanam |
niryayau puruṣavyāghraḥ pāṇḍavābhyāṃ sahācyutaḥ || 26 ||
[Analyze grammar]

yaṃ lebhe vāsavādrājā vasustasmādbṛhadrathaḥ |
bṛhadrathātkrameṇaiva prāpto bārhadrathaṃ nṛpam || 27 ||
[Analyze grammar]

sa niryayau mahābāhuḥ puṇḍarīkekṣaṇastataḥ |
girivrajādbahistasthau same deśe mahāyaśāḥ || 28 ||
[Analyze grammar]

tatrainaṃ nāgarāḥ sarve satkāreṇābhyayustadā |
brāhmaṇapramukhā rājanvidhidṛṣṭena karmaṇā || 29 ||
[Analyze grammar]

bandhanādvipramuktāśca rājāno madhusūdanam |
pūjayāmāsurūcuśca sāntvapūrvamidaṃ vacaḥ || 30 ||
[Analyze grammar]

naitaccitraṃ mahābāho tvayi devakinandana |
bhīmārjunabalopete dharmasya paripālanam || 31 ||
[Analyze grammar]

jarāsaṃdhahrade ghore duḥkhapaṅke nimajjatām |
rājñāṃ samabhyuddharaṇaṃ yadidaṃ kṛtamadya te || 32 ||
[Analyze grammar]

viṣṇo samavasannānāṃ giridurge sudāruṇe |
diṣṭyā mokṣādyaśo dīptamāptaṃ te puruṣottama || 33 ||
[Analyze grammar]

kiṃ kurmaḥ puruṣavyāghra bravīhi puruṣarṣabha |
kṛtamityeva tajjñeyaṃ nṛpairyadyapi duṣkaram || 34 ||
[Analyze grammar]

tānuvāca hṛṣīkeśaḥ samāśvāsya mahāmanāḥ |
yudhiṣṭhiro rājasūyaṃ kratumāhartumicchati || 35 ||
[Analyze grammar]

tasya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ |
sarvairbhavadbhiryajñārthe sāhāyyaṃ dīyatāmiti || 36 ||
[Analyze grammar]

tataḥ pratītamanasaste nṛpā bharatarṣabha |
tathetyevābruvansarve pratijajñuśca tāṃ giram || 37 ||
[Analyze grammar]

ratnabhājaṃ ca dāśārhaṃ cakruste pṛthivīśvarāḥ |
kṛcchrājjagrāha govindasteṣāṃ tadanukampayā || 38 ||
[Analyze grammar]

jarāsaṃdhātmajaścaiva sahadevo mahārathaḥ |
niryayau sajanāmātyaḥ puraskṛtya purohitam || 39 ||
[Analyze grammar]

sa nīcaiḥ praśrito bhūtvā bahuratnapurogamaḥ |
sahadevo nṛṇāṃ devaṃ vāsudevamupasthitaḥ || 40 ||
[Analyze grammar]

bhayārtāya tatastasmai kṛṣṇo dattvābhayaṃ tadā |
abhyaṣiñcata tatraiva jarāsaṃdhātmajaṃ tadā || 41 ||
[Analyze grammar]

gatvaikatvaṃ ca kṛṣṇena pārthābhyāṃ caiva satkṛtaḥ |
viveśa rājā matimānpunarbārhadrathaṃ puram || 42 ||
[Analyze grammar]

kṛṣṇastu saha pārthābhyāṃ śriyā paramayā jvalan |
ratnānyādāya bhūrīṇi prayayau puṣkarekṣaṇaḥ || 43 ||
[Analyze grammar]

indraprasthamupāgamya pāṇḍavābhyāṃ sahācyutaḥ |
sametya dharmarājānaṃ prīyamāṇo'bhyabhāṣata || 44 ||
[Analyze grammar]

diṣṭyā bhīmena balavāñjarāsaṃdho nipātitaḥ |
rājāno mokṣitāśceme bandhanānnṛpasattama || 45 ||
[Analyze grammar]

diṣṭyā kuśalinau cemau bhīmasenadhanaṃjayau |
punaḥ svanagaraṃ prāptāvakṣatāviti bhārata || 46 ||
[Analyze grammar]

tato yudhiṣṭhiraḥ kṛṣṇaṃ pūjayitvā yathārhataḥ |
bhīmasenārjunau caiva prahṛṣṭaḥ pariṣasvaje || 47 ||
[Analyze grammar]

tataḥ kṣīṇe jarāsaṃdhe bhrātṛbhyāṃ vihitaṃ jayam |
ajātaśatrurāsādya mumude bhrātṛbhiḥ saha || 48 ||
[Analyze grammar]

yathāvayaḥ samāgamya rājabhistaiśca pāṇḍavaḥ |
satkṛtya pūjayitvā ca visasarja narādhipān || 49 ||
[Analyze grammar]

yudhiṣṭhirābhyanujñātāste nṛpā hṛṣṭamānasāḥ |
jagmuḥ svadeśāṃstvaritā yānairuccāvacaistataḥ || 50 ||
[Analyze grammar]

evaṃ puruṣaśārdūlo mahābuddhirjanārdanaḥ |
pāṇḍavairghātayāmāsa jarāsaṃdhamariṃ tadā || 51 ||
[Analyze grammar]

ghātayitvā jarāsaṃdhaṃ buddhipūrvamariṃdamaḥ |
dharmarājamanujñāpya pṛthāṃ kṛṣṇāṃ ca bhārata || 52 ||
[Analyze grammar]

subhadrāṃ bhīmasenaṃ ca phalgunaṃ yamajau tathā |
dhaumyamāmantrayitvā ca prayayau svāṃ purīṃ prati || 53 ||
[Analyze grammar]

tenaiva rathamukhyena taruṇādityavarcasā |
dharmarājavisṛṣṭena divyenānādayandiśaḥ || 54 ||
[Analyze grammar]

tato yudhiṣṭhiramukhāḥ pāṇḍavā bharatarṣabha |
pradakṣiṇamakurvanta kṛṣṇamakliṣṭakāriṇam || 55 ||
[Analyze grammar]

tato gate bhagavati kṛṣṇe devakinandane |
jayaṃ labdhvā suvipulaṃ rājñāmabhayadāstadā || 56 ||
[Analyze grammar]

saṃvardhitaujaso bhūyaḥ karmaṇā tena bhārata |
draupadyāḥ pāṇḍavā rājanparāṃ prītimavardhayan || 57 ||
[Analyze grammar]

tasminkāle tu yadyuktaṃ dharmakāmārthasaṃhitam |
tadrājā dharmataścakre rājyapālanakīrtimān || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 22

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: