Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
ṛṣestadvacanaṃ śrutvā niśaśvāsa yudhiṣṭhiraḥ |
cintayanrājasūyāptiṃ na lebhe śarma bhārata || 1 ||
[Analyze grammar]

rājarṣīṇāṃ hi taṃ śrutvā mahimānaṃ mahātmanām |
yajvanāṃ karmabhiḥ puṇyairlokaprāptiṃ samīkṣya ca || 2 ||
[Analyze grammar]

hariścandraṃ ca rājarṣiṃ rocamānaṃ viśeṣataḥ |
yajvānaṃ yajñamāhartuṃ rājasūyamiyeṣa saḥ || 3 ||
[Analyze grammar]

yudhiṣṭhirastataḥ sarvānarcayitvā sabhāsadaḥ |
pratyarcitaśca taiḥ sarvairyajñāyaiva mano dadhe || 4 ||
[Analyze grammar]

sa rājasūyaṃ rājendra kurūṇāmṛṣabhaḥ kratum |
āhartuṃ pravaṇaṃ cakre manaḥ saṃcintya so'sakṛt || 5 ||
[Analyze grammar]

bhūyaścādbhutavīryaujā dharmamevānupālayan |
kiṃ hitaṃ sarvalokānāṃ bhavediti mano dadhe || 6 ||
[Analyze grammar]

anugṛhṇanprajāḥ sarvāḥ sarvadharmavidāṃ varaḥ |
aviśeṣeṇa sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ || 7 ||
[Analyze grammar]

evaṃ gate tatastasminpitarīvāśvasañjanāḥ |
na tasya vidyate dveṣṭā tato'syājātaśatrutā || 8 ||
[Analyze grammar]

sa mantriṇaḥ samānāyya bhrātṝṃśca vadatāṃ varaḥ |
rājasūyaṃ prati tadā punaḥ punarapṛcchata || 9 ||
[Analyze grammar]

te pṛcchyamānāḥ sahitā vaco'rthyaṃ mantriṇastadā |
yudhiṣṭhiraṃ mahāprājñaṃ yiyakṣumidamabruvan || 10 ||
[Analyze grammar]

yenābhiṣikto nṛpatirvāruṇaṃ guṇamṛcchati |
tena rājāpi sankṛtsnaṃ samrāḍguṇamabhīpsati || 11 ||
[Analyze grammar]

tasya samrāḍguṇārhasya bhavataḥ kurunandana |
rājasūyasya samayaṃ manyante suhṛdastava || 12 ||
[Analyze grammar]

tasya yajñasya samayaḥ svādhīnaḥ kṣatrasaṃpadā |
sāmnā ṣaḍagnayo yasmiṃścīyante saṃśitavrataiḥ || 13 ||
[Analyze grammar]

darvīhomānupādāya sarvānyaḥ prāpnute kratūn |
abhiṣekaṃ ca yajñānte sarvajittena cocyate || 14 ||
[Analyze grammar]

samartho'si mahābāho sarve te vaśagā vayam |
avicārya mahārāja rājasūye manaḥ kuru || 15 ||
[Analyze grammar]

ityevaṃ suhṛdaḥ sarve pṛthakca saha cābruvan |
sa dharmyaṃ pāṇḍavasteṣāṃ vacaḥ śrutvā viśāṃ pate |
dhṛṣṭamiṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā || 16 ||
[Analyze grammar]

śrutvā suhṛdvacastacca jānaṃścāpyātmanaḥ kṣamam |
punaḥ punarmano dadhre rājasūyāya bhārata || 17 ||
[Analyze grammar]

sa bhrātṛbhiḥ punardhīmānṛtvigbhiśca mahātmabhiḥ |
dhaumyadvaipāyanādyaiśca mantrayāmāsa mantribhiḥ || 18 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
iyaṃ yā rājasūyasya samrāḍarhasya sukratoḥ |
śraddadhānasya vadataḥ spṛhā me sā kathaṃ bhavet || 19 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktāstu te tena rājñā rājīvalocana |
idamūcurvacaḥ kāle dharmātmānaṃ yudhiṣṭhiram |
arhastvamasi dharmajña rājasūyaṃ mahākratum || 20 ||
[Analyze grammar]

athaivamukte nṛpatāvṛtvigbhirṛṣibhistathā |
mantriṇo bhrātaraścāsya tadvacaḥ pratyapūjayan || 21 ||
[Analyze grammar]

sa tu rājā mahāprājñaḥ punarevātmanātmavān |
bhūyo vimamṛśe pārtho lokānāṃ hitakāmyayā || 22 ||
[Analyze grammar]

sāmarthyayogaṃ saṃprekṣya deśakālau vyayāgamau |
vimṛśya samyakca dhiyā kurvanprājño na sīdati || 23 ||
[Analyze grammar]

na hi yajñasamārambhaḥ kevalātmavipattaye |
bhavatīti samājñāya yatnataḥ kāryamudvahan || 24 ||
[Analyze grammar]

sa niścayārthaṃ kāryasya kṛṣṇameva janārdanam |
sarvalokātparaṃ matvā jagāma manasā harim || 25 ||
[Analyze grammar]

aprameyaṃ mahābāhuṃ kāmājjātamajaṃ nṛṣu |
pāṇḍavastarkayāmāsa karmabhirdevasaṃmitaiḥ || 26 ||
[Analyze grammar]

nāsya kiṃcidavijñātaṃ nāsya kiṃcidakarmajam |
na sa kiṃcinna viṣahediti kṛṣṇamamanyata || 27 ||
[Analyze grammar]

sa tu tāṃ naiṣṭhikīṃ buddhiṃ kṛtvā pārtho yudhiṣṭhiraḥ |
guruvadbhūtagurave prāhiṇoddūtamañjasā || 28 ||
[Analyze grammar]

śīghragena rathenāśu sa dūtaḥ prāpya yādavān |
dvārakāvāsinaṃ kṛṣṇaṃ dvāravatyāṃ samāsadat || 29 ||
[Analyze grammar]

darśanākāṅkṣiṇaṃ pārthaṃ darśanākāṅkṣayācyutaḥ |
indrasenena sahita indraprasthaṃ yayau tadā || 30 ||
[Analyze grammar]

vyatītya vividhāndeśāṃstvarāvānkṣipravāhanaḥ |
indraprasthagataṃ pārthamabhyagacchajjanārdanaḥ || 31 ||
[Analyze grammar]

sa gṛhe bhrātṛvadbhrātrā dharmarājena pūjitaḥ |
bhīmena ca tato'paśyatsvasāraṃ prītimānpituḥ || 32 ||
[Analyze grammar]

prītaḥ priyeṇa suhṛdā reme sa sahitastadā |
arjunena yamābhyāṃ ca guruvatparyupasthitaḥ || 33 ||
[Analyze grammar]

taṃ viśrāntaṃ śubhe deśe kṣaṇinaṃ kalyamacyutam |
dharmarājaḥ samāgamya jñāpayatsvaṃ prayojanam || 34 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
prārthito rājasūyo me na cāsau kevalepsayā |
prāpyate yena tatte ha viditaṃ kṛṣṇa sarvaśaḥ || 35 ||
[Analyze grammar]

yasminsarvaṃ saṃbhavati yaśca sarvatra pūjyate |
yaśca sarveśvaro rājā rājasūyaṃ sa vindati || 36 ||
[Analyze grammar]

taṃ rājasūyaṃ suhṛdaḥ kāryamāhuḥ sametya me |
tatra me niścitatamaṃ tava kṛṣṇa girā bhavet || 37 ||
[Analyze grammar]

keciddhi sauhṛdādeva doṣaṃ na paricakṣate |
arthahetostathaivānye priyameva vadantyuta || 38 ||
[Analyze grammar]

priyameva parīpsante kecidātmani yaddhitam |
evaṃprāyāśca dṛśyante janavādāḥ prayojane || 39 ||
[Analyze grammar]

tvaṃ tu hetūnatītyaitānkāmakrodhau vyatītya ca |
paramaṃ naḥ kṣamaṃ loke yathāvadvaktumarhasi || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 12

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: